##Itrans encodimg of HarivaMshamahApurANam 
Part I हरिवंशपर्व
Chapter 12
Encoded by Jagat (Jan Brzezinski)  jankbrz @ videotron.ca
Edited and proofread by K S Ramachandran, ksrkal @ dataone.in. April 2007.
Source:  Chitrashala Press edn, Gita Press edn.  ##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
-------------------------------------------------------------------
द्वादशोऽध्यायः
गालवोत्पत्तिः

वैशम्पायन उवाच

तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।
चन्द्राश्वकपिलाश्वौ तु कुमारौ द्वौ कनीयसौ ॥   1-12- 1 
धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भोऽभूत्क्षत्रधर्मरतः  सदा ॥ 1-12-2 
संहताश्वो निकुम्भस्य पुत्रो रणविशारदः ।
अकृशाश्वः कृशाश्वश्च संहताश्वसुतौ नृप ॥ 1-12-3 
तस्य हैमवती कन्या सतां माता दृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥1-12-4 
लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रतां ।
अभिशप्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ 1-12-5 
तस्याः पुत्रो महानासीद्युवनाश्वो महीपतिः ।
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ 1-12-6 
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ।
साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ 1-12-7  
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा ।
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप ॥ 1-12-8 
पुरुकुत्सं तु धर्मज्ञं मुचुकुन्दं च धार्मिकम् ।
पुरुकुत्ससुतस्त्वासीत्त्रसद्दस्युर्महीपतिः ॥ 1-12-9 
नर्मदायामथोत्पन्नः संभूतस्तस्य चात्मजः ।
संभूतस्य तु दायादः सुधन्वा नाम पार्थिवः ॥ 1-12-10 
सुधन्वनः सुतश्चासीत्त्रिधन्वा रिपुमर्दनः ।
राज्ञस्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणः सुतः ॥1-12-11 
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
पाणिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः ॥ 1-12-12 
येन भार्याहृता पूर्वं क्रितोद्वाहा परस्य वै ।
बाल्यात्कामाच्च मोहाच्च संहर्षाच्चापलेन च ॥ 1-12-13 
जहार कन्यां कामात्सः कस्यचित्पुरवासिनः ।
अधर्मशङ्कुना तेन राजा त्रय्यारुणोऽत्यजत् ॥ 1-12-14 
अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः ।
पितरं सोऽब्रवित्त्यक्तः क्व गच्छामीति वै मुहुः |1-12-15 
पिता त्वेनमथोवाच श्वपाकैः सह वर्तय ।
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ॥ 1-12-16 
इत्युक्तः स निराक्रामन्नगराद्वचनात्पितुः ।
न च तं वारयामास वसिष्ठो भगवानृषिः ॥ 1-12-17 
स तु सत्यव्रतस्तात श्वपाकावसथान्तिके ।
पित्रा त्यक्तोऽवसद्धीरः पिता तस्य वनं ययौ ॥ 1-12-18 
ततस्तस्मिंस्तु विषये नावर्षत्पाकशासनः ।
समा द्वादश राजेन्द्र तेनाधर्मेण वै तदा ॥ 1-12-19 
दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।
संन्यस्य सागरानूपे चचार विपुलं तपः ॥1-12-20 
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥1-12-21 
तं तु बद्धं गले दृष्ट्वा विक्रीयन्तं नृपात्मजः ।
महर्षिपुत्रं धर्मात्मा मोक्ष्ःअयामास भारत ॥1-12-22 
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थ्मनुकम्पार्थमेव च ॥ 1-12-23 
सोऽभवद्गालवो नाम गलबन्धान्महातपाः ।
महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः ॥ 1-12-24 

इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि गलवोत्पत्तौ
द्वादशोऽध्यायः