## Harivamsha mahApurANam - Part 1 - harivaMsha parva Chapter 19 - Pitrukalpa 3 Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, May 8, 2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- एकोनविंशोऽध्यायः पितृकल्पः - 3 मार्कण्डेय उवाच आसन्पूर्वयुगे तात भरद्वाजात्मजा द्विजाः । योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥ 1-19-1 अपभ्रंशमनुप्राप्ता योगधर्मापचारिणः । महतः सरसः पारे मानसस्य विसंज्ञिताः ॥ 1-19-2 तमेवार्थमनुध्यातो नष्टमप्स्विव मोहिताः । अप्राप्य योगं ते सर्वे संयुक्ताः कालधर्मणा ॥ 1-19-3 ततस्ते योगविभ्रष्टा देवेषु सुचिरोषिताः । जाताः कौषिकदायादाः कुरुक्षेत्रे नरर्षभाः ॥ 1-19-4 हिंसया विहरिष्यन्तो धर्मं पितृकृतेन वै । ततस्ते पुनराजातिं भ्रष्टाः प्राप्स्यन्ति कुत्सिताम् ॥ 1-19-5 तेषां पितृप्रसादेन पूर्वजातिकृतेन वै । स्मृतिरुत्पत्स्यते प्राप्य तां तां जातिं जुगुप्सिताम् ॥ 1-19-6 ते धर्मचारिणो नित्यं भविष्यन्ति समाहिताः । ब्राह्मण्यं प्रतिलप्स्यन्ति ततो भूयः स्वकर्मणा॥ 1-19-7 ततश्च योगं प्राप्स्यन्ति पूर्वजातिकृतं पुनः । भूयः सिद्धिमनुप्राप्ताः स्थानं प्राप्स्यन्ति शाश्वतम् ॥ 1-19-8 एवं धर्मे च ते बुद्धिर्भविष्यति पुनः पुनः । योगधर्मे च नितरां प्राप्स्यसे बुद्धिमुत्तमाम् ॥ 1-19-9 योगो हि दुर्लभो नित्यमल्पप्रज्ञैः कदाचन । लब्ध्वापि नाशयन्त्येनं व्यसनैः कटुतामिताः । अधर्मेष्वेव वर्तन्ते प्रार्दयन्ते गुरूनपि ॥ 1-19-10 याचन्ते न त्वयाच्यानि रक्षन्ति शरणागतान् । नावजानन्ति कृपणान्माद्यन्ते न धनोष्मणा ॥ 1-19-11 युक्ताहारविहाराश्च युक्तचेष्टाः स्वकर्मसु । ध्यानाध्ययनयुक्ताश्च न नष्टानुगवेषिणः ॥ 1-19-12 नोपभोगरता नित्यं न मांसमधुभक्षणाः । न च कामपरा नित्यं न विप्रासेविनस्तथा ॥ 1-19-13 नानार्यसंकथासक्ता नालस्योपहतास्तथा । नात्यन्तमानसंसक्ता गोष्ठीष्वनिरतास्तथा ॥ 1-19-14 प्राप्नुवन्ति नरा योगं योगो वै दुर्लभो भुवि । प्रशान्ताश्च जितक्रोधा मानाहङ्कारवर्जिताः ॥ 1-19-15 कल्याणभाजनं ये तु ते भवन्ति यतव्रताः । एवं विधास्तु ते तात ब्राह्मणा ह्यभवंस्तदा ॥ 1-19-16 स्मरन्ति ह्यात्मनो दोषं प्रमादकृतमेव तु । ध्यानाध्ययनयुक्ताश्च शान्ते वर्त्मनि संस्थिताः ॥ 1-19-17 योगधर्माद्धि धर्मज्ञ न धर्मोऽस्ति विशेषवान् । वरिष्ठः सर्वधर्माणां तमेवाचर भार्गव ॥ 1-19-18 कालस्य परिणामेन लघ्वाहारो जितेन्द्रियः । तत्परः प्रयतः श्राद्धी योगधर्ममवाप्स्यसि ॥ 1-19-19 इत्युक्त्वा भगवान्देवस्तत्रैवान्तरधीयत । अष्टादशैव वर्षाणि त्वेकाहमिव मेऽभवत् ॥ 1-19-20 उपासतस्तं देवेशं वर्षाण्यष्टादशैव मे । प्रसादात्तस्य देवस्य न ग्लानिरभवत्तदा ॥ 1-19-21 न क्षुत्पिपासे कालं वा जानामि स्म तदानघ । पश्चाच्छिष्यसकाशात्तु कालः संविदितो मया ॥ 1-19-22 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे एकोनविंशोऽध्यायः