### itrans encoding of HarivamshamahApurAnam- Part I - Harivamsha parva- | Chapter 10 Encoded by Jagat (Jan Brzezinski) jankbrz @ videotron.ca proofread by K S Ramachandran ksrkal@dataone.in. March 2007. Source: Chitrashala Press edn, Gita Press edn. Brahma PurAna, Part 1, Chapter 5 is almost the same, but it is a narration addressed to a group of sages, while HarivaMsha is a conversation between Vaishampayana and the king Janamejaya. ## | Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ------------------------------ दशमोऽधायः ऐलोत्पत्तिवर्णनं वैशम्पायन उवाच मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः । इक्ष्वाकुश्चैव नाभागो धृष्णुः शर्यातिरेव च ॥ 1-10-1 नरिष्यंश्च तथा प्रांशुर्नाभागारिष्टसप्तमाः । करूषश्च पृषध्रश्च नवैते भरतर्षभ ॥ 1-10-2 अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः । मित्रावरुणयोस्तात पूर्वमेव विशाम्पते ॥ 1-10-3 अनुत्पन्नेषु नवसु पुत्रेष्वेतेषु भारत । तस्यां तु वर्तमानायामिष्ट्यां भरतसत्तम ॥ 1-10-4 मित्रावरुणयोरंशे मुनिराहुतिमाजुहोत् । आहुत्यां हूयमानायां devagandharvamAnuSAH || 1-10- 5 tuSTiM तु परमां जग्मुर्मुनयश्च तपोधनाः । अहोऽस्य तपसो वीर्यमहोऽस्य श्रुतमद्भुतम् ॥ 1-10- 6 तत्र दिव्याम्बरधरा दिव्याभरणभूषिता । दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः ॥ 1-10-7 तामिलेत्येव होवाच मनुर्दण्डधरस्तदा । अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह । धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ 1-10-8 इलोवाच मित्रावरुणयोरंशे जातास्मि वदतां वर । तयोः सकाशं यास्यामि न मां धर्मो हतोऽवधीत् ॥ 1-10-9 सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला । गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ 1-10-10 (इलोवाच) अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् । मनुना चाहमुक्ता वै अनुगच्छस्व मामिति ॥ 1-10-11 तां तथावादिनीं साध्वीमिलां धर्मपरायणाम् । मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत् ॥ 1-10-12 (*मित्रावरुणावूचतुः**) अनेन तव धर्मेण प्रश्रयेण दमेन च । सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ 1-10-13 आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि । मनोर्वंशधरः पुत्रस्त्वमेव च भविष्यसि । 1-10-14 सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने । जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः ॥ 1-10-15 निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकम् । बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ॥ 1-10-16 सोमपुत्राद्बुधाद्राजंस्तस्यां जज्ञे पुरूरवाः । जनयित्वा सुतं सा तमिला सुद्युम्नतां गता ॥ 1-10-17 सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः । उत्कलश्च गयश्चैव विनताश्वश्च भारत ॥ 1-10-18 उत्कलस्योत्कला राजन्विनताश्वस्य पश्चिमा । दिक्पूर्वा भरतश्रेष्ठ गयस्य तु गया पुरी । 1-10-19 प्रविष्टे तु मनौ तात दिवाकरमरिंदम । दशधा तद्दधत्क्षत्रमकरोत्पृथिवीमिमाम् ॥ 1-10-20 यूपाङ्किता वसुमती यस्येयं सवनाकरा । इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ 1-10-21 कन्याभावाच्च सुद्युम्नो नैनं गुणमवाप्तवान् । वसिष्ठवचनाच्चासीत्प्रतिष्ठाने महात्मनः ॥ 1-10-22 प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य कुरूद्वह । तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः ॥ 1-10-23 सुद्युम्नः कारयामास प्रतिष्ठाने नॄपक्रियाम् । उत्कलस्य त्रयः पुत्रास्त्रिषु लोकेषु विश्रुताः । धृष्टकश्चाम्बरीषश्च दण्डश्चेति सुतास्त्रयः ॥ 1-10-24 यश्चकार महात्मा वै दण्डकारण्यमुत्तमम् । वनं तल्लोकविख्यातं तापसानामनुत्तमम् ॥ 1-10-25 तत्र प्रविष्टमात्रस्तु नरः पापात्प्रमुच्यते । सुद्युम्नश्च दिवं यात ऐलमुत्पाद्य भारत ॥ 1-10-26 मानवेयो महाराज स्त्रीपुंसोर्लक्षणैर्युतः । धृतवान्य इलेत्येव सुद्युम्नश्चातिविश्रुतः ॥ 1-10-27 नारिष्यतः शकाः पुत्रा नाभागस्य तु भारत । अम्बरीषोऽभवत्पुत्रः पार्थिवर्षभसत्तमः ॥ 1-10-28 धृष्णोस्तु धार्ष्टकं क्षत्रं रणदृष्टं बभूव ह । करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ 1-10-29 सहस्रं क्षत्रियगणो विक्रान्तः सम्बभूव ह । नाभागारिष्टपुत्राश्च क्षत्रिया वैश्यतां गताः ॥ 1-10-30 प्रांशोरेकोऽभवत्पुत्रः शर्यातिरिति विश्रुतः । नरिष्यतस्य दायादो राजा दण्डधरो दमः । शर्यातेर्मिथुनं चाआसीदानर्तो नाम विश्रुतः ॥ 1-10-31 पुत्रः कन्या सुकन्याख्या या पत्नी च्यवनस्य ह । आनर्तस्य तु दायादो रेवो नाम महाद्युतिः ॥ 1-10-32 आनर्तविषयश्चासीत्पुरी चास्य कुशस्थली । रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ 1-10-33 ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् । स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके ॥ 1-10-34 मुहूर्तभूतं देवस्य गतं बहुयुगं प्रभो । आजगामयुवैवाथ स्वां पुरीं यादवैर्वृताम् ॥ 1-10-35 कृतां द्वारवतीं नाम्ना बहुद्वारां मनोरमाम् । भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः ॥ 1-10-36 ततः स रैवतो ज्ञात्वा यथातत्त्वमरिंदम । कन्यां तां बलदेवाय सुव्रतां नाम रेवतीम् ॥ 1-10-37 दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः । रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी ॥ 1-10-38 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि ऐलोत्पत्तिवर्णनं नाम दशमोऽध्यायः ॥10॥