## Harivamsha Maha Puranam - part 1 Harivamsha parva - Chapter 17 Pitrukalpam (1) Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, May 4, 2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- saptadasho.dhyAyaH पितृकल्पः - 1 भीष्म उवाच ततोऽहं तस्य वचनान्मार्कण्डेयं समाहितः । प्रश्नं तमेवान्वपृच्छं यन्मे पृष्ठः पुरा पिता ॥ 1-17-1 स मामुवच धर्मात्मा मार्कण्डेयो महातपाः । भीष्म वक्ष्यामि कर्त्स्न्येन शृणुष्व प्रयतोऽनघ ॥ 1-17-2 अहं पितृप्रसादाद्वै दीर्घायुष्ट्वमवाप्तवान् । पितृभक्त्यैव लब्धं च प्राग्लोके परमं यशः ॥ 1-17-3 सोऽहं युगस्य पर्यन्ते बहुवर्षसहस्रिके । अधिरुह्य गिरिं मेरुं तपोऽतप्यं सुदुश्चरम् ॥ 1-17-4 ततः कदाचित्पश्यामि दिवं प्रज्वाल्य तेजसा । विमानं महदायान्तमुत्तरेण गिरेस्तदा ॥ 1-17-5 तस्मिन्विमाने पर्यङ्के ज्वलितादित्यसन्निभम् । अपश्यं तत्र चैवाहं शयानं दीप्ततेजसम् ॥ 1-17-6 अङ्गुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् । सोऽहं तस्मै नमस्कृत्य प्रणम्य शिरसा विभुम् ॥ 1-17-7 सन्निविष्टं विमानस्थं पाद्यार्घाभ्यामपूजयम् । अपृच्छं चैव दुर्धर्षं विद्याम त्वाम् कथं विभो ॥ 1-17-8 तपोवीर्यात्समुत्पन्नं नारायणगुणात्मकम् । दैवतं ह्यसि देवानमिति मे वर्तते मतिः ॥ 1-17-9 स मामुवाच धर्मात्मा स्मयमान इवानघ । न ते तपःसुचरितं येन मां नावबुद्ध्यसे ॥ 1-17-10 क्षणेनैव प्रमाणं सः बिभ्रदन्यदनुत्तमम् । रूपेण न मया कश्चिद्दृष्टपूर्वः पुमान्क्वचित् ॥ 1-17-11 सनत्कुमार उवाच विद्धि मां ब्रह्मणः पुत्रं मानसं पूर्वजं विभोः । तपोवीर्यसमुत्पन्नं नारायणगुणात्मकम् ॥ 1-17-12 सनत्कुमार इति यः श्रुतो देवेषु वै पुरा । सोऽस्मि भार्गव भद्रं ते कं कामं करवाणि ते ॥ 1-17-13 ये त्वन्ये ब्रह्मणः पुत्राः यवीयांसस्तु ते मम । भ्रातरः सप्त दुर्धर्षास्तेषां वंशाः प्रतिष्ठिताः ॥ 1-17-14 क्रतुर्वसिष्ठः पुलहः पुलस्त्योऽत्रिस्तथाङ्गिराः । मरीचिस्तु तथा धीमान् देवगन्धर्वसेविताः । त्रीँल्लोकान्धारयन्तीमान्देवगन्धर्वपूजिताः ॥ 1-17-15 वयं तु यतिधर्माणः संयोज्यात्मानमात्मनि । प्रजा धर्मं च कामं च व्यपहाय महामुने ॥ 1-17-16 यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् । तस्मात्सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् ॥ 1-17-17 मद्भक्त्या ते तपश्चीर्णं मम दर्शनकाङ्क्षया । एष दृष्टोऽस्मि भवता कं कामं करवाणि ते ॥ 1-17-18 इत्युक्तवन्तं तमहं प्रत्यवोचं सनातनम् । अनुज्ञातो भगवता प्रीयमाणेन भारत ॥ 1-17-19 ततोऽहमेनमर्थं वै तमपृच्छं सनातनम् । पृष्टः पितॄणां सर्गं च फलं श्राद्धस्य चानघ ॥ 1-17-20 चिच्छेद संशयं भीष्म स तु देवेश्वरो मम । स मामुवाच धर्मात्मा कथान्ते बहुवार्षिके । रमे त्वयाऽहं विप्रर्षे शृणु सर्वं यथातथम् ॥ 1-17-21 देवानसृजत ब्रह्मा मां यक्ष्यन्तीति भार्गव । तमुत्सृज्य तथात्मानमयजंस्ते फलार्थिनः ॥ 1-17-22 ते शप्ता ब्रह्मणा मूढा नष्टसम्ज्ञा दिवौकसः । न स्म किञ्चिद्विजानन्ति ततो लोकोऽप्यमुह्यत ॥ 1-17-23 ते भूयः प्रणताः शप्ताः प्रायाचन्त पितामहम् । अनुग्रहाय लोकानां ततस्तानब्रवीदिदम् ॥ 1-17-24 प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः क्रितः । पुत्रांश्च परिपॄच्छध्वं ततो ज्ञानमवाप्स्यथ ॥ 1-17-25 प्रायश्चित्तक्रियार्थं ते पुत्रान्पप्रच्छुरार्तवत् । तेभ्यस्ते प्रयतात्मानः शशंसुस्तनयास्तदा ॥ 1-17-26 प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि वै । शंसन्ति कुशला नित्यं चक्षुर्भ्यामपि नित्यशः ॥ 1-17-27 प्रायश्चित्तार्थतत्त्वज्ञा लब्धसंज्ञा दिवौकसः । गम्यन्तां पुत्रकाश्चेति पुत्रैरुक्ताश्च ते तदा ॥ 1-17-28 अभिशप्तास्तु ते देवाः पुत्रवाक्येन निन्दिताः । पितामहमुपागच्छन्संशयच्छेदनाय वै ॥ 1-17-29 ततस्तानब्रवीद्देवो यूयं वै ब्रह्मवादिनः । तस्माद्यदुक्तं युष्माकं तत्तथा न तदन्यथा ॥ 1-17-30 यूयं शरीरकर्तारस्तेषां देवा भविष्यथ । ते तु ज्ञानप्रदातारः पितरो वो न संशयः ॥ 1-17-31 अन्योन्यं पितरो यूयं ते चैवेति न संशयः । देवाश्च पितरश्चैव तद्बुध्यध्वं दिवौकसः ॥ 1-17-32 ततस्ते पुनरागम्य पुत्रानूचुर्दिवौकसः । ब्रह्मणा च्छिन्नसंदेहाः प्रीतिमन्तः परस्परम् ॥ 1-17-33 यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः । धर्मज्ञाः कश्च वः कामः को वरो वः प्रदीयताम् । 1-17-34 यदुक्तं चैव युष्माभिस्तत्तथा न तदन्यथा । उक्ताश्च यस्माद्युष्माभिः पुत्रका इति वै वयम् । तस्माद्भवन्तः पितरो भविष्यन्ति न संशयः ॥ 1-17-35 योऽनिष्ट्वा तु पितॄञ्छ्राद्धैः क्रियाः काश्चित्करिष्यति । राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत् ॥ 1-17-36 श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् । आप्याय्यमाना युष्माभिर्वर्धयिष्यति नित्यदा ॥ 1-17-37 श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति । समुद्रपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥ 1-17-38 श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः । तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥ 1-17-39 श्राद्धे ये च प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः । सर्वत्र वर्तमानांस्तान्पितरः सपितामहान् । भावयिष्यन्ति सततं श्राद्धदानेन तर्पिताः ॥ 1-17-40 एवमाज्ञापितं पूर्वं ब्रह्मणा परमेष्ठिना । इति तद्वचनं सत्यं भवत्वद्य दिवौकसः । पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥ 1-17-41 सनत्कुमार उवाच त एते पितरो देवा देवाश्च पितरस्तथा । अन्योन्यं पितरो ह्येते देवाश्च पिरतश्च ह ॥ 1-17-42 इति श्रीमहाभातरे खिलेषु हरिवंशे हरिवंशपर्वनि pit^ikalpe saptadasho.dhyAyaH