##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 135 Benefits of  Listening  to  Harivamsha  - Mahabharata  Concluded
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
February 10 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------



अथ पञ्चस्त्रिंषदधिकशततमोऽध्यायः
हरिवंशश्रवणफलं मभारातसमाप्तिश्च


जनमजय उवाच 

हरिवंशे पुराणे तु श्रुते मुनिवरोत्तम ।
किं फलं किं च देयं वै तद्ब्रूहि त्वं ममाग्रतः ॥3-135-1

वैशम्पायन उवाच

हरिवंशे पुराणे तु श्रुते च भरतोत्तम ।
कायिकं वाचिकं चैव मनसा समुपार्जितम् ॥3-135-2
तत्सर्वं नाशमायाति हिमं सूर्योदये यथा ।
अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत् ॥3-135-3
तत्फलं समवाप्नोति वैष्णवो नात्र संशयः ।
श्लोकार्धं श्लोकपादं वा हरिवंशसमुद्भवम् ॥3-135-4
शृण्वन्ति श्रद्धया युक्ता वैष्णवं पदमाप्नुयुः ।
जम्बुद्वीपं समाश्रित्य श्रोतारो दुर्लभाः कलौ ॥3-135-5
भविश्यन्ति नरा राजन्सत्यं सत्यं वदाम्यहम् ।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥3-135-6
दक्षिणा चात्र देया वै निष्कत्रयसुवर्णकम् ।
वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता ॥3-135-7
स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंयुतम् ।
वाचकाय प्रदद्याद्वै आत्मनः श्रेयकाङ्क्षया ॥3-135-8
अलंकारं प्रदद्याच्च पाण्योर्वै भरतर्षभ ।
कर्णस्याभरणं दद्याद्यानं च सविषेशतः ॥3-135-9
भूमिदानं समादद्याद्ब्राह्मणाय नराधिप ।
भूमिदानसमं दानं न भूतं न भविष्यति ॥3-135-10
शृणोति श्रावयेद्वापि हरिवंशे तु यो नरः ।
सर्वथा पापनिर्मुक्तो वैष्णवं पदमाप्नुयात् ॥3-135-11
पितॄनुद्धरते सर्वानेकादश समुद्भवान् ।
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ॥3-135-12
दशांशश्चात्र होमो वै कार्यः श्रोत्रा नराधिप ।
इदं मया तवाग्रे च सर्वं प्रोक्तं नरर्षभ ॥3-135-13
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।
अपुत्रः पुत्रमाप्नोति अधनो धनमाप्नुयात् ॥3-135-14
नरमेधाश्वमेधाभ्यां यत्फलं प्राप्यते नरैः ।
तत्फलं लभते नूनं पुराणश्रवणाद्धरेः ॥3-135-15
ब्रह्महा भ्रूणहा गोघ्नः सुरापो गुरुतल्पगः ।
सकृत्पुराणश्रवणात्पूतो भवति नान्यथा ॥3-135-16
	इदं मया ते परिकीर्तितं मह-
		च्छ्रीकृष्णमाहात्म्यमपारमद्भुतम् ।
	शृण्वन्पठन्नाशु समाप्नुयात्फलं
		यच्चापि लोकेषु सुदुर्लभं महत् ॥3-135-17

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
श्रवणफलकथने पञ्चत्रिंशदधिकशततमोऽध्यायः