##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 131 Krishna,  Praised  by  Sages  at  Pushkara,
                                           Returns  to  Dvaraka
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
February 5 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथैकत्रिंषदधिकशततमोऽध्यायः
श्रीकृष्णस्य द्वारवतीगमनम्  



वैशम्पायन उवाच

गच्छन्नथ महाविष्णुः पुष्करम् प्राप्य यादवैः ।
अपश्यन्मुनिमुख्यांस्तु पुष्करस्थान्नृपोत्तम ॥131-1
ते समेत्य महादेवमृषयो वीतमत्सराः ।
अर्घ्यादिसमुदाचारं कृत्वैनं यादवोत्तमम् ॥3-131-2
प्रोचुर्विश्वेश्वरं विष्णुं भूतभव्यभवत्प्रभुम् ।
अत्यद्भुतमिदं विष्णो तव वीर्यं जनार्दन ॥3-131-3
येन तौ निहतौ युद्धे हंसो डिम्भक एव च ।
यो विचक्रो दुराधर्षो देवैरपि सुदुःसहः ॥3-131-4
सङ्गरे निहतो देव दुःसाध्य इति नो मतिः ।
क्षेमो नः सर्वकार्येषु चरतां तप उत्तमम् ॥3-131-5
निष्कल्मषा भविष्यामस्तव संस्मरणाद्धरे ।
त्वं हि सर्वस्य दुःखस्य हर्ता त्वां ध्यायतां सदा ॥3-131-6
त्वदनुस्मरणं जन्तोः सदा पुण्यप्रदं प्रभो ।
त्वं हि नः सततं धाता विधाता तपसो हरेः ॥3-131-7
त्वमोम्कारो वषट्कारस्त्वं यज्ञस्त्वं पितामहः ।
त्वं ज्योतिर्ब्रह्मणो मूर्तिस्त्वं ब्रह्मा रुद्र एव च ॥3-131-8
प्राणस्त्वं सर्वभूतानामन्तरात्मेति कथ्यते ।
उपास्यः सर्वभूतानां यज्ञैर्दानैर्जगत्पते ॥3-131-9
नमो विश्वसृजे देव नमस्ते विश्वमूर्तये ।
पाहि लोकमिमं देव हत्वा ब्रह्मद्विषः सदा ॥3-131-10
स तथेति हरिर्विष्णुर्ययौ द्वारवतीं पुरीं ।
अवसद्वृष्णिभिः सार्धं स्तूयमानः समागधैः ॥3-131-11
इयं च देवदेवस्य चेष्टा हि जनमेजय ।
प्रोक्ता ते  पृच्छते  राजन्किमन्यच्छ्रुतमिच्छसि ॥3-131-12

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
द्वारकायां कृष्णस्य प्रत्यागमने
एकत्रिंशदधिकशततमोऽध्यायः