##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 132 Procedures for reading Mahabharata and Benefits thereof
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
February 7 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
132-14 to 132-74 from gangavishnu
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथ द्वात्रिंषदधिकशततमोऽध्यायः
पारायणपर्वक्रमेण महाभारतश्रवणफलम्


जनमेजय उवाच

भगवन्केन विधिना श्रोतव्यं भारतं बुधैः ।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥3-132-1
देयं समाप्ते भगवन् किं च पर्वणि पर्वणि ।
वाचकः कीदृशश्चात्र यष्टव्यस्तद्ब्रवीहि मे ॥3-132-2

वैशम्पायन

शृणु राजन्विधिमिमं फलं यच्छति भारतात् ।
श्रुताद्भवन्ति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥3-132-3
दिवि देवा महीपाल क्रीडार्थमवनिं गताः ।
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥3-132-4
हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः 
ऋषीणां देवतानां च संभवं वसुधातले ॥3-132-5
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥3-132-6
गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा ।
सिद्धा धर्मः स्वयंभूश्च मुनिः कात्यायनो वरः ॥3-132-7
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥3-132-8
स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरं ।
भारते भरतश्रेष्ठ एकस्थमिह दृश्यते ॥3-132-9
तेषां श्रुतिप्रतिष्ठानां नामकर्मानुकीर्तनात् ।
कृत्वापि पातकं घोरं साद्यो मुच्येत मानवः ॥3-132-10
इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः ।
सम्यतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥3-132-11
तेषां शृणु त्वं श्राद्धानि श्रुत्वा भारत भारतं ।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥3-132-12
महादानानि देयानि रत्नानि विविधानि च ।
गावाः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥3-132-13
सर्वकामगुणोपेता यानानि विविधानि च ।
भाजनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥3-132-14
वाहनानि च देयानि हया मत्ताश्च वारणाः ।
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलङ्कृताः ॥3-132-15
यद्यद्गृहे वरं किम्चिद्यद्यदस्ति महद्वसु ।
तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥3-132-16
श्रद्धया परया दत्तं क्रमशस्तस्य पारगः ।
शक्तितः सुमना हृष्टः शुश्रूषुरविकम्पनः ॥3-132-17
सत्यार्जवरतो यत्तः शुचिः शौचपरायणः ।
श्रद्दधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु ॥3-132-18
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥3-132-19
रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः ।
दानमानग्रहीता च कार्यो भवति वाचकः ॥3-132-20
अविलम्बमनायस्तमद्रुतं धीरमूर्जितम् ।
असंसक्ताक्षरपदं न च भावसमन्वितम् ॥3-132-21
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् ।
वाचयेद्वाचकः स्वस्थः स्वाधीनः सुसमाहितः ॥3-132-22
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥3-132-23
ईदृशाद्वाचकाद्राजञ्च्छ्रुत्वा भारत भारतम् ।
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते ॥3-132-24
पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयेत् ।
अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥3-132-25
अप्सरोगणसङ्कीर्णं विमानं लभते महत् ।
प्रहृष्तः सतु देवैश्च दिवं याति समाहितः ॥3-132-26
द्वितीयं पारणं प्राप्य अतिरात्रफलं लभेत् ।
सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥3-132-27
दिव्यमाल्याभरधरो दिव्यगन्धविभूषितः ।
दिव्याङ्गदधरो नित्यं देवलोके महीयते |||3-132-28
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।
वसत्यमरसङ्काशो वर्षाण्ययुतशो दिवि ॥3-132-29
चतुर्थं वाजपेयस्य पञ्चमे द्विगुणं फलम् ।
उदितादित्यसङ्काशं ज्वलन्तममलोपमम् ॥3-132-30
विमानं विबुधैः सार्धमारुह्य दिवि गच्चति ।
वर्षायुताभिभवने शक्रस्य दिवि मोदते ॥3-132-31
षष्टे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् ।
कैलासशिखराकारं वैदूर्यमणिवेदिकम् ॥3-132-32
परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् ।
विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥3-132-33
सर्वाँल्लोकान्विचरते द्वितीय इव भास्करः ।
अष्टमे राजसूयस्य पारणे लभते फलम् ॥3-132-34
चन्द्रोदयनिभं रम्यं विमानमधिरोहति ।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥3-132-35
सेव्यमनो वरस्त्रीणां चन्द्रकान्ततरैर्मुखैः ।
मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥3-132-36
अङ्के परमनारीणां सुखं सुप्तो विबुध्यते ।
नवमे क्रतुराजस्य वाजिमेधस्य भारत॥3-132-37
काञ्चनस्तम्भनिर्व्यूहं वैदूर्यकृतवेदिकम् ।
जाम्बूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम् ॥3-132-38
सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः ।
विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥3-132-39
दिव्यमाल्याम्बरधरो दिव्यचन्दनभूषितः ।
मोदते दैवतैः सार्धं दिवि देव इवापरः ॥3-132-40
दशमं पारणं प्राप्य द्विजतीनभिवन्द्य च ।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥3-132-41
रववेदिकसङ्काशं वैदूर्यमणितोरणम् ।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥3-132-42
गन्धर्वैर्गीतकुशलैरप्सरोभिर्निषेवितम् ।
विमानं सुकृतावासं सुखेनैवोपपद्यते ॥3-132-43
मुकुटेनार्कवर्णेन जाम्बूनदविभूषणः ।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥3-132-44
दिव्याँल्लोकान्प्रचरति दिव्यैर्भोगैः समन्वितः ।
विबुधानां प्रसादेन श्रिया परमया युतः ॥3-132-45
अथ वर्षगणानेवं स्वर्गलोके महीयते ।
ततो गन्धर्वसहितः सहस्राण्येकविंशतिः ॥3-132-46
पुरंदरपुरे रम्ये शक्रेण सह मोदते ।
दिव्ययानविमानेषु लोकेषु विविधेषु च ॥3-132-47
दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ।
ततः सूर्यस्य भवने चन्द्रस्य भवने तथ ॥3-132-48
शिवस्य भवने राजन्विष्णोर्याति सलोकताम् ।
एवमेतन्महाराज नात्र कार्या विचारण ॥3-132-49
श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ।
वाचकस्य तु दातव्यं मानसा यद्यदिच्छति ॥3-132-50
हस्त्यश्वरथयानादि वाहनं च विषेशतः ।
कटकं कुण्डले चैव ब्रह्मसूत्रं तथापरम् ॥3-132-51
वस्त्रं चैव विचित्रं च गन्धं चैव विषेशतः ।
देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात् ॥3-132-52
अतः परं प्रवक्ष्यामि यानि देयानि भारते ।
वाचमानेथ विप्रेभ्यो राजन्पर्वणि पर्वणि ॥3-132-53
जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ ।
धर्मवृत्तिं च विज्ञाय क्षत्रियाणां नराधिप ॥3-132-54
स्वस्ति वाच्य द्विजानादौ ततः कार्यं प्रवर्तयेत् ।
समाप्ते पर्वणि ततः स्वशक्त्या तर्पयेद्द्विजान् ॥3-132-55
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् ।
विधिवद्भोजयेद्राजन्मधुपायससंयुतम् ॥3-132-56
ततो मूलफलप्रायं पायसं मधुसर्पिषा ।
आस्तिके भोजयेद्राजन्दध्याच्चैव गुडौदनम् ॥3-132-57
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् ।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्द्विजान् ॥3-132-58
आरण्यके मूलफलैस्तर्पयेच्च द्विजोत्तमान् ।
अरणीपर्व आसाद्य जलकुम्भान् प्रदापयेत् ॥3-132-59
तर्पणानि च मुख्यानि वन्यमूलफलानि च ।
सर्वकामगुणोपेतं विप्रेभ्योन्नं प्रदापयेत् ॥3-132-60
विराटपर्वणि तथा वासंसि विविधानि च ।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ॥3-132-61
भोजनं भोजयेद्विप्रान् गन्धमाल्यैरलंकृतान् ।
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् ।
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् ॥3-132-62
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ।
शराश्च देया राजेन्द्र चापान्यसिवरास्तथा ॥3-132-63
कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् ।
विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः 3-132-64
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ।
अपूपैस्तर्पयेच्चैव सर्वमन्नं प्रदापयेत् ॥3-132-65
गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ।
स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान् ॥3-132-66	
घृतौदनं पुरस्ताच्च ऐषिके दापयेत्पुनः ।
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् ॥3-132-67
शान्तिपर्वण्यपि गते हविष्यं भोजयेद्द्विजान् ।
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम् ॥3-132-68
तथाश्रमनिवासे तु हविष्यं भोजयेद्द्विजान् ।
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् ॥3-132-69
महाप्रस्थानिके तद्वत्सर्वकामगुणान्वितम् ।
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ॥3-132-70
हरिवंशस्मआपतौ तु सहस्रं भोजयेद्द्विजान् ।
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् ॥3-132-71
तदर्द्धेनापि दातव्या दरिद्रेणापि पार्थीव ।
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः ॥3-132-72
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ।
हरिवंशे पर्वणि च पायसं तत्र भोजयेत् ॥3-132-73
श्लोकं वा श्लोकपादं वा अक्षरं वा नृपात्मज ।
शृणुयादेकवित्तस्तु स विष्णुदयितो भवेत् ॥3-132-74
व्यासं चैव सपत्नीकं पूजयेच्च यथाविधि ।
लक्ष्मीनारायणं देवं पूजितं तच्च पूजयेत् ॥3-132-75
वाचकं पूजयेद्यस्तु भूमिवस्त्रसुधेनुभिः ।
विष्णुः संपूजितस्तेन स साक्षाद्देवकीसुतः ॥3-132-76
पारणे पारणे राजन्यथावद्भरतर्षभ ।
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः ॥3-132-77
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृतः ।
शुक्लाम्बरधरः श्रीमाञ्छुचिर्भुत्वा स्वलंकृतः ॥3-132-78
अर्चयेत्तं यथान्यायं गन्धमाल्यैः पृथक् पृथक् ।
संहितापुस्तकाव्राजन्प्रयतः शिष्टसंमतः ॥3-132-79
भक्ष्यैर्मांसैश्च पेयैश्च कामैश्च विविधैः शुभैः
हिरण्यं गां च वस्त्रं च दक्षिणामथ दापयेत् ॥3-132-80
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रणतात्मना ।
तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम् ॥3-132-81
यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये ।
सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः ।
देवताः कीर्तयेत्सर्वा नरनारायणौ तथा ॥3-132-82
ततो गन्धैश्च माल्यैश्च स्वलंकृतद्विजोत्तमान् ।
तर्पयेद्विविधैः कामैर्दानैश्चोच्च्चावचैस्तथा ॥3-132-83
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ।
प्राप्नुयाच्च क्रतुफलं तथा पर्वणि पर्वणि ॥3-132-84
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः ।
भविष्यं श्रावयेद्विप्रान्भारतं भरतर्षभ ॥3-132-85
भुक्तवत्सु द्विजेन्द्रेषु यथावत्संप्रदापयेत् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम् ॥3-132-86
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ।
ब्राह्मणेषु च तुष्टेषु प्रसन्नाः सर्वदेवताः ॥3-132-87
ततो हि भरणं कार्यं द्विजानां भरतर्षभ ।
सर्वकामैर्यथान्यायं सादुभिश्च यथाक्रमम् ॥3-132-88
इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर ।
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ॥3-132-89
भारतश्रवणे राजन्पारणे च नृपोत्तम ।
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता ॥3-132-90
भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥3-132-91
भरतं परमं पुण्यं भारतं विविधाः कथाः ।
भारतं सेव्यते देवैर्भारतं परिकीर्तयेत् ॥3-132-92
भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ ।
भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि ते ॥3-132-93
महाभारतमाख्यानं क्षितिं गां च सरस्वतीं ।
ब्राह्मणं केशवं चापि कीर्तयन्नावसीदति ॥3-132-94
वेदे रामायणे पुन्ये भारते भरतर्षभ ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥3-132-95
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥3-132-96
एतत्पवित्रं परममेतद्धर्मनिदर्शनम् ।
एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥3-132-97
क्रियतेऽसारसंसारे वाञ्छितस्यैव कारणम् ।
हरिवंशस्य श्रवणमिति द्वैपयनोऽब्रवीत् ॥3-132-98
अश्वमेधसहस्रेण वाजपेयशतैस्तथा ।
यत्फलं प्राप्यते पुंभिस्तद्धरेर्वंशपारणात् ॥3-132-99
अजरममरमेकं ध्येयमाद्यन्तशून्यं
	सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् ।
निरुपममनुमेयं योगिनां ज्ञानगम्यं
	त्रिभुवनगुरुमीशं त्वां प्रपन्नोऽस्मि विष्णो ॥3-132-100
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
सर्वेषां वाञ्छिता अर्था भवन्त्वस्य च पारणात् ॥3-132-101

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
[सर्वपर्वानुकीर्तने] श्रवणफलकथने
द्वात्रिंशदधिकशततमोऽध्यायः