##Itrans encodimg of HarivaMshamahApurANam- Part I harivaMshaparva Chapter 14 Encoded by Jagat (Jan Brzezinski), jankbrz @ videotron.ca Edited and proofread by K S Ramachandran, ksrkal @ dataone.in. April 2007. Source: Chitrashala Press edn, Gita Press edn. Note:The following variations in Gita press edn have been found: verse 15, line 2, veshAnyatvam verse 20, line 1, svasA.NtuSArA.NshcholAMshcha verse 29, line 1, samudrashchArghyamAdAya ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- चतुर्दशोऽध्यायः सगरोत्पत्तिः जनमेजय उवाच कथं स सगरो जातो गरेणैव सहाच्युतः । किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ 1-14-1 धर्मं कुलोचितं क्रुद्धो राजा निरसदच्युतः । एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन ॥ 1-14-2 वैशम्पायन उवाच बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल । हैहयैस्तालजङ्घैश्च शकैः सार्धं विशाम्पते ॥ 1-14-3 यवनाः पारदाश्चैव काम्बोजाः पह्लवाः खसाः । एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमम् ॥ 1-14-4 हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ । पत्न्या चानुगतो दुःखी वने प्राणानवासृजत् ॥ 1-14-5 पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् । सपत्न्या च गरस्तस्यै दत्तः पूर्वमभूत्किल ॥ 1-14-6 सा तु भर्तुश्चितां कृत्वा वने तामध्यरोहत । और्वस्तां भार्गवस्तात कारुण्यात्समवारयत् ॥ 1-14-7 तस्याश्रमे च तं गर्भं गरेणैव सहाच्युतम् । व्यजायत महाबाहुं सगरं नाम पार्थिवम् ॥ 1-14-8 और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः । अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ 1-14-9 आग्नेयं तु महाघोरममरैरपि दुःसहम् । स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ 1-14-10 हैहयान्निजघानाशु क्रुद्धो रुद्रः पशूनिव । आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ 1-14-11 ततः शकान्सयवनान्काम्बोजान्पारदांस्तदा । पह्लवांश्चैव निःशेषान्कर्तुं व्यवसितस्तदा ॥ 1-14-12 ते वध्यमाना वीरेण सगरेण महात्मना । वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥ 1-14-13 वसिष्ठस्त्वथ तान्दृष्ट्वा समयेन महाद्युतिः । सगरं वारयामास तेषां दत्त्वाभयं तदा ॥ 1-14-14 सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च । धर्मं जघान तेषां वै वेषान्यत्वं चकार ह ॥ 1-14-15 अर्द्धं शकानां शिरसो मुण्डं कृत्वा व्यसर्जयत् । यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ 1-14-16 पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ 1-14-17 शका यवनकाम्बोजाः पारदाश्च विशाम्पते । कोलिसर्पाः समहिषा दार्द्याश्चोलाः सकेरलाः ॥ 1-14-18 सर्वे ते क्षत्रियास्तात धर्मस्तेषां निराकृतः । वसिष्ठवचनाद्राजन्सगरेण महात्मना ॥ 1-14-19 खसांस्तु पारांश्चोलांश्च मद्रान्किष्किन्धकांस्तथा । कौन्तलांश्च तथा वङ्गान्साल्वान्कौङ्कणकांस्तथा ॥ 1-14-20 स धर्मविजयी राजा विजित्येमां वसुन्धराम् । अश्वं वै प्रेरयामास वाजिमेधाय दीक्षितः ॥ 1-14-21 तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे । वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ 1-14-22 स तं देशं तदा पुत्रैः खानयामास पार्थिवः । आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ॥ 1-14-23 तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । विष्णुं कपिलरूपेण स्वपन्तं पुरुषोत्तमम् ॥ 1-14-24 तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः । दग्धास्ते वै महाराज चत्वारस्त्ववशेषिताः ॥ 1-14-25 बर्हकेतुः सुकेतुश्च तथा धर्मरथो नृपः । शूरः पञ्चजनश्चैव तस्य वंशकरो नृपः ॥ 1-14-26 प्रादाच्च तस्मै भगवान्हरिर्नारायणो वरान् । अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तनीम् ॥ 1-14-27 पुत्रं समुद्रं च विभुः स्वर्गवासं तथाक्षयम् । पुत्राणां चाक्षयाँलोकाँस्तस्य ये चक्षुषा हताः ॥ 1-14-28 समुद्रश्चार्घ्यमादाय ववन्दे तं महीपतिम् । सागरत्वं च लेभे स कर्मणा तेन तस्य वै ॥ 1-14-29 तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् । आजहाराश्वमेधानां शतं स सुमहायशाः । पुत्राणां च सहस्राणि षष्ठिस्तस्येति नः श्रुतम् ॥ 1-14-30 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि सगरोत्पत्तिर्नाम चतुर्दशोऽध्यायः