## itrans encoding of HarivamshamahApurAnam- Part I - Harivamsha parva- Chapter 11 Encoded by Jagat (Jan Brzezinski) jankbrz @ videotron.ca proofread by K S Ramachandran, ksrkal @ dataone.in> April 2007. Source: Chitrashala Press edn, Gita Press edn. ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------------------- एकादशोऽध्यायः धुन्धुवधः जनमेजय उवाच कथं बहुयुगे काले समतीते द्विजोत्तम । न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ 1-11-1 मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम् । स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ॥ 1-11-2 वैशम्पायन उवाच न जरा क्षुत्पिपासे वा न मृत्युर्भरतर्षभ । ऋतुचक्रं न भवति ब्रह्मलोके सदानघ ॥ 1-11-3 ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह । हता पुण्यजनैस्तात राक्षसैः सा कुशस्थली ॥ 1-11-4 तस्य भ्रातृशतं चासीद्धार्मिकस्य महात्मनः । तद्वध्यमानं रक्षोभिर्दिशः प्राद्रवदच्युतम् ॥ 1-11-5 विद्रुतस्य तु राजेन्द्र तस्य भ्रातृशतस्य वै । तेषां तु ते भयाक्रान्ताः क्षत्रियास्तत्र तत्र ह ॥1-11-6 अन्ववायस्तु सुमहांस्तत्र तत्र विशाम्पते । येषामेते महाराज शर्याता इति विश्रुताः ॥ 1-11-7 क्षत्रिया भरतश्रेष्ठ दिक्षु सर्वासु धार्मिकाः । सर्वशः पर्वतगणान्प्रविष्टाः कुरुननदन॥ 1-11-8 नाभागारिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ । करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ 1-11-9 प्रांशोरेकोऽभवत्पुत्रः प्रजातिरिति नः श्रुतम् । पृषध्रो हिंसयित्वा तु गुरोर्गां जनमेजय । 1-11-10 शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः । वैवस्वतस्य तनया मनोर्वै भरतर्षभ ॥ 1-11-11 क्षुवतश्च मनोस्तात इक्ष्वाकुरभवत् सुतः । तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥ 1-11-12 तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम् । प्राप्तः परमधर्मज्ञः सोऽयोध्याधिपतिः प्रभुः ॥ 1-11-13 शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशदुत्तमाः । उत्तरापथदेशस्था रक्षितारो महीपते । 1-11-14 चत्वारिंशदथाष्टौ च दक्षिणस्यां तथा दिशि । शशादप्रमुखाश्चान्ये रक्षितारो विशांपते । 1-11-15 इक्ष्वाकुस्तु विकुक्षिर्वै अष्टकायामथादिशत् । मांसमानय श्राद्धार्थं मृगान्हत्वा महाबल ॥ 1-11-16 श्राद्धकर्मणि चोद्दिष्ट अकृते श्राद्धकर्मणि । भक्षयित्वा शशं तात शशादो मृगयां गतः ॥ 1-11-17 इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः । इक्ष्वाकौ संस्थिते तात शशादः पुरमावसत् ॥ 1 -11-18 शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् । इन्द्रस्य वृषभूतस्य ककुत्स्थो .अजयतासुरान् ॥ 1-11-19 पूर्वं देवासुरे युद्धे ककुत्स्थस्तेन हि स्मृतः । अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः ॥ 1-11-20 विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत । आर्द्रस्य युवनाश्वस्तु श्रावस्तस्य तु चात्मजः ॥ 1-11-21 जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता । श्रावस्तस्य तु दायादो बृहदश्वो महयशाः ॥ 1-11-22 कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः । यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ 1-11-23 जनमेजय उवाच धुन्धोर्वधमहं ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः । यदर्थं कुवलाश्वः सन्धुन्धुमारत्वमागतः ॥ 1-11-24 वैशम्पायन उवाच कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् । सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ 1-11-25 बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । कुवलाश्वं सुतं राज्ये बृहदश्वो न्ययोजयत् ॥ 1-11-26 पुत्रसङ्क्रामितश्रीस्तु वनं राजा समाविशत् । तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ 1-11-27 उत्तङ्क उवाच भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि । निरुद्विग्नस्तपश्चर्तुं न हि शक्नोषि पार्थिव ॥ 1-11-28 त्वया हि पृथिवी राजन्रक्ष्यमणा महात्मना । भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥ 1-11-29 पालने हि महान्धर्मः प्रजानामिह दृश्यते । न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी ॥ 1-11-30 ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते । प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः । रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ॥ 1-11-31 ममाश्रमसमीपे हि समेषु मरुधन्वसु । समुद्रो वालुकापूर्ण उज्जानक इति श्रुतः । देवतानामवध्यश्च महाकायो महाबलः ॥ 1-11-32 अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् । राक्षसस्य मधोः पुत्रो धुन्धुनामा महासुरः । शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ 1-11-33 संवत्सरस्य पर्यन्ते स निश्वासं प्रमुञ्चति । यदा तदा भूश्चलति सशैलवनकानना ॥ 1-11-34 तस्य निःश्वासवातेन रज उद्धूयते महत् । आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ 1-11-35 सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् । तेन तात न शक्नोमि तस्मिन्स्थातुं स्वकाश्रमे ॥ 1-11-36 तं मारय महाकायं लोकानां हितकाम्यया । लोकाः स्वस्था भवन्त्यद्य तस्मिन्विनिहतेऽसुरे ॥ 1-11-37 त्वं हि तस्य वधायैकः समर्थः पृथिवीपते । विष्णुना च वरो दत्तो मह्यं पूर्वयुगेऽनघ ॥ 1-11-38 यस्त्वं महासुरं रौद्रं हनिष्यसि महाबलम् । तस्य त्वं वरदानेन तेज आप्याययिष्यसि ॥ 1-11-39 न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते । निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि । वीर्यं हि सुमहत् तस्य देवैरपि दुरासदम् ॥ 1-11-40 स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना । कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिवारणे ॥ 1-11-41 बृहदश्व उवाच भगवन्न्यस्तशस्त्रोऽहमयं तु तनयो मम । भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ 1-11-42 स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । जगाम पर्वतायैव तपसे संशितव्रतः ॥ 1-11-43 वैशम्पायन उवाच कुवलाश्वस्तु पुत्राणां शतेन सह पार्थिवः । प्रायादुत्तङ्कसहितो धुन्धोस्तस्य विनिग्रहे ॥ 1-11- 44 तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः । उत्तङ्कस्य नियोगाद्वै लोकास्य हितकाम्यया ॥ 1-11-45 तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति ॥ 1-11-46 दिव्यैर्गन्धैश्च तं देवाः समन्तात्समवाकिरन् । देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ ॥ 1-11-47 स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् । समुद्रं खानयामास वालुकार्णवमव्ययम् । 1-11-48 नारायणेन कौरव्य तेजसाऽऽप्यायितः स वै । बभूव स महातेजाः भूयो बलसमन्वितः ॥ 1-11-49 तस्य पुत्रैः खनद्भिस्तु वालुकान्तर्हितस्तदा । धुन्धुरासादितो राजन्दिशमावृत्य पश्चिमाम् ॥ 1-11-50 मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव । वारि सुस्राव वेगेन महोदधिरिवोदये ॥ 1-11-51 सोमस्य भरतश्रेष्ठ धारोर्मिकलिलं महत् । तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥ 1-11-52 ततः स राजा कौरव्य राक्षसं तं महाबलम् । आससाद महातेजा धुन्धुं धुन्धुनिबर्हणः ॥ 1-11-53 तस्य वारिमयं वेगमापीय स नराधिपः । योगी योगेन वह्निं च शमयामास वारिणा ॥ 1-11-54 निहत्य तं महाकायं बलेनोदकराक्षसम् । उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ 1-11-55 उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महात्मने । ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ 1-11-56 धर्मे रतिं च सततं स्वर्गवासं तथाक्षयम् । पुत्राणां चाक्षयाँल्लोकान्स्वर्गे ये रक्षसा हताः ॥ 1-11-57 इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि धुन्धुवधे एकादशोऽध्यायः ॥ 11 ॥