##ःअरिवंश पुरानम् - Part 1 हरिवंश पर्व
Chapter 16  - ShrAddha kalpa prasangam
Itranslated and proofread by K S Ramchandran
 ramachandran_ksr @ yahoo.ca,  May 3, 2007##


Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
--------------------------------------------------------------------- 
 SoDasho.adhyAyaH      
 श्राद्धकल्पप्रसङ्गः
 
 जनमेजय उवाच 
 कथं वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।
 श्रोतुमिच्छामि विप्राग्र्य श्राद्धस्य च परं विधिम् ॥1-16-1
 पितॄणामादिसर्गं च क एते पितरः स्मृताः ।
 एवं च श्रुतमस्माभिः कथ्यमानं द्विजातिभिः ॥ 1-16-2
 स्वर्गस्थाः पितरो ये च देवानामपि देवताः । 
 इति वेदविदः प्राहुरेतदिच्छामि वेदितुम् ॥ 1-16-3
 ये च teSAM गणाः प्रोक्ता यच्च teSAM बलं परम् ।
 यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥1-16-4
 प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ।
 एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तमम् ॥1-16-5
 
 वैशम्पायन उवाच 
 हन्त ते kathayiSyAmi पितॄणां सर्गमुत्तमम् ।
 यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ।
 प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ॥1-16-6
 मार्कण्डेयेन कथितं bhISmAya परिपृच्छते ।
 अपृच्छद्धर्मराजो हि शरतल्पगतं पुरा ।
 एवमेव पुरा प्रश्नं यन्मां त्वं परिपृच्छसि ॥1-16-7
 तत्तेऽनुपूर्व्या वक्ष्यामि bhISmeNodAhR^itaM यथा ।
 गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥ 1-16-8
 
 yudhiSThira उवाच 
 पुष्टिकामेन धर्मज्ञ कथं पुष्टिरवाप्यते ।
 एतद्वै श्रोतुमिच्छामि किं कुर्वाणो न शोचति ॥ 1-16-9
 
 भीष्म उवाच 
 श्राद्धैः प्रीणाति हि पितॄन्सर्व काम फलैस्तु यः ।
 तत्परः प्रयतः श्राद्धी प्रेत्य चेह च मोदते ॥1-16-10
 पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ।
 पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥1-16-11
 
 युधिष्ठिर उवाच 
 वर्तन्ते पितरः स्वर्गे केषांचिन्नरके पुनः ।
 प्राणिनां नियतं वापि कर्मजं फलमुच्यते ॥1-16-12
 श्राद्धानि चैव कुर्वन्ति फलकामाः सद नराः ।
 अभिसन्धाय पितरं पितुश्च पितरं तथा ॥ 1-16-13
 पितुः पितामहं चैव त्रिषु पिण्डेषु नित्यशः ।
 तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥ 1-16-14
 कथं च सक्तास्ते दातुं नरकस्थाः  फलं पुनः ।
 के वा ते पितरोऽन्ये स्म कान्यजामो वयं पुनः ॥1-16-15
 देवा अपि पितॄन्स्वर्गे यजन्तीति च नः श्रुतम् ।
 एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥1-16-16
 स भवान्कथयत्वेतां कथाममितबुद्धिमान् ।
 यथा दत्तं पितॄणां वै तारणायेह कल्पते ॥ 1-16-17 
 
 भीष्म उवाच 
 अत्र ते कीर्तयिष्यामि यथाश्रुतमरिंदम ।
 ये च ते पितरोऽन्ये स्म यान्यजामो वयं पुनः ।
 पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥1-16-18
 श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः ।
 तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥1-16-19
 हस्ताभरणपूर्णेन केयूराभरणेन च ।
 रक्ताङ्गुलितलेनाथ यहा दॄष्टः पुरा मया  ॥1-16-20
 नैष कल्पे विधिर्दृष्ट इति सङ्चिन्त्य चाप्यहम् ।
 कुशेष्वेव तपः पिण्डं दत्तवानविचारयन् ॥1-16-21
 ततः पिता मे सुप्रीतो वाचा मधुरया तदा ।
 उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥1-16-22
 त्वया दायादवानस्मि कृतार्थोऽमुत्र चेह च ।
 सत्पुत्रेण त्वया पुत्र धर्मज्ञेन विपश्चिता ॥1-16-23
 मया तु तव जिज्ञासा प्रयुक्तैषा दृढव्रत ।
 व्यवस्थानं तु धर्मेषु कर्तुं लोकस्य चानघ ॥1-16-24
 यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।
 पापस्य हि तथा मूढः फलं प्राप्नोत्यरक्षिता ॥1-16-25
 प्रमाणं यद्धि कुरुते धर्माचारेषु पार्थिवः ।
 प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा ॥1-16-26
 त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः ।
 कृताः प्रमाणं पॄतिश्च मम निर्वर्तितातुला |1-16-27
 तस्मात्तवाहं सुप्रीतः प्रीत्या च वरमुत्तमम् ।
 ददामि तं प्रतीच्छ त्वं त्रिषु लोकेषु दुर्लभम् ॥1-16-28
 न ते प्रभविता मृतुर्यावज्जीवितुमिच्छसि ।
 त्वत्तोऽभ्यनुज्ञां सम्प्रापय मृत्युः प्रभविता तव ॥ 1-16-29
 किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।
 तद्ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ॥1-16-30
 इत्युक्तवन्तं तमहमभिवाद्य कृताञ्जलिः ।
 अब्रुवं कृतकृत्योऽहं प्रसन्ने त्वयि सत्तम ॥1-16-31
 यदि त्वनुग्रहं भूयस्त्वत्तोऽर्हामि महाद्युते ।
 प्रश्नमिच्छामि वै किञ्चिद्व्याहृतं भवता स्वयम् ॥1-16-32
 स मामुवाच धर्मात्मा ब्रूहि भीष्म यदिच्छसि ।
 छेत्तास्मि सम्शयं सर्वं यन्मां पृच्छसि भारत ॥ 1-16-33
 अपृच्छं तमहं तातं तत्रान्तर्हितमेव च ।
 गतं सुकृतिनां लोकं कौतूहलसमन्वितः ॥1-16-34
 
 भीष्म उवाच 
 श्रूयन्ते पितरो देवा देवानामपि देवताः ।
 देवाश्च पितरोऽन्ये च कान्यजामो वयं पुनः ॥1-16-35
 कथं च दत्तमस्माभिः श्राद्धं प्रीणात्यथो पितॄन् ।
 लोकान्तरगतंस्तात किन्नु श्राद्धस्य वा फलम् ॥ 1-16-36
 कान्यजन्ति स्म लोका वै सदेवनरदानवाः ।
 सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥ 1-16-37
 अत्र मे संशयस्तीव्रः कौतूहलमतीव च ।
 तद्ब्रूहि मम धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ।
 एतच्छ्रुत्वा वचस्तस्य भीष्मस्योवाच वै पिता ॥1-16-38
 
 शन्तनुरुवाच 
 संक्षेपेणैव ते वक्ष्ये यन्मां पृच्छसि भारत ।
 पितरश्च यथोद्भूताः फलं दत्तस्य चानघ ॥1-16-39 
 पितॄणां कारणं श्राद्धे शृणु सर्वं समाहितः ।
 आदिदेवसुतास्तात पितरो दिवि देवताः॥1-16-40
 तान्यजन्ति स्म वै लोकाः सदेवासुरमानुषाः ।
 सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः ॥ 1-16-41
 आप्यायिताश्च ते श्राद्धे पुनराप्याययन्ति च ।
 जगत्सदेवगन्धर्वमिति ब्रह्मानुशासनम् ॥1-16-42
 तान्यजस्व महाभाग श्राद्धैरग्र्यैरतन्द्रितः ।
 ते ते श्रेयो विधास्यन्ति सर्वकामफलप्रदाः ॥1-16-43
 त्वया चाराध्यमानास्ते नामगोत्रादिकीर्तनैः ।
 अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत ॥1-16--44
 मार्कण्डेयस्तु ते शेषमेतत्सर्वं प्रवक्ष्यति ।
 एष वै पितृभक्तश्च विदितात्मा च भारत ॥ 1-16-45
 उपस्थितश्च श्राद्धेऽद्य ममैवानुग्रहाय वै ।
 एनं पृच्छ महाभागमित्युक्त्वान्तरधीयत ॥ 1-16-46
 
 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
श्राद्धकल्पप्रसङ्गो नाम षोडशोऽध्यायः