##Itrans encodimg of HarivaMshamahApurANam- Part I harivaMshaparva Chapter 15 Encoded by Jagat (Jan Brzezinski), jankbrz @ videotron.ca Edited and proofread by K S Ramachandran, ksrkal @ dataone.in>. April 2007. Source: Chitrashala Press edn, Gita Press edn. Note Gita Press edn variation in verse 19 and 20: R^ituparNa ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- पञ्चदशोऽध्यायः आदित्यस्य वंशानुकीर्तनम् जनमेजय उवाच सगरस्यात्मजा वीराः कथं जाता महात्मनः । विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज ॥ 1-15-1 वैशम्पायन उवाच द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे । ज्येष्ठा विदर्भदुहिता केशिनी नाम विश्रुता ॥ 1-15-2 कनीयसी तु या तस्य पत्नी परमधर्मिणी । अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ 1-15-3 और्वस्ताभ्यां वरं प्रादात्तं निबोध जनाधिप । षष्ठिं पुत्रसहस्राणि गृह्णात्वेका तपस्विनी ॥ 1-15-4 एकं वंशधरं त्वेका यथेष्टं वरयत्विति । तत्रैका जगृहे पुत्राँल्लुब्धा शूरान्बहूंस्तथा ॥ 1-15-5 एकं वंशधरं त्वेका तथेत्याह च तां मुनिः । केशिन्यसूत सगरादसमञ्जसमात्मजम् ॥ 1-15-6 राजा पञ्चजनो नाम बभूव सुमहाबलः । इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः ॥ 1-15-7 तत्र षष्ठिसहस्राणि गर्भास्ते तिलसम्मिताः । सम्बभूवुर्यथाकालं ववृधुश्च यथाक्रमम् ॥ 1-15-8 घृतपूर्णेषु कुम्भेषु तान्गर्भान्निदधे पिता । धात्रीश्चैकैकशः प्रादात्तावतीरेव पोषणे ॥ 1-15-9 ततो दशसु मासेषु समुत्तस्थुर्यथासुखम् । कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः ॥ 1-15-10 षष्टिः पुत्रसहस्राणि तस्यैवमभवन्नृप । गर्भादलाबुमध्याद्वै जातानि पृथिवीपते ॥ 1-15-11 तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् । एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥ 1-15-12 सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् । दिलीपस्तनयस् तस्य खट्वाङ्ग इति विश्रुतः ॥ 1-15-13 येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीइवितम् । त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ ॥ 1-15-14 दिलीपस्य तु दायादो महाराजो भगीरथः । यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ॥ 1-15-15 कीर्तिमान्स महाभागः शक्रतुल्यपराक्रमः । समुद्रमानयच्चैनां दुहितृत्वेन कल्पयत् । तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ॥ 1-15-16 भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः । नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः ॥ 1-15-17 अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् । अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् ॥ 1-15-18 अयुताजित्सुतस्त्वासीदृतपर्णो महायशाः । दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ॥ 1-15-19 ऋतपर्णसुतस्त्वासीदार्तपर्णिर्महीपतिः । सुदासस्तस्य तनयो राजा त्विन्द्रसखोऽभवत् ॥ 1-15-20 सुदासस्य सुतस्त्वासीत्सौदासो नाम पार्थिवः । ख्यातः कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ 1-15-21 कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः । अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्वकर्मणः ॥ 1-15-22 अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः । अनिमित्रो रघुश्चैव पार्थिवर्षभ सत्तमौ ॥ 1-15-23 अनमित्रस्य धर्मात्मा विद्वान्दुलिदुहोऽभवत् । दिलीपस्तनयस्तस्य रामप्रप्रपितामहः ॥ 1-15-24 दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत्सुतः । अयोध्यायां महाराजो रघुश्चासीन्महाबलः ॥ 1-15-25 अजस्तु रघुतो जज्ञे अजाद्दशरथोऽभवत् । रामो दशरताज्जज्ञे धर्मात्मा सुमहायशाः ॥ 1-15-26 रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः । अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ 1-15-27 निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु । नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ 1-15-28 क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् । आसीदहीनगुर्नाम देवानीकसुतः प्रभुः ॥ 1-15-29 अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः । सुधन्वनः सुतश्चैव ततो जज्ञेऽनलो नृपः ॥ 1-15-30 उक्थो नाम स धर्मात्मानलपुत्रो बभूव ह । वज्रनाभः सुतस्तस्य उक्थस्य च महात्मनः ॥ 1-15-31 शङ्खस्तस्य सुतो विद्वान्व्युषिताश्व इति श्रुतः । पुष्पस्तस्य सुतो विद्वानर्थसिद्धिस्तु तत्सुतः ॥ 1-15-32 सुदर्शनः सुतस्तस्य अग्निवर्णः सुदर्शनात् । अग्निवर्णस्य शीघ्रस्तु शीघ्रस्य तु मरुः सुतः ॥ 1-15-33 मरुस्तु योगमास्थाय कलापद्वीपमास्थितः । तस्यासीद्विश्रुतवतः पुत्रो राज बृहद्बलः ॥ 1-15-34 नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ । वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ 1-15-35 इक्ष्वाकुवंशप्रभवाः प्राधाण्येनेह कीर्तिताः । एते विवस्वतो वंशे राजानो भूरितेजसः ॥ 1-15-36 पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः । श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ 1-15-37 प्रजावानेति सायुज्यमादित्यस्य विवस्वतः । विपाप्मा विरजाश्चैव आयुष्मांश्च भवत्युत ॥ 1-15-38 इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि आदित्यस्य वंशानुकीर्तनम् नाम पञ्चदशोऽध्यायः