##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 134 A Precis of Harivamsha i-translated by G. Schaufelberger schaufel @ wanadoo.fr February 9 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चतुस्त्रिंषदधिकशततमोऽध्यायः हरिवंशवृत्तान्तसंग्रहः (1) वैशम्पायन उवाच हरिवंशेऽत्र वृत्तान्ताः प्रकीर्त्यन्ते क्रमोदिताः । तत्राद्यमादिसर्गस्तु भूतसर्गस्ततः परः ॥3-134-1 पृथोर्वैन्यस्य चाख्यानं मनूनां कीर्तनं तथा । वैवस्वतकुलोत्पत्तिर्धुन्धुमारकथा तथा ॥3-134-2 गालवोत्पत्तिरिक्ष्वाकुवंशस्याप्यनुकीर्तनम् । पितृकल्पस्तथोत्पत्तिः सोमस्य च बुधस्य च ॥3-134-3 अमावसोरन्वयस्य कीर्तनं कीर्तिवर्धनम् । च्युतिप्रतिष्ठे शक्रस्य प्रसवः क्षत्रवृद्धजः ॥3-134-4 दिवोदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च । ययातिचरितं चैव पुरुवंशस्य कीर्तनम् ॥3-134-5 कीर्तनं कृष्णसंभूतेः स्यमन्तकमणेस्तथा । सङ्क्षेपात्कीर्तिता विष्णोः प्रादुर्भावास्ततः परम् ॥3-134-6 तारकामययुद्धं च ब्रह्मलोकस्य वर्णनम् । योगनिद्रासमुत्थानं विष्णोर्वाक्यं च वेधसः ॥3-134-7 पृथ्वीवाक्यं च देवानामंशावतरणं तथा । (2) ततो नारदवाक्यं च स्वप्नगर्भविधिस्तथा ॥3-134-8 आर्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः । गोव्रजे गमनं विष्णोः शकटस्य निवर्तनम् ॥3-134-9 पूतनाया वधो भङ्गो यमलार्जुनयोरपि । वृकसंदर्शनं चैव वृन्दावननिवेशनम् ॥3-134-10 प्रावृषो वर्णनं चापि यमुनाह्रददर्शनम् । कालियस्यापि दमनं धेनुकस्य च भञ्जनम् ॥3-134-11 प्रलम्बनिधनं चैव शरद्वर्णनमेव च । गिरियज्ञप्रवृत्तिश्च गोवर्धनविधारणम् ॥3-134-12 गोविन्दस्याभिषेकं च गोपीसङ्क्रीडनम् तथा । रिष्टासुरस्य निधनमक्रूरप्रेषणं तथा ॥3-134-13 अन्धकस्य च वाक्यानि केशिनो निधनं तथा । अक्रूरागमनं चैव नागलोकस्य दर्शनम् ॥3-134-14 धनुर्भङ्गस्य कथनं कंसवाक्यमतः परं । कुवलयापीडवधश्चाणूरान्ध्रवधस्तथा॥3-134-15 कंसस्य निधनं चापि विलापः कंसयोषिताम् । उग्रसेनाभिषेकश्च यादवाश्वासनं तथा ॥3-134-16 प्रत्यागतिर्गुरुकुलादथोक्ता रामकृष्णयोः । मथुरायाश्चोपरोधो जरासन्धनिवर्तनम् ॥3-134-17 विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा । गोमन्तारोहणं चापि जरासन्धगतिस्तथा ॥3-134-18 गोमन्तस्य गिरेर्दाहः करवीरपुरे गतिः । शृगालस्य वधस्तत्र मथुरागमनं ततः ॥3-134-19 यमुनाकर्षणं चैव मथुरापक्रमस्तथा । उपायेन वधः कालयवनस्य प्रकीर्तितः ॥3-134-20 निर्माणं द्वारवत्यास्तु रुक्मिणीहरणं तथा । विवाहश्चैव रुक्मिण्या रुक्मिणो निधनं तथा ॥3-134-21 बलदेवाह्निकं पुण्यं बलमाहात्म्यमेव च । नरकस्य वधः पारिजातस्य हरणं तथा ॥3-134-22 द्वारवत्या विशेषेण पुनर्निर्माणकीर्तनम् । द्वारकायां प्रवेशश्च सभायां च प्रवेशनम् ॥3-134-23 नारदस्य च वाक्यानि वृष्णिवंशानुकीर्तनम् । षट्पुरस्य वधाख्यानं मेध्यकस्य निबर्हणम् ॥3-134-24 समुद्रयात्रा कृष्णस्य जलकीडाकुतूहलम् । तथा भैमप्रवीराणां मधुपानप्रवर्तकम् ॥3-134-25 ततश्छालिक्यगान्धर्वसमुदाहरणम् हरेः । भानोश्च दुहितुर्भानुमत्या हरणकीर्तनम् ॥3-134-26 शम्बरस्य वधश्चैव धन्योपाख्यानमेव च । वासुदेवस्य महात्म्यं बाणयुद्धं प्रपञ्चितम् ॥3-134-27 (3) भविष्यं पुष्करं चैव प्रपञ्चेनैव कीर्तितं । वराहं नारसिंहं च वामनं बहुविस्तरम् ॥3-134-28 कैलासयात्रा कृष्णस्य पौन्द्रकस्य वधस्ततः । हंसस्य डिम्भकस्यैव वधश्चैव प्रकीर्तितः ॥3-134-29 पुरत्रयस्य संहार इति वृत्तान्तसङ्ग्रहः । कथितो नृपशार्दूल सर्वपापप्रणाशनः ॥3-134-30 वृत्तान्तं शृणुयाद्यस्तु सायं प्रातः समाहितः । स याति वैष्णवं धाम लब्धकामाः कुरूद्वह । धन्यं यशस्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥3-134-31 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वृत्तान्तसङ्ग्रहे चतुस्त्रिंशदधिकशततमोऽध्यायः