##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 134 A Precis of Harivamsha 
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
February 9 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथ चतुस्त्रिंषदधिकशततमोऽध्यायः
हरिवंशवृत्तान्तसंग्रहः

(1)

वैशम्पायन उवाच 

हरिवंशेऽत्र वृत्तान्ताः प्रकीर्त्यन्ते क्रमोदिताः ।
तत्राद्यमादिसर्गस्तु भूतसर्गस्ततः परः ॥3-134-1
पृथोर्वैन्यस्य चाख्यानं मनूनां कीर्तनं तथा ।
वैवस्वतकुलोत्पत्तिर्धुन्धुमारकथा तथा ॥3-134-2
गालवोत्पत्तिरिक्ष्वाकुवंशस्याप्यनुकीर्तनम्  |
पितृकल्पस्तथोत्पत्तिः सोमस्य च बुधस्य च ॥3-134-3
अमावसोरन्वयस्य कीर्तनं कीर्तिवर्धनम् ।
च्युतिप्रतिष्ठे शक्रस्य प्रसवः क्षत्रवृद्धजः ॥3-134-4
दिवोदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च ।
ययातिचरितं चैव पुरुवंशस्य कीर्तनम् ॥3-134-5
कीर्तनं कृष्णसंभूतेः स्यमन्तकमणेस्तथा ।
सङ्क्षेपात्कीर्तिता विष्णोः प्रादुर्भावास्ततः परम् ॥3-134-6
तारकामययुद्धं च ब्रह्मलोकस्य वर्णनम् ।
योगनिद्रासमुत्थानं विष्णोर्वाक्यं च वेधसः ॥3-134-7
पृथ्वीवाक्यं च देवानामंशावतरणं तथा ।

(2)

ततो नारदवाक्यं च स्वप्नगर्भविधिस्तथा ॥3-134-8
आर्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः ।
गोव्रजे गमनं विष्णोः शकटस्य निवर्तनम् ॥3-134-9
पूतनाया वधो भङ्गो यमलार्जुनयोरपि ।
वृकसंदर्शनं चैव वृन्दावननिवेशनम् ॥3-134-10
प्रावृषो वर्णनं चापि यमुनाह्रददर्शनम् ।
कालियस्यापि दमनं धेनुकस्य च भञ्जनम् ॥3-134-11
प्रलम्बनिधनं चैव शरद्वर्णनमेव च ।
गिरियज्ञप्रवृत्तिश्च गोवर्धनविधारणम् ॥3-134-12
गोविन्दस्याभिषेकं च गोपीसङ्क्रीडनम् तथा ।
रिष्टासुरस्य निधनमक्रूरप्रेषणं तथा ॥3-134-13
अन्धकस्य च वाक्यानि केशिनो निधनं तथा ।
अक्रूरागमनं चैव नागलोकस्य दर्शनम् ॥3-134-14
धनुर्भङ्गस्य कथनं कंसवाक्यमतः परं ।
कुवलयापीडवधश्चाणूरान्ध्रवधस्तथा॥3-134-15
कंसस्य निधनं चापि विलापः कंसयोषिताम् ।
उग्रसेनाभिषेकश्च यादवाश्वासनं तथा ॥3-134-16
प्रत्यागतिर्गुरुकुलादथोक्ता रामकृष्णयोः ।
मथुरायाश्चोपरोधो जरासन्धनिवर्तनम् ॥3-134-17
विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा ।
गोमन्तारोहणं चापि जरासन्धगतिस्तथा ॥3-134-18
गोमन्तस्य गिरेर्दाहः करवीरपुरे गतिः ।
शृगालस्य वधस्तत्र मथुरागमनं ततः ॥3-134-19
यमुनाकर्षणं चैव मथुरापक्रमस्तथा ।
उपायेन वधः कालयवनस्य प्रकीर्तितः ॥3-134-20
निर्माणं द्वारवत्यास्तु रुक्मिणीहरणं तथा ।
विवाहश्चैव रुक्मिण्या रुक्मिणो निधनं तथा ॥3-134-21
बलदेवाह्निकं पुण्यं बलमाहात्म्यमेव च ।
नरकस्य वधः पारिजातस्य हरणं तथा ॥3-134-22
द्वारवत्या विशेषेण पुनर्निर्माणकीर्तनम् ।
द्वारकायां प्रवेशश्च सभायां च प्रवेशनम् ॥3-134-23
नारदस्य च वाक्यानि वृष्णिवंशानुकीर्तनम् ।
षट्पुरस्य वधाख्यानं मेध्यकस्य निबर्हणम् ॥3-134-24
समुद्रयात्रा कृष्णस्य जलकीडाकुतूहलम् ।
तथा भैमप्रवीराणां मधुपानप्रवर्तकम् ॥3-134-25
ततश्छालिक्यगान्धर्वसमुदाहरणम् हरेः ।
भानोश्च दुहितुर्भानुमत्या हरणकीर्तनम् ॥3-134-26
शम्बरस्य वधश्चैव धन्योपाख्यानमेव च ।
वासुदेवस्य महात्म्यं बाणयुद्धं प्रपञ्चितम् ॥3-134-27

(3)

भविष्यं पुष्करं चैव प्रपञ्चेनैव कीर्तितं ।
वराहं नारसिंहं च वामनं बहुविस्तरम् ॥3-134-28
कैलासयात्रा कृष्णस्य पौन्द्रकस्य वधस्ततः ।
हंसस्य डिम्भकस्यैव वधश्चैव प्रकीर्तितः ॥3-134-29
पुरत्रयस्य संहार इति वृत्तान्तसङ्ग्रहः ।
कथितो नृपशार्दूल सर्वपापप्रणाशनः ॥3-134-30
वृत्तान्तं शृणुयाद्यस्तु सायं प्रातः समाहितः ।
स याति वैष्णवं धाम लब्धकामाः कुरूद्वह ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥3-134-31

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वृत्तान्तसङ्ग्रहे चतुस्त्रिंशदधिकशततमोऽध्यायः