##Itrans encodimg of HarivaMshamahApurANam Part I harivaMshaparva Chapter 12 Encoded by Jagat (Jan Brzezinski) jankbrz @ videotron.ca Edited and proofread by K S Ramachandran, ksrkal @ dataone.in. April 2007. Source: Chitrashala Press edn, Gita Press edn. ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com ------------------------------------------------------------------- द्वादशोऽध्यायः गालवोत्पत्तिः वैशम्पायन उवाच तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । चन्द्राश्वकपिलाश्वौ तु कुमारौ द्वौ कनीयसौ ॥ 1-12- 1 धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुम्भोऽभूत्क्षत्रधर्मरतः सदा ॥ 1-12-2 संहताश्वो निकुम्भस्य पुत्रो रणविशारदः । अकृशाश्वः कृशाश्वश्च संहताश्वसुतौ नृप ॥ 1-12-3 तस्य हैमवती कन्या सतां माता दृषद्वती । विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥1-12-4 लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रतां । अभिशप्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ 1-12-5 तस्याः पुत्रो महानासीद्युवनाश्वो महीपतिः । मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ 1-12-6 तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् । साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ 1-12-7 पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा । तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप ॥ 1-12-8 पुरुकुत्सं तु धर्मज्ञं मुचुकुन्दं च धार्मिकम् । पुरुकुत्ससुतस्त्वासीत्त्रसद्दस्युर्महीपतिः ॥ 1-12-9 नर्मदायामथोत्पन्नः संभूतस्तस्य चात्मजः । संभूतस्य तु दायादः सुधन्वा नाम पार्थिवः ॥ 1-12-10 सुधन्वनः सुतश्चासीत्त्रिधन्वा रिपुमर्दनः । राज्ञस्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणः सुतः ॥1-12-11 तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः । पाणिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः ॥ 1-12-12 येन भार्याहृता पूर्वं क्रितोद्वाहा परस्य वै । बाल्यात्कामाच्च मोहाच्च संहर्षाच्चापलेन च ॥ 1-12-13 जहार कन्यां कामात्सः कस्यचित्पुरवासिनः । अधर्मशङ्कुना तेन राजा त्रय्यारुणोऽत्यजत् ॥ 1-12-14 अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः । पितरं सोऽब्रवित्त्यक्तः क्व गच्छामीति वै मुहुः |1-12-15 पिता त्वेनमथोवाच श्वपाकैः सह वर्तय । नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ॥ 1-12-16 इत्युक्तः स निराक्रामन्नगराद्वचनात्पितुः । न च तं वारयामास वसिष्ठो भगवानृषिः ॥ 1-12-17 स तु सत्यव्रतस्तात श्वपाकावसथान्तिके । पित्रा त्यक्तोऽवसद्धीरः पिता तस्य वनं ययौ ॥ 1-12-18 ततस्तस्मिंस्तु विषये नावर्षत्पाकशासनः । समा द्वादश राजेन्द्र तेनाधर्मेण वै तदा ॥ 1-12-19 दारांस्तु तस्य विषये विश्वामित्रो महातपाः । संन्यस्य सागरानूपे चचार विपुलं तपः ॥1-12-20 तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥1-12-21 तं तु बद्धं गले दृष्ट्वा विक्रीयन्तं नृपात्मजः । महर्षिपुत्रं धर्मात्मा मोक्ष्ःअयामास भारत ॥1-12-22 सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् । विश्वामित्रस्य तुष्ट्यर्थ्मनुकम्पार्थमेव च ॥ 1-12-23 सोऽभवद्गालवो नाम गलबन्धान्महातपाः । महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः ॥ 1-12-24 इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि गलवोत्पत्तौ द्वादशोऽध्यायः