## itrans encoding of HarivamshamahApurAnam Part I - Harivamsha parva- Chapter 13 Encoded by Jagat (Jan Brzezinski) jankbrz @ videotron.ca Edited and proofread by K S Ramachandran, ksrkal@dataone.in. April 2007. Source: Chitrashala Press edn, Gita Press edn. ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- त्रयोदशोऽध्यायः त्रिशङ्कुचरितं वैशम्पायन उवाच सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया । विश्वामित्रकलत्रं तद्बभार विनये स्थितः ॥ 1-13-1 हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् । विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध सः ॥ 1-13-2 उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । पितुर्नियोगादवसत्तस्मिन्वनगते नृपे ॥ 1-13-3 अयोध्यां चैव राष्ट्रं च तथैवान्तःपुरं मुनिः । याज्योपाध्यायसंबन्धाद्वसिष्ठः पर्यरक्षत ॥ 1-13-4 सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वा बलात् । वसिष्ठेऽभ्यधिकं मन्युं धारयामास वै तदा ॥ 1-13-5 पित्रा हि तं तदा राष्ट्रात्त्यज्यमानं स्वमात्मजम् । न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥ 1-13-6 पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे । न च सत्यव्रतस्तस्य तमुपांशुमबुद्ध्यत ॥1-13-7 जानन्धर्मं वसिष्ठस्तु न मां त्रातीति भारत । सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ 1-13-8 गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तथा । न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ 1-13-9 तस्मिन्नपरितोषो यः पितुरासीन्महात्मनः । तेन द्वादश वर्षाणि नावर्षत्पाकशासनः ॥ 1-13-10 तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि । कुलस्य निष्कृतिस्तात कृता सा वै भवेदिति ॥ 1-13-11 न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् । अभिषेक्ष्याम्यहं पुत्रमस्येत्येवं मतिर्मुनेः ॥ 1-13-12 स तु द्वादश वर्षाणि दीक्षां तामुद्वहद्बली । उपांशुव्रतमास्थाय महत्सत्यव्रतो नृप ॥ 1-13-13 अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः । सर्वकामदुघां दोग्ध्रीं ददर्श स नृपात्मजः ॥ 1-13-14 तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधार्दितः । दशधर्मान्गतो राजा जघान जनमेजय ॥ 1-13-15 तच्च मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् । भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे । क्रुद्धस्तु भ्गवान्वाक्यमिदमाह नृपात्मजम् ॥1-13-16 वसिष्ठ उवाच पातयेयम् अहं क्रूर तव शङ्कुमसंशयम् । यदि ते द्वाविमौ शङ्कू न स्यातां वैकृतौ पुनः ॥ 1-13-17 पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च । अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ 1-13-18 वैशंपायन उवाच एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः । त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः ॥ 1-13-19 विश्वामित्रस्तु दाराणामागतो भरणे कृते । स तु तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिश्ङ्कवे ॥ 1-13-20 छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः । सशरीरो व्रजे स्वर्गमित्येवं याचितो मुनिः ॥ 1-13-21 अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके । राज्येऽभिषिच्य पित्र्ये तु याजयामास तं मुनिः ॥ 1-13-22 मिषतां देवतानां च वसिष्ठस्य च कौशिकः । सशरीरं तदा तं तु दिवमारोपयत्प्रभुः ॥ 1-13-23 तस्य सत्यरथा नाम भार्या कैकेयवंशजा । कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ 1-13-24 स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः । आहर्ता राजसूयस्य स सम्राडिति विश्रुतः ॥ 1-13-25 हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम वीर्यवान् । येनेदं रोहितपुरं कारितं राज्यसिद्धये ॥ 1-13-26 कृत्वा राज्यं स राजर्षिः पालयित्वा त्वथ प्रजाः । संसारासारतां ज्ञात्वा द्विजेभ्यस्तत्पुरं ददौ ॥ 1-13-27 हरितो रोहितस्याथ चञ्चुर्हारीत उच्यते । विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः ॥ 1-13-28 जेता क्षत्रस्य सर्वस्य विजयस्तेन संस्मृतः । रुरुकस्तनयस्तस्य राजधर्मार्थकोविदः ॥ 1-13-29 रुरुकस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान् । शकैयवनकांबोजैः पारदैः पह्लवैः सह ॥1-13-30 हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् । नातय्र्थं धार्मिकस्तात स हि धर्मयुगेऽभवत् |1-13-31 सगरस्तु सुतो बाहोर्जज्ञे सह गरेण च । और्वस्याश्रममागम्य भार्गवेणाभिरक्षितः । ॥ 1-13-32 आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः । जिगाय पृथिवीं हत्वा तालजङ्घान्सहैहयान् ॥ 1-13-33 शकानां पह्लवानां च धर्मं निरसदच्युतः । क्षत्रियाणां कुरुश्रेष्ठ पारदानां स धर्मवित् ॥ 1-13-34 इति श्री महाभारते खिलेषु हरिवंशपर्वनि त्रिशङ्कुचरितं नाम त्रयोदशोऽध्यायः