##Itrans encodimg of HarivaMshamahApurANam- 
Part I हरिवंशपर्व
Chapter 15
Encoded by Jagat (Jan Brzezinski), jankbrz @ videotron.ca
Edited and proofread by K S Ramachandran, ksrkal @ dataone.in>. April 2007.
Source:  Chitrashala Press edn, Gita Press edn.
    Note Gita Press edn variation in verse 19 and 20:  R^ituparNa  ##
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------
    
    पञ्चदशोऽध्यायः
    आदित्यस्य वंशानुकीर्तनम्
    
    जनमेजय उवाच
    सगरस्यात्मजा वीराः कथं जाता महात्मनः ।
    विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज  ॥ 1-15-1
    
    वैशम्पायन उवाच
    
    द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ।
    ज्येष्ठा विदर्भदुहिता केशिनी नाम विश्रुता ॥ 1-15-2
    कनीयसी तु या तस्य पत्नी परमधर्मिणी ।
    अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ 1-15-3
    और्वस्ताभ्यां वरं प्रादात्तं निबोध जनाधिप ।
    षष्ठिं पुत्रसहस्राणि गृह्णात्वेका तपस्विनी ॥ 1-15-4
    एकं वंशधरं त्वेका यथेष्टं वरयत्विति ।
    तत्रैका जगृहे पुत्राँल्लुब्धा शूरान्बहूंस्तथा ॥ 1-15-5
    एकं वंशधरं त्वेका तथेत्याह च तां मुनिः ।
    केशिन्यसूत सगरादसमञ्जसमात्मजम् ॥ 1-15-6
    राजा पञ्चजनो नाम बभूव सुमहाबलः ।
    इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः ॥ 1-15-7
    तत्र षष्ठिसहस्राणि गर्भास्ते तिलसम्मिताः ।
    सम्बभूवुर्यथाकालं ववृधुश्च यथाक्रमम् ॥ 1-15-8
    घृतपूर्णेषु कुम्भेषु तान्गर्भान्निदधे पिता ।
    धात्रीश्चैकैकशः प्रादात्तावतीरेव पोषणे ॥ 1-15-9
    ततो दशसु मासेषु समुत्तस्थुर्यथासुखम् ।
    कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः ॥ 1-15-10
    षष्टिः पुत्रसहस्राणि तस्यैवमभवन्नृप ।
    गर्भादलाबुमध्याद्वै जातानि पृथिवीपते ॥ 1-15-11
    तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ।
    एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥ 1-15-12    
    सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ।
    दिलीपस्तनयस् तस्य खट्वाङ्ग इति विश्रुतः ॥ 1-15-13
    येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीइवितम् ।
    त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ ॥ 1-15-14
    दिलीपस्य तु दायादो महाराजो भगीरथः ।
    यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ॥ 1-15-15
    कीर्तिमान्स महाभागः शक्रतुल्यपराक्रमः ।
    समुद्रमानयच्चैनां दुहितृत्वेन कल्पयत् ।
    तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ॥ 1-15-16
    भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ।
    नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः ॥ 1-15-17
    अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ।
    अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् ॥ 1-15-18
    अयुताजित्सुतस्त्वासीदृतपर्णो महायशाः ।
    दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ॥ 1-15-19
    ऋतपर्णसुतस्त्वासीदार्तपर्णिर्महीपतिः ।
    सुदासस्तस्य तनयो राजा त्विन्द्रसखोऽभवत् ॥ 1-15-20
    सुदासस्य सुतस्त्वासीत्सौदासो नाम पार्थिवः ।
    ख्यातः कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ 1-15-21
    कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ।
    अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्वकर्मणः ॥ 1-15-22
    अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः ।
    अनिमित्रो रघुश्चैव पार्थिवर्षभ सत्तमौ ॥ 1-15-23
    अनमित्रस्य धर्मात्मा विद्वान्दुलिदुहोऽभवत् ।
    दिलीपस्तनयस्तस्य रामप्रप्रपितामहः ॥ 1-15-24
    दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत्सुतः ।
    अयोध्यायां महाराजो रघुश्चासीन्महाबलः ॥ 1-15-25
    अजस्तु रघुतो जज्ञे अजाद्दशरथोऽभवत् ।
    रामो दशरताज्जज्ञे धर्मात्मा सुमहायशाः ॥ 1-15-26
    रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।
    अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ 1-15-27
    निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।
    नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ 1-15-28
    क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ।
    आसीदहीनगुर्नाम देवानीकसुतः प्रभुः ॥ 1-15-29
    अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः ।
    सुधन्वनः सुतश्चैव ततो जज्ञेऽनलो नृपः ॥ 1-15-30
    उक्थो नाम स धर्मात्मानलपुत्रो बभूव ह ।
    वज्रनाभः सुतस्तस्य उक्थस्य च महात्मनः ॥ 1-15-31
    शङ्खस्तस्य सुतो विद्वान्व्युषिताश्व इति श्रुतः ।
    पुष्पस्तस्य सुतो विद्वानर्थसिद्धिस्तु तत्सुतः ॥ 1-15-32
    सुदर्शनः सुतस्तस्य अग्निवर्णः सुदर्शनात् ।
    अग्निवर्णस्य शीघ्रस्तु शीघ्रस्य तु मरुः सुतः ॥ 1-15-33
    मरुस्तु योगमास्थाय कलापद्वीपमास्थितः ।
    तस्यासीद्विश्रुतवतः पुत्रो राज बृहद्बलः ॥ 1-15-34
    नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ ।
    वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ 1-15-35
    इक्ष्वाकुवंशप्रभवाः प्राधाण्येनेह कीर्तिताः ।
    एते विवस्वतो वंशे राजानो भूरितेजसः ॥ 1-15-36
    पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ।
    श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ 1-15-37
    प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ।
    विपाप्मा विरजाश्चैव आयुष्मांश्च भवत्युत ॥ 1-15-38
    
    इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि आदित्यस्य
वंशानुकीर्तनम् नाम पञ्चदशोऽध्यायः