##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 135 Benefits of Listening to Harivamsha - Mahabharata Concluded i-translated by G. Schaufelberger schaufel @ wanadoo.fr February 10 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha पञ्चस्त्रिंषदधिकशततमोऽध्यायः हरिवंशश्रवणफलं मभारातसमाप्तिश्च जनमजय उवाच हरिवंशे पुराणे तु श्रुते मुनिवरोत्तम । किं फलं किं च देयं वै तद्ब्रूहि त्वं ममाग्रतः ॥3-135-1 वैशम्पायन उवाच हरिवंशे पुराणे तु श्रुते च भरतोत्तम । कायिकं वाचिकं चैव मनसा समुपार्जितम् ॥3-135-2 तत्सर्वं नाशमायाति हिमं सूर्योदये यथा । अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत् ॥3-135-3 तत्फलं समवाप्नोति वैष्णवो नात्र संशयः । श्लोकार्धं श्लोकपादं वा हरिवंशसमुद्भवम् ॥3-135-4 शृण्वन्ति श्रद्धया युक्ता वैष्णवं पदमाप्नुयुः । जम्बुद्वीपं समाश्रित्य श्रोतारो दुर्लभाः कलौ ॥3-135-5 भविश्यन्ति नरा राजन्सत्यं सत्यं वदाम्यहम् । स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥3-135-6 दक्षिणा चात्र देया वै निष्कत्रयसुवर्णकम् । वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता ॥3-135-7 स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंयुतम् । वाचकाय प्रदद्याद्वै आत्मनः श्रेयकाङ्क्षया ॥3-135-8 अलंकारं प्रदद्याच्च पाण्योर्वै भरतर्षभ । कर्णस्याभरणं दद्याद्यानं च सविषेशतः ॥3-135-9 भूमिदानं समादद्याद्ब्राह्मणाय नराधिप । भूमिदानसमं दानं न भूतं न भविष्यति ॥3-135-10 शृणोति श्रावयेद्वापि हरिवंशे तु यो नरः । सर्वथा पापनिर्मुक्तो वैष्णवं पदमाप्नुयात् ॥3-135-11 पितॄनुद्धरते सर्वानेकादश समुद्भवान् । आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ॥3-135-12 दशांशश्चात्र होमो वै कार्यः श्रोत्रा नराधिप । इदं मया तवाग्रे च सर्वं प्रोक्तं नरर्षभ ॥3-135-13 यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते । अपुत्रः पुत्रमाप्नोति अधनो धनमाप्नुयात् ॥3-135-14 नरमेधाश्वमेधाभ्यां यत्फलं प्राप्यते नरैः । तत्फलं लभते नूनं पुराणश्रवणाद्धरेः ॥3-135-15 ब्रह्महा भ्रूणहा गोघ्नः सुरापो गुरुतल्पगः । सकृत्पुराणश्रवणात्पूतो भवति नान्यथा ॥3-135-16 इदं मया ते परिकीर्तितं मह- च्छ्रीकृष्णमाहात्म्यमपारमद्भुतम् । शृण्वन्पठन्नाशु समाप्नुयात्फलं यच्चापि लोकेषु सुदुर्लभं महत् ॥3-135-17 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि श्रवणफलकथने पञ्चत्रिंशदधिकशततमोऽध्यायः