##ःअरिवंश पुरानम् - Part 1 हरिवंश parva Chapter 16 - ShrAddha kalpa prasangam Itranslated and proofread by K S Ramchandran ramachandran_ksr @ yahoo.ca, May 3, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- SoDasho.adhyAyaH श्राद्धकल्पप्रसङ्गः जनमेजय उवाच कथं वै श्राद्धदेवत्वमादित्यस्य विवस्वतः । श्रोतुमिच्छामि विप्राग्र्य श्राद्धस्य च परं विधिम् ॥1-16-1 पितॄणामादिसर्गं च क एते पितरः स्मृताः । एवं च श्रुतमस्माभिः कथ्यमानं द्विजातिभिः ॥ 1-16-2 स्वर्गस्थाः पितरो ये च देवानामपि देवताः । इति वेदविदः प्राहुरेतदिच्छामि वेदितुम् ॥ 1-16-3 ये च teSAM गणाः प्रोक्ता यच्च teSAM बलं परम् । यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥1-16-4 प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि । एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तमम् ॥1-16-5 वैशम्पायन उवाच हन्त ते kathayiSyAmi पितॄणां सर्गमुत्तमम् । यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् । प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ॥1-16-6 मार्कण्डेयेन कथितं bhISmAya परिपृच्छते । अपृच्छद्धर्मराजो हि शरतल्पगतं पुरा । एवमेव पुरा प्रश्नं यन्मां त्वं परिपृच्छसि ॥1-16-7 तत्तेऽनुपूर्व्या वक्ष्यामि bhISmeNodAhR^itaM यथा । गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥ 1-16-8 yudhiSThira उवाच पुष्टिकामेन धर्मज्ञ कथं पुष्टिरवाप्यते । एतद्वै श्रोतुमिच्छामि किं कुर्वाणो न शोचति ॥ 1-16-9 भीष्म उवाच श्राद्धैः प्रीणाति हि पितॄन्सर्व काम फलैस्तु यः । तत्परः प्रयतः श्राद्धी प्रेत्य चेह च मोदते ॥1-16-10 पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् । पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥1-16-11 युधिष्ठिर उवाच वर्तन्ते पितरः स्वर्गे केषांचिन्नरके पुनः । प्राणिनां नियतं वापि कर्मजं फलमुच्यते ॥1-16-12 श्राद्धानि चैव कुर्वन्ति फलकामाः सद नराः । अभिसन्धाय पितरं पितुश्च पितरं तथा ॥ 1-16-13 पितुः पितामहं चैव त्रिषु पिण्डेषु नित्यशः । तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥ 1-16-14 कथं च सक्तास्ते दातुं नरकस्थाः फलं पुनः । के वा ते पितरोऽन्ये स्म कान्यजामो वयं पुनः ॥1-16-15 देवा अपि पितॄन्स्वर्गे यजन्तीति च नः श्रुतम् । एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥1-16-16 स भवान्कथयत्वेतां कथाममितबुद्धिमान् । यथा दत्तं पितॄणां वै तारणायेह कल्पते ॥ 1-16-17 भीष्म उवाच अत्र ते कीर्तयिष्यामि यथाश्रुतमरिंदम । ये च ते पितरोऽन्ये स्म यान्यजामो वयं पुनः । पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥1-16-18 श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः । तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥1-16-19 हस्ताभरणपूर्णेन केयूराभरणेन च । रक्ताङ्गुलितलेनाथ यहा दॄष्टः पुरा मया ॥1-16-20 नैष कल्पे विधिर्दृष्ट इति सङ्चिन्त्य चाप्यहम् । कुशेष्वेव तपः पिण्डं दत्तवानविचारयन् ॥1-16-21 ततः पिता मे सुप्रीतो वाचा मधुरया तदा । उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥1-16-22 त्वया दायादवानस्मि कृतार्थोऽमुत्र चेह च । सत्पुत्रेण त्वया पुत्र धर्मज्ञेन विपश्चिता ॥1-16-23 मया तु तव जिज्ञासा प्रयुक्तैषा दृढव्रत । व्यवस्थानं तु धर्मेषु कर्तुं लोकस्य चानघ ॥1-16-24 यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् । पापस्य हि तथा मूढः फलं प्राप्नोत्यरक्षिता ॥1-16-25 प्रमाणं यद्धि कुरुते धर्माचारेषु पार्थिवः । प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा ॥1-16-26 त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः । कृताः प्रमाणं पॄतिश्च मम निर्वर्तितातुला |1-16-27 तस्मात्तवाहं सुप्रीतः प्रीत्या च वरमुत्तमम् । ददामि तं प्रतीच्छ त्वं त्रिषु लोकेषु दुर्लभम् ॥1-16-28 न ते प्रभविता मृतुर्यावज्जीवितुमिच्छसि । त्वत्तोऽभ्यनुज्ञां सम्प्रापय मृत्युः प्रभविता तव ॥ 1-16-29 किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् । तद्ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ॥1-16-30 इत्युक्तवन्तं तमहमभिवाद्य कृताञ्जलिः । अब्रुवं कृतकृत्योऽहं प्रसन्ने त्वयि सत्तम ॥1-16-31 यदि त्वनुग्रहं भूयस्त्वत्तोऽर्हामि महाद्युते । प्रश्नमिच्छामि वै किञ्चिद्व्याहृतं भवता स्वयम् ॥1-16-32 स मामुवाच धर्मात्मा ब्रूहि भीष्म यदिच्छसि । छेत्तास्मि सम्शयं सर्वं यन्मां पृच्छसि भारत ॥ 1-16-33 अपृच्छं तमहं तातं तत्रान्तर्हितमेव च । गतं सुकृतिनां लोकं कौतूहलसमन्वितः ॥1-16-34 भीष्म उवाच श्रूयन्ते पितरो देवा देवानामपि देवताः । देवाश्च पितरोऽन्ये च कान्यजामो वयं पुनः ॥1-16-35 कथं च दत्तमस्माभिः श्राद्धं प्रीणात्यथो पितॄन् । लोकान्तरगतंस्तात किन्नु श्राद्धस्य वा फलम् ॥ 1-16-36 कान्यजन्ति स्म लोका वै सदेवनरदानवाः । सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥ 1-16-37 अत्र मे संशयस्तीव्रः कौतूहलमतीव च । तद्ब्रूहि मम धर्मज्ञ सर्वज्ञो ह्यसि मे मतः । एतच्छ्रुत्वा वचस्तस्य भीष्मस्योवाच वै पिता ॥1-16-38 शन्तनुरुवाच संक्षेपेणैव ते वक्ष्ये यन्मां पृच्छसि भारत । पितरश्च यथोद्भूताः फलं दत्तस्य चानघ ॥1-16-39 पितॄणां कारणं श्राद्धे शृणु सर्वं समाहितः । आदिदेवसुतास्तात पितरो दिवि देवताः॥1-16-40 तान्यजन्ति स्म वै लोकाः सदेवासुरमानुषाः । सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥ 1-16-41 आप्यायिताश्च ते श्राद्धे पुनराप्याययन्ति च । जगत्सदेवगन्धर्वमिति ब्रह्मानुशासनम् ॥1-16-42 तान्यजस्व महाभाग श्राद्धैरग्र्यैरतन्द्रितः । ते ते श्रेयो विधास्यन्ति सर्वकामफलप्रदाः ॥1-16-43 त्वया चाराध्यमानास्ते नामगोत्रादिकीर्तनैः । अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत ॥1-16--44 मार्कण्डेयस्तु ते शेषमेतत्सर्वं प्रवक्ष्यति । एष वै पितृभक्तश्च विदितात्मा च भारत ॥ 1-16-45 उपस्थितश्च श्राद्धेऽद्य ममैवानुग्रहाय वै । एनं पृच्छ महाभागमित्युक्त्वान्तरधीयत ॥ 1-16-46 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि श्राद्धकल्पप्रसङ्गो नाम षोडशोऽध्यायः