## ःअरिवंश महापुरानम् - Part 1 - ःअरिवंश parva Chapter 18 - pitrukalpam (2) Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, May 7, 2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- अष्टादशोऽध्यायः पितृकल्पः - 2 मार्कण्डेय उवाच इत्युक्तोऽहं भगवता देवदेवेन भास्वता । सनत्कुमारेण पुनः पृष्टवान्देवमव्ययम् ॥ 1-18-1 संदेहममरश्रेष्ठं भगवन्तमरिन्दमम् । निबोध तन्मे गाङ्गेय निखिलं सर्वमादितः ॥ 1-18-2 कियन्तो वै पितृगणाः कस्मिँल्लोके प्रतिष्ठिताः । वर्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ॥ 1-18-3 सनत्कुमार उवाच सप्तैते यजतां श्रेष्ठ स्वर्गे पितृगणाः स्मॄताः । चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः ॥ 1-18-4 तेषां लोकं विसर्गं च किर्तयिष्यामि तच्छृणु । प्रभावं च महत्त्वं च विस्तरेण तपोधन ॥ 1-18-5 धर्ममूर्तिधरास्तेषां त्रयो ये परमा गणाः । तेषां नामानि लोकाश्च कथयिष्यामि तच्छृणु॥ 1-18-6 लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः । अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥ 1-18-7 विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः । यजन्ति तान्देवगणाः विधिदृष्टेन कर्मणा ॥ 1-18-8 एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् । पुनर्युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ॥ 1-18-9 ते तु प्राप्य स्मृतिं भूयः साङ्ख्यं योगमनुत्तमम् । यान्ति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम् ॥ 1-18-10 एते स्युः पितरस्तात योगिनां योगवर्धनाः । आप्याययन्ति ये पूर्वं सोमं योगबलेन च ॥ 1-18-11 तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः । एष वै प्रथमः सर्गः सोमपानां महात्मनाम् ॥ 1-18-12 एतेषां मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते ॥ 1-18-13 मैनाकस्य सुतः श्रीमान्क्रौञ्चो नाम महागिरिः । पर्वतप्रवरः पुत्रो नानारत्नसमन्वितः ॥ 1-18-14 तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् । अपर्णामेकपर्णां च त्रितीयामेकपाटलाम् ॥ 1-18-15 तपश्चरन्त्यः सुमहद्दुश्चरं देवदानवैः । लोकान्सन्तापयामासुस्तास्तिस्रः स्थाणूजङ्गमान् ॥ 1-18-16 आहारमेकपर्णेन एकपर्णा समाचरत् । पाटलापुष्पमेकं च आदधावेकपाटला ॥ 1-18-17 एका तत्र निराहारा तां माता प्रत्यषेधयत् । उ मा इति निषेधन्ती मातृस्नेहेन दुःखिता ॥ 1-18-18 स तथोक्ता तया मात्रा देवी दुश्चरचारिणी। उमेत्येवाभवत्ख्याता त्रिषु लोकेषु सुन्दरी ॥ 1-18-19 तथैव नाम्ना तेनेह विश्रुता योगधर्मिणी । एतत्तु त्रिकुमारीकं जगत्स्थास्यति भार्गव ॥ 1- 18-20 तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः । सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः ॥ 1-18-21 उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी । महायोगबलोपेता महादेवमुपस्थिता ॥ 1-18-22 असितस्यैकपर्णा तु देवलस्य महात्मनः । पत्नी दत्ता महाब्रह्मन्योगाचार्याय धीमते ॥ 1-18-23 जैगीषव्याय तु तथा विद्धि तामेकपातलाम् । एते चापि महाभागे योगाचार्यावुपस्थिते ॥ 1-18-24 लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः । पितरो यत्र वर्तन्ते देवास्तान्भावयन्त्युत ॥ 1-18-25 अग्निष्वात्ता इति ख्याताः सर्व एवामितौजसः । एतेषां मानसी कन्या अच्छोदा नाम निम्नगा ॥ 1-18-26 अच्छोदं नाम विख्यातं सरो यस्याः समुत्थितम् । तया न दृष्टपूर्वास्ते पितरस्तु कदाचन ॥ 1-18-27 अप्यमूर्तानथ पितॄन्सा ददर्श शुचिस्मिता । संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती ॥ 1-18-28 व्रीडिता तेन दुःखेन बभूव वरवर्णिनी । सा दृष्ट्वा पितरं वव्रे वसुं नामान्तरिक्षगम् ॥ 1-18-29 अमावसुरिति ख्यातमायोः पुत्रं यशस्विनम् । अद्रिकाऽप्सरसायुक्तं विमानेऽधिष्ठितं दिवि ॥ 1-18-30 सा तेन व्यभिचारेण मनसः कामरूपिणी । पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह ॥ 1-18-31 त्रीण्यपश्यद्विमानानि पतमाना दिवश्च्युता । त्रसरेणुप्रमाणानि साऽपश्यत्तेषू तान्पितॄन् ॥ 1-18-32 सुसूक्ष्मानपरिव्यक्तानग्नीनग्नीष्विवाहितान् । त्रायध्वमित्युवाचार्ता पतन्ती तानवाक्षिराः ॥ 1-18-33 तैरुक्ता सा तु मा भैषीरिति व्योम्नि व्यवस्थिता । ततः प्रसादयामास तान्पितॄन्दीनया गिरा ॥ 1-18-34 ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् । भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ॥ 1-18-35 यैः क्रियन्ते हि कर्माणि शरीरैर्दिवि देवतैः । तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ॥ 1-18-36 सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे । तस्मात्त्वं तपसः पुत्रि प्रेत्येदं प्राप्स्यसे फलम् ॥ 1-18-37 इत्युक्ता पितृभिः सा तु पितॄन्प्रासादयत्स्वकान् । ध्यात्वा प्रसादं ते चक्रुस्तस्याः सर्वेऽनुकम्पया ॥ 1-18-38 अवश्यं भाविनं ज्ञात्वा तेऽर्थमूचुस्ततस्तु ताम् । अस्य राज्ञो वसोः कन्या त्वमपत्यं भविष्यसि ॥ 1-18-39 उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः । कन्या च भूत्वा लोकान्स्वान्पुनः प्राप्स्यसि दुर्लभान् ॥ 1-18-40 पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि । स वेदमेकं ब्रह्मर्षीश्चतुर्धा विभजिष्यति ॥ 1-18-41 महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्तिवर्धनौ । विचित्रवीर्यं धर्मज्ञं तथा चित्राङ्गदं शुभम् ॥ 1-18-42 एतानुत्पाद्य पुत्रांस्त्वं पुनर्लोकानवाप्स्यसि । व्यतिक्रमात्पितॄणां च जन्म प्राप्स्यसि कुत्सितम् ॥ 1-18-43 अस्यैव राज्ञः कन्या त्वमद्रिकायां भविष्यसि । अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥ 1-18-44 एवमुक्त्वा तु दाशेयी जाता सत्यवती तदा । मत्स्ययोनौ समुत्पन्ना राज्ञस्तस्य वसोः सुता ॥ 1-18-45 वैभ्राजा नाम ते लोका दिवि सन्ति सुदर्शनाः । यत्र बर्हिषदो नाम पितरो दिवि विश्रुताः ॥ 1-18-46 तान् वै देवगणाः सर्वे यक्षगन्धर्वराक्षसाः । नागाः सर्पाः सुपर्णाश्च भावयन्त्यमितौजसः ॥ 1-18-47 एते पुत्रा महात्मानः पुलस्त्यस्य प्रजापतेः । महात्मानो महाभागास्तेजोयुक्तास्तपस्विनः ॥ 1-18-48 एतेषां मानसी कन्या पीवरी नाम विश्रुता । योगा च योगिपत्नी च योगिमाता तथैव च ॥ 1-18-49 भवित्री द्वापरं प्राप्य युगं धर्मभृतां वरा पराशरकुलोद्भूतः शुको नाम महातपाः ॥ 1-18 50 भविष्यति युगे तस्मिन्महायोगी द्विजर्षभः । व्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन् ॥ 1-18-51 स तस्यां पितृकन्यायां पीवर्यां जनयिष्यति । कन्यां पुत्रांश्च चतुरो योगाचार्यान्महाबलान् ॥ 1-18-52 कृष्णं गौरं प्रभुं शंभुं कृत्वीं कन्यां तथैव च । ब्रह्मदत्तस्य जननीं महिषीं त्वणुहस्य च ॥ 1-18-53 एतानुत्पाद्य धर्मात्मा योगाचार्यान्महाव्रतान् । श्रुत्वा स्वजनकाद्धर्मान्व्यासादमितबुद्धिमान् ॥ 1-18-54 महायोगी ततो गन्ता पुनरावर्तिनीं गतिं । यत्तत्पदमनुद्विग्नमव्ययं ब्रह्म शाश्वतम् ॥ 1-18-55 अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने । कथा यत्रेयमुत्पन्ना वृष्ण्यन्धककुलान्वया ॥ 1-18-56 सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः । निरता दिवि लोकेषु ज्योतिर्भासिषु भासुराः । सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत ॥ 1-18-57 तेषां वै मानसी कन्या गौर्नाम्ना दिवि विश्रुता । तवैव वंशे या दत्ता शुकस्य महिषी प्रिया । एकशृङ्गेति विख्याता साध्यानां किर्तिवर्धिनी ॥ 1-18-58 मरीचिगर्भांस्ताँल्लोकान्समाश्रित्य व्यवस्थिताः । ये त्वथाङ्गिरसः पुत्राः साध्यैः संवर्धिताः पुरा ॥ 1-18-59 तान्क्षत्रियगणांस्तात भावयन्ति फलार्थिनः । तेषां तु मानसी कन्या यशोदा नाम विश्रुता ॥ 1-18-60 पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्मणः । राजर्षेर्जननी चापि दिलीपस्य महात्मनः ॥ 1-18-61 तस्य यज्ञे पुरा गीता गाथाः प्रीतैर्महर्षिभिः । तदा देवयुगे तात वाजिमेधे महामखे ॥ 1-18-62 अग्नेर्जन्म तथा श्रुत्वा शांडिल्यस्य महात्मनः । दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः । सत्यवन्तं महात्मानं तेऽपि स्वर्गजितो नराः ॥ 1-18-63 सुस्वधा नाम पितरः कर्दमस्य प्रजापतेः । समुत्पन्नास्तु पुलहान्महात्मानो द्विजर्षभाः ॥ 1-18-64 लोकेषु दिवि वर्तन्ते कामगेषु विहङ्गमाः । तांश्च वैश्यगणांस्तात भावयन्ति फलार्थिनः ॥ 1-18-65 तेषां वै मानसी कन्या विरजा नाम विश्रुता । ययातेर्जननी ब्रह्मन्महिषी नहुषस्य च ॥ 1-18-66 त्रय एते गणाः प्रोक्ताश्चतुर्थं तु निबोध मे । उत्पन्ना ये स्वधायां ते सोमपा वै कवेः सुताः ॥ 1-18-67 हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत । मानसा नाम ते लोका यत्र तिष्ठन्ति ते दिवि । तेषां वै मानसी कन्या नर्मदा सरितां वरा ॥ 1-18-68 या भावयति भूतानि दक्षिणापथगामिनी । पुरुकुत्सस्य या पत्नी त्रसद्दस्योर्जनन्यपि ॥ 1-18-69 तेषामथाभ्युपगमान्मनुस्तात युगे युगे । प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः ॥ 1-18-70 पितॄणामादिसर्गेण सर्वेषां द्विजसत्तम । तस्मादेनं स्वधर्मेण श्राद्धदेवं वदन्ति वै॥ 1-18-71 सर्वेषां राजतं पात्रमथ वा रजतान्वितम् । दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ॥ 1-18-72 सोमस्याप्यायनं कृत्वा अग्नेर्वैवस्वतस्य च । उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ॥ 1-18-73 पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् । यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ॥ 1-18-74 स्वर्गमारोग्यमेवाथ यदन्यदपि चेप्सितम् । देवकार्यादपि मुने पितृकार्यं विशिष्यते ॥ 1-18-75 देवतानां हि पितरः पूर्वमाप्यायनं स्मृतम् । शीघ्रप्रसादा ह्यक्रोधा लोकस्याप्यायनं परम् ॥ 1-18-76 स्थिरप्रसादाश्च सदा तान्नमस्यस्व भार्गव । पितृभक्तोऽसि विप्रर्षे मद्भक्तश्च विशेषतः ॥ 1-18-77 श्रेयस्तेऽद्य विधास्यामि प्रत्यक्षं कुरु तत्स्वयम् । दिव्यं चक्षुः सविज्ञानं प्रदिशामि च तेऽनघ ॥ 1-18-78 गतिमेतामप्रमत्तो मार्कण्डेय निशामय । न हि योगगतिर्दिव्या पितॄणां च परा गतिः ॥ 1-18-79 त्वद्विधेनापि सिद्धेन दृश्यते मांसचक्षुषा । स एवमुक्त्वा देवेशो मामुपस्थितमग्रतः ॥ 1-18-80 चक्षुर्दत्त्वा सविज्ञानं देवानामपि दुर्लभम् । जगाम गतिमिष्टां वै द्वितीयोऽग्निरिव ज्वलन् ॥ 1-18-81 तन्निबोध कुरुश्रेष्ठ यन्मयासीन्निशामितम् । प्रसादात्तस्य देवस्य दुर्ज्ञेयं भुवि मानुषैः ॥ 1-18-82 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे अष्टादशोऽध्यायः