## Harivamsha Maha Puranam - part  1
Harivamsha parva - Chapter 17
Pitrukalpam (1) 
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca,  May 4,  2007  ##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------

saptadasho.dhyAyaH
पितृकल्पः - 1

भीष्म उवाच 
ततोऽहं तस्य वचनान्मार्कण्डेयं समाहितः ।
प्रश्नं तमेवान्वपृच्छं  यन्मे पृष्ठः पुरा पिता ॥ 1-17-1
स मामुवच धर्मात्मा मार्कण्डेयो महातपाः ।
भीष्म वक्ष्यामि कर्त्स्न्येन शृणुष्व प्रयतोऽनघ ॥ 1-17-2
अहं पितृप्रसादाद्वै दीर्घायुष्ट्वमवाप्तवान् ।
पितृभक्त्यैव लब्धं च प्राग्लोके परमं यशः ॥ 1-17-3
सोऽहं युगस्य पर्यन्ते बहुवर्षसहस्रिके ।
अधिरुह्य गिरिं मेरुं तपोऽतप्यं सुदुश्चरम् ॥ 1-17-4
ततः कदाचित्पश्यामि दिवं प्रज्वाल्य तेजसा । 
विमानं महदायान्तमुत्तरेण गिरेस्तदा ॥  1-17-5
तस्मिन्विमाने पर्यङ्के ज्वलितादित्यसन्निभम् ।
अपश्यं तत्र चैवाहं शयानं दीप्ततेजसम् ॥ 1-17-6
अङ्गुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ।
सोऽहं तस्मै नमस्कृत्य प्रणम्य शिरसा विभुम् ॥ 1-17-7
सन्निविष्टं विमानस्थं पाद्यार्घाभ्यामपूजयम् ।
अपृच्छं चैव दुर्धर्षं विद्याम त्वाम् कथं विभो ॥ 1-17-8
तपोवीर्यात्समुत्पन्नं नारायणगुणात्मकम् ।
दैवतं ह्यसि देवानमिति मे वर्तते मतिः ॥ 1-17-9
स मामुवाच धर्मात्मा स्मयमान इवानघ ।
न ते तपःसुचरितं येन मां नावबुद्ध्यसे ॥ 1-17-10
क्षणेनैव प्रमाणं सः बिभ्रदन्यदनुत्तमम् ।
रूपेण न मया कश्चिद्दृष्टपूर्वः पुमान्क्वचित् ॥ 1-17-11

सनत्कुमार उवाच 

विद्धि मां ब्रह्मणः पुत्रं मानसं पूर्वजं विभोः ।
तपोवीर्यसमुत्पन्नं नारायणगुणात्मकम् ॥ 1-17-12
सनत्कुमार इति यः श्रुतो देवेषु वै पुरा ।
सोऽस्मि भार्गव भद्रं ते कं कामं करवाणि ते ॥ 1-17-13
ये त्वन्ये ब्रह्मणः पुत्राः यवीयांसस्तु ते मम ।
भ्रातरः सप्त दुर्धर्षास्तेषां वंशाः प्रतिष्ठिताः ॥ 1-17-14
क्रतुर्वसिष्ठः पुलहः पुलस्त्योऽत्रिस्तथाङ्गिराः ।
मरीचिस्तु तथा धीमान् देवगन्धर्वसेविताः ।
त्रीँल्लोकान्धारयन्तीमान्देवगन्धर्वपूजिताः ॥ 1-17-15
वयं तु यतिधर्माणः संयोज्यात्मानमात्मनि ।
प्रजा धर्मं च कामं च व्यपहाय महामुने ॥ 1-17-16
यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् ।
तस्मात्सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् ॥ 1-17-17
मद्भक्त्या ते तपश्चीर्णं मम दर्शनकाङ्क्षया ।
एष दृष्टोऽस्मि भवता कं कामं करवाणि  ते ॥ 1-17-18 
इत्युक्तवन्तं तमहं प्रत्यवोचं सनातनम् ।
अनुज्ञातो भगवता प्रीयमाणेन भारत ॥ 1-17-19
ततोऽहमेनमर्थं वै तमपृच्छं सनातनम् ।
पृष्टः पितॄणां सर्गं च फलं श्राद्धस्य चानघ ॥ 1-17-20
चिच्छेद संशयं भीष्म स तु देवेश्वरो मम ।
स मामुवाच धर्मात्मा कथान्ते बहुवार्षिके ।
रमे त्वयाऽहं विप्रर्षे शृणु सर्वं यथातथम् ॥ 1-17-21
देवानसृजत ब्रह्मा मां यक्ष्यन्तीति भार्गव ।
तमुत्सृज्य तथात्मानमयजंस्ते फलार्थिनः ॥ 1-17-22 
ते शप्ता ब्रह्मणा मूढा नष्टसम्ज्ञा  दिवौकसः ।
न स्म किञ्चिद्विजानन्ति ततो लोकोऽप्यमुह्यत ॥ 1-17-23
ते भूयः प्रणताः शप्ताः प्रायाचन्त पितामहम् ।
अनुग्रहाय लोकानां ततस्तानब्रवीदिदम् ॥ 1-17-24
प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः क्रितः ।
पुत्रांश्च परिपॄच्छध्वं ततो ज्ञानमवाप्स्यथ ॥ 1-17-25
प्रायश्चित्तक्रियार्थं ते पुत्रान्पप्रच्छुरार्तवत् ।
तेभ्यस्ते प्रयतात्मानः शशंसुस्तनयास्तदा ॥ 1-17-26
प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि वै ।
शंसन्ति कुशला नित्यं चक्षुर्भ्यामपि नित्यशः ॥ 1-17-27
प्रायश्चित्तार्थतत्त्वज्ञा लब्धसंज्ञा दिवौकसः ।
गम्यन्तां पुत्रकाश्चेति पुत्रैरुक्ताश्च ते तदा ॥ 1-17-28
अभिशप्तास्तु ते देवाः पुत्रवाक्येन निन्दिताः ।
पितामहमुपागच्छन्संशयच्छेदनाय वै ॥ 1-17-29
ततस्तानब्रवीद्देवो यूयं वै ब्रह्मवादिनः ।
तस्माद्यदुक्तं युष्माकं तत्तथा न तदन्यथा ॥ 1-17-30
यूयं शरीरकर्तारस्तेषां देवा भविष्यथ ।
ते तु ज्ञानप्रदातारः पितरो वो न संशयः ॥ 1-17-31
अन्योन्यं पितरो यूयं ते चैवेति न संशयः ।
देवाश्च पितरश्चैव तद्बुध्यध्वं दिवौकसः ॥ 1-17-32
ततस्ते पुनरागम्य पुत्रानूचुर्दिवौकसः ।
ब्रह्मणा च्छिन्नसंदेहाः प्रीतिमन्तः परस्परम् ॥ 1-17-33
यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः ।
धर्मज्ञाः कश्च वः कामः को वरो वः प्रदीयताम् । 1-17-34
यदुक्तं चैव युष्माभिस्तत्तथा न तदन्यथा ।
उक्ताश्च यस्माद्युष्माभिः पुत्रका इति वै वयम् ।
तस्माद्भवन्तः पितरो भविष्यन्ति न संशयः ॥ 1-17-35
योऽनिष्ट्वा तु पितॄञ्छ्राद्धैः क्रियाः काश्चित्करिष्यति ।
राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत् ॥ 1-17-36
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् ।
आप्याय्यमाना युष्माभिर्वर्धयिष्यति नित्यदा ॥ 1-17-37
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ।
समुद्रपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥ 1-17-38
श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥ 1-17-39
श्राद्धे ये च प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः ।
सर्वत्र वर्तमानांस्तान्पितरः सपितामहान् ।
भावयिष्यन्ति सततं श्राद्धदानेन तर्पिताः ॥ 1-17-40
एवमाज्ञापितं पूर्वं ब्रह्मणा परमेष्ठिना ।
इति तद्वचनं सत्यं भवत्वद्य दिवौकसः ।
पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥ 1-17-41

सनत्कुमार उवाच 

त एते पितरो देवा देवाश्च पितरस्तथा ।
अन्योन्यं पितरो ह्येते देवाश्च पिरतश्च ह ॥ 1-17-42

इति श्रीमहाभातरे खिलेषु हरिवंशे हरिवंशपर्वनि pit^ikalpe
saptadasho.dhyAyaH