## 
ःअरिवंश महापुरानम् - Part 1   -  ःअरिवंश पर्व
Chapter 18  - pitrukalpam  (2) 
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, May  7,  2007
##
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------

अष्टादशोऽध्यायः   
पितृकल्पः  - 2

मार्कण्डेय उवाच 

इत्युक्तोऽहं भगवता देवदेवेन भास्वता ।
सनत्कुमारेण पुनः पृष्टवान्देवमव्ययम् ॥ 1-18-1
संदेहममरश्रेष्ठं भगवन्तमरिन्दमम् ।
निबोध तन्मे गाङ्गेय निखिलं सर्वमादितः ॥ 1-18-2
कियन्तो वै पितृगणाः कस्मिँल्लोके प्रतिष्ठिताः ।
वर्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ॥ 1-18-3
सनत्कुमार उवाच 
सप्तैते यजतां श्रेष्ठ स्वर्गे पितृगणाः स्मॄताः ।
चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः ॥ 1-18-4
तेषां लोकं विसर्गं च किर्तयिष्यामि तच्छृणु ।
प्रभावं च महत्त्वं च विस्तरेण तपोधन ॥ 1-18-5
धर्ममूर्तिधरास्तेषां त्रयो ये परमा गणाः ।
तेषां नामानि लोकाश्च कथयिष्यामि तच्छृणु॥ 1-18-6
लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥ 1-18-7
विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः ।
यजन्ति तान्देवगणाः विधिदृष्टेन कर्मणा ॥ 1-18-8
एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् ।
पुनर्युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ॥ 1-18-9
ते तु प्राप्य स्मृतिं भूयः साङ्ख्यं योगमनुत्तमम् ।
यान्ति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम् ॥ 1-18-10
एते स्युः पितरस्तात योगिनां योगवर्धनाः ।
आप्याययन्ति ये पूर्वं सोमं योगबलेन च ॥ 1-18-11
तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः ।
एष वै प्रथमः सर्गः सोमपानां महात्मनाम् ॥ 1-18-12
एतेषां मानसी कन्या मेना नाम महागिरेः ।
पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते ॥ 1-18-13
मैनाकस्य सुतः श्रीमान्क्रौञ्चो नाम महागिरिः ।
पर्वतप्रवरः पुत्रो नानारत्नसमन्वितः ॥ 1-18-14 
तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् ।
अपर्णामेकपर्णां च त्रितीयामेकपाटलाम् ॥ 1-18-15
तपश्चरन्त्यः सुमहद्दुश्चरं देवदानवैः ।
लोकान्सन्तापयामासुस्तास्तिस्रः स्थाणूजङ्गमान् ॥ 1-18-16
आहारमेकपर्णेन एकपर्णा समाचरत् ।
पाटलापुष्पमेकं च आदधावेकपाटला ॥ 1-18-17
एका तत्र निराहारा तां माता प्रत्यषेधयत् ।
u मा इति निषेधन्ती मातृस्नेहेन दुःखिता ॥ 1-18-18
स तथोक्ता तया मात्रा देवी दुश्चरचारिणी।
उमेत्येवाभवत्ख्याता त्रिषु लोकेषु सुन्दरी ॥ 1-18-19
तथैव नाम्ना तेनेह विश्रुता योगधर्मिणी ।
एतत्तु त्रिकुमारीकं जगत्स्थास्यति भार्गव ॥ 1- 18-20
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः ॥ 1-18-21
उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता ॥ 1-18-22
असितस्यैकपर्णा तु देवलस्य महात्मनः ।
पत्नी दत्ता महाब्रह्मन्योगाचार्याय धीमते ॥ 1-18-23
जैगीषव्याय तु तथा विद्धि तामेकपातलाम् ।
एते चापि महाभागे योगाचार्यावुपस्थिते ॥ 1-18-24
लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः ।
पितरो यत्र वर्तन्ते देवास्तान्भावयन्त्युत ॥ 1-18-25
अग्निष्वात्ता इति ख्याताः सर्व एवामितौजसः ।
एतेषां मानसी कन्या अच्छोदा नाम निम्नगा ॥ 1-18-26
अच्छोदं नाम विख्यातं सरो यस्याः समुत्थितम् ।
तया न दृष्टपूर्वास्ते पितरस्तु कदाचन ॥ 1-18-27
अप्यमूर्तानथ पितॄन्सा ददर्श शुचिस्मिता ।
संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती ॥ 1-18-28
व्रीडिता तेन दुःखेन बभूव वरवर्णिनी ।
सा दृष्ट्वा पितरं वव्रे वसुं नामान्तरिक्षगम् ॥ 1-18-29
अमावसुरिति ख्यातमायोः पुत्रं यशस्विनम् ।
अद्रिकाऽप्सरसायुक्तं विमानेऽधिष्ठितं दिवि ॥ 1-18-30
सा तेन व्यभिचारेण मनसः कामरूपिणी ।
पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह ॥ 1-18-31
त्रीण्यपश्यद्विमानानि पतमाना दिवश्च्युता ।
त्रसरेणुप्रमाणानि साऽपश्यत्तेषू तान्पितॄन् ॥ 1-18-32
सुसूक्ष्मानपरिव्यक्तानग्नीनग्नीष्विवाहितान् ।
त्रायध्वमित्युवाचार्ता पतन्ती तानवाक्षिराः ॥ 1-18-33
तैरुक्ता सा तु मा भैषीरिति व्योम्नि व्यवस्थिता ।
ततः प्रसादयामास तान्पितॄन्दीनया गिरा ॥ 1-18-34
ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् ।
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ॥ 1-18-35
यैः क्रियन्ते हि कर्माणि शरीरैर्दिवि देवतैः ।
तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ॥ 1-18-36
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मात्त्वं तपसः पुत्रि प्रेत्येदं प्राप्स्यसे फलम् ॥ 1-18-37
इत्युक्ता पितृभिः सा तु पितॄन्प्रासादयत्स्वकान् ।
ध्यात्वा प्रसादं ते चक्रुस्तस्याः सर्वेऽनुकम्पया ॥ 1-18-38
अवश्यं भाविनं ज्ञात्वा तेऽर्थमूचुस्ततस्तु  ताम् ।
अस्य राज्ञो वसोः कन्या त्वमपत्यं भविष्यसि ॥ 1-18-39
उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ।
कन्या च भूत्वा लोकान्स्वान्पुनः प्राप्स्यसि दुर्लभान् ॥ 1-18-40
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ।
स वेदमेकं ब्रह्मर्षीश्चतुर्धा विभजिष्यति ॥ 1-18-41
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्तिवर्धनौ ।
विचित्रवीर्यं धर्मज्ञं तथा चित्राङ्गदं शुभम् ॥ 1-18-42
एतानुत्पाद्य पुत्रांस्त्वं पुनर्लोकानवाप्स्यसि ।
व्यतिक्रमात्पितॄणां च जन्म प्राप्स्यसि कुत्सितम् ॥ 1-18-43
अस्यैव राज्ञः कन्या त्वमद्रिकायां भविष्यसि ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥ 1-18-44
एवमुक्त्वा तु दाशेयी जाता सत्यवती तदा ।
मत्स्ययोनौ समुत्पन्ना राज्ञस्तस्य वसोः सुता ॥ 1-18-45
वैभ्राजा नाम ते लोका दिवि सन्ति सुदर्शनाः ।
यत्र बर्हिषदो नाम पितरो दिवि विश्रुताः ॥ 1-18-46
तान् वै देवगणाः सर्वे यक्षगन्धर्वराक्षसाः ।
नागाः सर्पाः सुपर्णाश्च भावयन्त्यमितौजसः ॥ 1-18-47
एते पुत्रा महात्मानः पुलस्त्यस्य प्रजापतेः ।
महात्मानो महाभागास्तेजोयुक्तास्तपस्विनः ॥ 1-18-48
एतेषां मानसी कन्या पीवरी नाम विश्रुता ।
योगा च योगिपत्नी च योगिमाता तथैव च ॥ 1-18-49
भवित्री द्वापरं प्राप्य युगं धर्मभृतां वरा
पराशरकुलोद्भूतः शुको नाम महातपाः ॥ 1-18 50 
भविष्यति युगे तस्मिन्महायोगी द्विजर्षभः ।
व्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन् ॥ 1-18-51
स तस्यां पितृकन्यायां पीवर्यां जनयिष्यति ।
कन्यां पुत्रांश्च चतुरो योगाचार्यान्महाबलान् ॥ 1-18-52
कृष्णं गौरं प्रभुं शंभुं कृत्वीं कन्यां तथैव च ।
ब्रह्मदत्तस्य जननीं महिषीं त्वणुहस्य च ॥ 1-18-53
एतानुत्पाद्य धर्मात्मा योगाचार्यान्महाव्रतान् ।
श्रुत्वा स्वजनकाद्धर्मान्व्यासादमितबुद्धिमान् ॥ 1-18-54
महायोगी ततो गन्ता पुनरावर्तिनीं गतिं ।
यत्तत्पदमनुद्विग्नमव्ययं ब्रह्म शाश्वतम् ॥ 1-18-55
अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने ।
कथा यत्रेयमुत्पन्ना वृष्ण्यन्धककुलान्वया ॥ 1-18-56
सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ।
निरता दिवि लोकेषु ज्योतिर्भासिषु भासुराः ।
सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत ॥ 1-18-57
तेषां वै मानसी कन्या गौर्नाम्ना  दिवि विश्रुता ।
तवैव वंशे या दत्ता  शुकस्य महिषी प्रिया ।
एकशृङ्गेति विख्याता साध्यानां किर्तिवर्धिनी ॥ 1-18-58
मरीचिगर्भांस्ताँल्लोकान्समाश्रित्य व्यवस्थिताः ।
ये त्वथाङ्गिरसः पुत्राः साध्यैः संवर्धिताः पुरा ॥ 1-18-59
तान्क्षत्रियगणांस्तात भावयन्ति फलार्थिनः ।
तेषां तु मानसी कन्या यशोदा नाम विश्रुता ॥ 1-18-60
पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्मणः ।
राजर्षेर्जननी चापि दिलीपस्य महात्मनः ॥ 1-18-61
तस्य यज्ञे पुरा गीता गाथाः प्रीतैर्महर्षिभिः ।
तदा देवयुगे तात वाजिमेधे महामखे ॥ 1-18-62
अग्नेर्जन्म तथा श्रुत्वा शांडिल्यस्य महात्मनः ।
दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः ।
सत्यवन्तं महात्मानं तेऽपि स्वर्गजितो नराः ॥ 1-18-63
सुस्वधा नाम पितरः कर्दमस्य प्रजापतेः ।
समुत्पन्नास्तु पुलहान्महात्मानो द्विजर्षभाः ॥ 1-18-64
लोकेषु दिवि वर्तन्ते कामगेषु विहङ्गमाः ।
तांश्च वैश्यगणांस्तात भावयन्ति फलार्थिनः ॥ 1-18-65
तेषां वै मानसी कन्या विरजा नाम विश्रुता ।
ययातेर्जननी ब्रह्मन्महिषी नहुषस्य च ॥ 1-18-66
त्रय एते गणाः प्रोक्ताश्चतुर्थं तु निबोध मे ।
उत्पन्ना ये स्वधायां ते सोमपा वै कवेः सुताः ॥ 1-18-67
हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत ।
मानसा नाम ते लोका यत्र तिष्ठन्ति ते दिवि ।
तेषां वै मानसी कन्या नर्मदा सरितां वरा ॥ 1-18-68
या भावयति भूतानि दक्षिणापथगामिनी ।
पुरुकुत्सस्य या पत्नी त्रसद्दस्योर्जनन्यपि ॥ 1-18-69
तेषामथाभ्युपगमान्मनुस्तात युगे युगे ।
प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः ॥ 1-18-70
पितॄणामादिसर्गेण सर्वेषां द्विजसत्तम ।
तस्मादेनं स्वधर्मेण श्राद्धदेवं वदन्ति वै॥ 1-18-71
सर्वेषां राजतं पात्रमथ वा रजतान्वितम् ।
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ॥ 1-18-72 
सोमस्याप्यायनं कृत्वा अग्नेर्वैवस्वतस्य च ।
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ॥ 1-18-73
पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् ।
यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ॥ 1-18-74
स्वर्गमारोग्यमेवाथ यदन्यदपि चेप्सितम् ।
देवकार्यादपि मुने पितृकार्यं विशिष्यते ॥ 1-18-75
देवतानां हि पितरः पूर्वमाप्यायनं स्मृतम् ।
शीघ्रप्रसादा ह्यक्रोधा लोकस्याप्यायनं परम् ॥ 1-18-76
स्थिरप्रसादाश्च सदा  तान्नमस्यस्व भार्गव ।
पितृभक्तोऽसि विप्रर्षे मद्भक्तश्च विशेषतः ॥ 1-18-77
श्रेयस्तेऽद्य विधास्यामि प्रत्यक्षं कुरु तत्स्वयम् ।
दिव्यं चक्षुः सविज्ञानं प्रदिशामि च तेऽनघ ॥ 1-18-78
गतिमेतामप्रमत्तो मार्कण्डेय निशामय ।
न हि योगगतिर्दिव्या पितॄणां च परा गतिः ॥ 1-18-79
त्वद्विधेनापि सिद्धेन दृश्यते मांसचक्षुषा ।
स एवमुक्त्वा देवेशो मामुपस्थितमग्रतः ॥ 1-18-80
चक्षुर्दत्त्वा सविज्ञानं देवानामपि दुर्लभम् ।
जगाम गतिमिष्टां वै द्वितीयोऽग्निरिव ज्वलन् ॥ 1-18-81
तन्निबोध कुरुश्रेष्ठ यन्मयासीन्निशामितम् ।
प्रसादात्तस्य देवस्य दुर्ज्ञेयं भुवि मानुषैः ॥ 1-18-82

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे
अष्टादशोऽध्यायः