##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 132 Procedures for reading Mahabharata and Benefits thereof i-translated by G. Schaufelberger schaufel @ wanadoo.fr February 7 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. 132-14 to 132-74 from gangavishnu If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha द्वात्रिंषदधिकशततमोऽध्यायः पारायणपर्वक्रमेण महाभारतश्रवणफलम् जनमेजय उवाच भगवन्केन विधिना श्रोतव्यं भारतं बुधैः । फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥3-132-1 देयं समाप्ते भगवन् किं च पर्वणि पर्वणि । वाचकः कीदृशश्चात्र यष्टव्यस्तद्ब्रवीहि मे ॥3-132-2 वैशम्पायन शृणु राजन्विधिमिमं फलं यच्छति भारतात् । श्रुताद्भवन्ति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥3-132-3 दिवि देवा महीपाल क्रीडार्थमवनिं गताः । कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥3-132-4 हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ऋषीणां देवतानां च संभवं वसुधातले ॥3-132-5 अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः । आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥3-132-6 गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा । सिद्धा धर्मः स्वयंभूश्च मुनिः कात्यायनो वरः ॥3-132-7 गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः । ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥3-132-8 स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरं । भारते भरतश्रेष्ठ एकस्थमिह दृश्यते ॥3-132-9 तेषां श्रुतिप्रतिष्ठानां नामकर्मानुकीर्तनात् । कृत्वापि पातकं घोरं साद्यो मुच्येत मानवः ॥3-132-10 इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः । सम्यतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥3-132-11 तेषां शृणु त्वं श्राद्धानि श्रुत्वा भारत भारतं । ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥3-132-12 महादानानि देयानि रत्नानि विविधानि च । गावाः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥3-132-13 सर्वकामगुणोपेता यानानि विविधानि च । भाजनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥3-132-14 वाहनानि च देयानि हया मत्ताश्च वारणाः । शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलङ्कृताः ॥3-132-15 यद्यद्गृहे वरं किम्चिद्यद्यदस्ति महद्वसु । तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥3-132-16 श्रद्धया परया दत्तं क्रमशस्तस्य पारगः । शक्तितः सुमना हृष्टः शुश्रूषुरविकम्पनः ॥3-132-17 सत्यार्जवरतो यत्तः शुचिः शौचपरायणः । श्रद्दधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु ॥3-132-18 शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः । संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥3-132-19 रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः । दानमानग्रहीता च कार्यो भवति वाचकः ॥3-132-20 अविलम्बमनायस्तमद्रुतं धीरमूर्जितम् । असंसक्ताक्षरपदं न च भावसमन्वितम् ॥3-132-21 त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् । वाचयेद्वाचकः स्वस्थः स्वाधीनः सुसमाहितः ॥3-132-22 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥3-132-23 ईदृशाद्वाचकाद्राजञ्च्छ्रुत्वा भारत भारतम् । नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते ॥3-132-24 पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयेत् । अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥3-132-25 अप्सरोगणसङ्कीर्णं विमानं लभते महत् । प्रहृष्तः सतु देवैश्च दिवं याति समाहितः ॥3-132-26 द्वितीयं पारणं प्राप्य अतिरात्रफलं लभेत् । सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥3-132-27 दिव्यमाल्याभरधरो दिव्यगन्धविभूषितः । दिव्याङ्गदधरो नित्यं देवलोके महीयते |||3-132-28 तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् । वसत्यमरसङ्काशो वर्षाण्ययुतशो दिवि ॥3-132-29 चतुर्थं वाजपेयस्य पञ्चमे द्विगुणं फलम् । उदितादित्यसङ्काशं ज्वलन्तममलोपमम् ॥3-132-30 विमानं विबुधैः सार्धमारुह्य दिवि गच्चति । वर्षायुताभिभवने शक्रस्य दिवि मोदते ॥3-132-31 षष्टे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् । कैलासशिखराकारं वैदूर्यमणिवेदिकम् ॥3-132-32 परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् । विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥3-132-33 सर्वाँल्लोकान्विचरते द्वितीय इव भास्करः । अष्टमे राजसूयस्य पारणे लभते फलम् ॥3-132-34 चन्द्रोदयनिभं रम्यं विमानमधिरोहति । चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥3-132-35 सेव्यमनो वरस्त्रीणां चन्द्रकान्ततरैर्मुखैः । मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥3-132-36 अङ्के परमनारीणां सुखं सुप्तो विबुध्यते । नवमे क्रतुराजस्य वाजिमेधस्य भारत॥3-132-37 काञ्चनस्तम्भनिर्व्यूहं वैदूर्यकृतवेदिकम् । जाम्बूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम् ॥3-132-38 सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः । विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥3-132-39 दिव्यमाल्याम्बरधरो दिव्यचन्दनभूषितः । मोदते दैवतैः सार्धं दिवि देव इवापरः ॥3-132-40 दशमं पारणं प्राप्य द्विजतीनभिवन्द्य च । किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥3-132-41 रववेदिकसङ्काशं वैदूर्यमणितोरणम् । हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥3-132-42 गन्धर्वैर्गीतकुशलैरप्सरोभिर्निषेवितम् । विमानं सुकृतावासं सुखेनैवोपपद्यते ॥3-132-43 मुकुटेनार्कवर्णेन जाम्बूनदविभूषणः । दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥3-132-44 दिव्याँल्लोकान्प्रचरति दिव्यैर्भोगैः समन्वितः । विबुधानां प्रसादेन श्रिया परमया युतः ॥3-132-45 अथ वर्षगणानेवं स्वर्गलोके महीयते । ततो गन्धर्वसहितः सहस्राण्येकविंशतिः ॥3-132-46 पुरंदरपुरे रम्ये शक्रेण सह मोदते । दिव्ययानविमानेषु लोकेषु विविधेषु च ॥3-132-47 दिव्यनारीगणाकीर्णो निवसत्यमरो यथा । ततः सूर्यस्य भवने चन्द्रस्य भवने तथ ॥3-132-48 शिवस्य भवने राजन्विष्णोर्याति सलोकताम् । एवमेतन्महाराज नात्र कार्या विचारण ॥3-132-49 श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम । वाचकस्य तु दातव्यं मानसा यद्यदिच्छति ॥3-132-50 हस्त्यश्वरथयानादि वाहनं च विषेशतः । कटकं कुण्डले चैव ब्रह्मसूत्रं तथापरम् ॥3-132-51 वस्त्रं चैव विचित्रं च गन्धं चैव विषेशतः । देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात् ॥3-132-52 अतः परं प्रवक्ष्यामि यानि देयानि भारते । वाचमानेथ विप्रेभ्यो राजन्पर्वणि पर्वणि ॥3-132-53 जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ । धर्मवृत्तिं च विज्ञाय क्षत्रियाणां नराधिप ॥3-132-54 स्वस्ति वाच्य द्विजानादौ ततः कार्यं प्रवर्तयेत् । समाप्ते पर्वणि ततः स्वशक्त्या तर्पयेद्द्विजान् ॥3-132-55 आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् । विधिवद्भोजयेद्राजन्मधुपायससंयुतम् ॥3-132-56 ततो मूलफलप्रायं पायसं मधुसर्पिषा । आस्तिके भोजयेद्राजन्दध्याच्चैव गुडौदनम् ॥3-132-57 अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् । सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्द्विजान् ॥3-132-58 आरण्यके मूलफलैस्तर्पयेच्च द्विजोत्तमान् । अरणीपर्व आसाद्य जलकुम्भान् प्रदापयेत् ॥3-132-59 तर्पणानि च मुख्यानि वन्यमूलफलानि च । सर्वकामगुणोपेतं विप्रेभ्योन्नं प्रदापयेत् ॥3-132-60 विराटपर्वणि तथा वासंसि विविधानि च । उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ॥3-132-61 भोजनं भोजयेद्विप्रान् गन्धमाल्यैरलंकृतान् । भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् । ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् ॥3-132-62 द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् । शराश्च देया राजेन्द्र चापान्यसिवरास्तथा ॥3-132-63 कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् । विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः 3-132-64 शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः । अपूपैस्तर्पयेच्चैव सर्वमन्नं प्रदापयेत् ॥3-132-65 गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् । स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान् ॥3-132-66 घृतौदनं पुरस्ताच्च ऐषिके दापयेत्पुनः । ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् ॥3-132-67 शान्तिपर्वण्यपि गते हविष्यं भोजयेद्द्विजान् । आश्वमेधिकमासाद्य भोजनं सार्वकामिकम् ॥3-132-68 तथाश्रमनिवासे तु हविष्यं भोजयेद्द्विजान् । मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् ॥3-132-69 महाप्रस्थानिके तद्वत्सर्वकामगुणान्वितम् । स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ॥3-132-70 हरिवंशस्मआपतौ तु सहस्रं भोजयेद्द्विजान् । गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् ॥3-132-71 तदर्द्धेनापि दातव्या दरिद्रेणापि पार्थीव । प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः ॥3-132-72 सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् । हरिवंशे पर्वणि च पायसं तत्र भोजयेत् ॥3-132-73 श्लोकं वा श्लोकपादं वा अक्षरं वा नृपात्मज । शृणुयादेकवित्तस्तु स विष्णुदयितो भवेत् ॥3-132-74 व्यासं चैव सपत्नीकं पूजयेच्च यथाविधि । लक्ष्मीनारायणं देवं पूजितं तच्च पूजयेत् ॥3-132-75 वाचकं पूजयेद्यस्तु भूमिवस्त्रसुधेनुभिः । विष्णुः संपूजितस्तेन स साक्षाद्देवकीसुतः ॥3-132-76 पारणे पारणे राजन्यथावद्भरतर्षभ । समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः ॥3-132-77 शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृतः । शुक्लाम्बरधरः श्रीमाञ्छुचिर्भुत्वा स्वलंकृतः ॥3-132-78 अर्चयेत्तं यथान्यायं गन्धमाल्यैः पृथक् पृथक् । संहितापुस्तकाव्राजन्प्रयतः शिष्टसंमतः ॥3-132-79 भक्ष्यैर्मांसैश्च पेयैश्च कामैश्च विविधैः शुभैः हिरण्यं गां च वस्त्रं च दक्षिणामथ दापयेत् ॥3-132-80 सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रणतात्मना । तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम् ॥3-132-81 यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये । सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः । देवताः कीर्तयेत्सर्वा नरनारायणौ तथा ॥3-132-82 ततो गन्धैश्च माल्यैश्च स्वलंकृतद्विजोत्तमान् । तर्पयेद्विविधैः कामैर्दानैश्चोच्च्चावचैस्तथा ॥3-132-83 अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः । प्राप्नुयाच्च क्रतुफलं तथा पर्वणि पर्वणि ॥3-132-84 वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः । भविष्यं श्रावयेद्विप्रान्भारतं भरतर्षभ ॥3-132-85 भुक्तवत्सु द्विजेन्द्रेषु यथावत्संप्रदापयेत् । वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम् ॥3-132-86 वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा । ब्राह्मणेषु च तुष्टेषु प्रसन्नाः सर्वदेवताः ॥3-132-87 ततो हि भरणं कार्यं द्विजानां भरतर्षभ । सर्वकामैर्यथान्यायं सादुभिश्च यथाक्रमम् ॥3-132-88 इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर । श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ॥3-132-89 भारतश्रवणे राजन्पारणे च नृपोत्तम । सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता ॥3-132-90 भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् । भारतं भवने यस्य तस्य हस्तगतो जयः ॥3-132-91 भरतं परमं पुण्यं भारतं विविधाः कथाः । भारतं सेव्यते देवैर्भारतं परिकीर्तयेत् ॥3-132-92 भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ । भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि ते ॥3-132-93 महाभारतमाख्यानं क्षितिं गां च सरस्वतीं । ब्राह्मणं केशवं चापि कीर्तयन्नावसीदति ॥3-132-94 वेदे रामायणे पुन्ये भारते भरतर्षभ । आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥3-132-95 यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः । तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥3-132-96 एतत्पवित्रं परममेतद्धर्मनिदर्शनम् । एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥3-132-97 क्रियतेऽसारसंसारे वाञ्छितस्यैव कारणम् । हरिवंशस्य श्रवणमिति द्वैपयनोऽब्रवीत् ॥3-132-98 अश्वमेधसहस्रेण वाजपेयशतैस्तथा । यत्फलं प्राप्यते पुंभिस्तद्धरेर्वंशपारणात् ॥3-132-99 अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् । निरुपममनुमेयं योगिनां ज्ञानगम्यं त्रिभुवनगुरुमीशं त्वां प्रपन्नोऽस्मि विष्णो ॥3-132-100 सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । सर्वेषां वाञ्छिता अर्था भवन्त्वस्य च पारणात् ॥3-132-101 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि [सर्वपर्वानुकीर्तने] श्रवणफलकथने द्वात्रिंशदधिकशततमोऽध्यायः