## Harivamsha महापुराणम् - Part 1  -  हरिवंश पर्व 
Chapter 19  -  Pitrukalpa  3  
Itranslated and proofread by K S Ramachandran
 ramachandran_ksr@yahoo.ca,  May  8,  2007
 ## 
 Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
 If you find any errors compared to Chitrashala Press edn,
 send corrections to A. Harindranath, harindranath_a @ yahoo.com
 ---------------------------------------------------------------------
 
 एकोनविंशोऽध्यायः                               
 पितृकल्पः  - 3
 
 मार्कण्डेय उवाच 
 
 आसन्पूर्वयुगे तात भरद्वाजात्मजा द्विजाः ।
 योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥ 1-19-1
 अपभ्रंशमनुप्राप्ता योगधर्मापचारिणः ।
 महतः सरसः पारे मानसस्य विसंज्ञिताः ॥ 1-19-2
 तमेवार्थमनुध्यातो नष्टमप्स्विव मोहिताः ।
 अप्राप्य योगं ते सर्वे संयुक्ताः कालधर्मणा ॥ 1-19-3
 ततस्ते योगविभ्रष्टा देवेषु सुचिरोषिताः ।
 जाताः कौषिकदायादाः कुरुक्षेत्रे नरर्षभाः ॥ 1-19-4
 हिंसया विहरिष्यन्तो धर्मं पितृकृतेन वै ।
 ततस्ते पुनराजातिं भ्रष्टाः प्राप्स्यन्ति कुत्सिताम् ॥ 1-19-5
 तेषां पितृप्रसादेन पूर्वजातिकृतेन वै ।
 स्मृतिरुत्पत्स्यते प्राप्य तां तां जातिं  जुगुप्सिताम् ॥ 1-19-6
 ते धर्मचारिणो नित्यं भविष्यन्ति समाहिताः ।
 ब्राह्मण्यं प्रतिलप्स्यन्ति ततो भूयः स्वकर्मणा॥ 1-19-7
 ततश्च योगं प्राप्स्यन्ति पूर्वजातिकृतं पुनः ।
 भूयः सिद्धिमनुप्राप्ताः स्थानं प्राप्स्यन्ति शाश्वतम् ॥ 1-19-8
 एवं धर्मे च ते बुद्धिर्भविष्यति पुनः पुनः ।
 योगधर्मे च नितरां प्राप्स्यसे बुद्धिमुत्तमाम् ॥ 1-19-9
 योगो हि दुर्लभो नित्यमल्पप्रज्ञैः कदाचन ।
 लब्ध्वापि नाशयन्त्येनं व्यसनैः कटुतामिताः ।
 अधर्मेष्वेव वर्तन्ते प्रार्दयन्ते गुरूनपि ॥ 1-19-10
 याचन्ते न त्वयाच्यानि रक्षन्ति शरणागतान् ।
 नावजानन्ति कृपणान्माद्यन्ते न धनोष्मणा ॥ 1-19-11
 युक्ताहारविहाराश्च युक्तचेष्टाः स्वकर्मसु ।
 ध्यानाध्ययनयुक्ताश्च न नष्टानुगवेषिणः ॥ 1-19-12
 नोपभोगरता नित्यं न मांसमधुभक्षणाः ।
 न च कामपरा नित्यं न विप्रासेविनस्तथा ॥ 1-19-13
 नानार्यसंकथासक्ता नालस्योपहतास्तथा ।
 नात्यन्तमानसंसक्ता गोष्ठीष्वनिरतास्तथा ॥ 1-19-14
 प्राप्नुवन्ति नरा योगं योगो वै दुर्लभो भुवि ।
 प्रशान्ताश्च जितक्रोधा मानाहङ्कारवर्जिताः ॥ 1-19-15
 कल्याणभाजनं ये तु ते भवन्ति यतव्रताः ।
 एवं विधास्तु ते तात ब्राह्मणा ह्यभवंस्तदा ॥ 1-19-16
 स्मरन्ति ह्यात्मनो दोषं प्रमादकृतमेव तु ।
 ध्यानाध्ययनयुक्ताश्च शान्ते वर्त्मनि संस्थिताः ॥ 1-19-17
 योगधर्माद्धि धर्मज्ञ न धर्मोऽस्ति विशेषवान् ।
 वरिष्ठः सर्वधर्माणां तमेवाचर भार्गव ॥ 1-19-18
 कालस्य परिणामेन लघ्वाहारो जितेन्द्रियः ।
 तत्परः प्रयतः श्राद्धी योगधर्ममवाप्स्यसि ॥ 1-19-19
 इत्युक्त्वा भगवान्देवस्तत्रैवान्तरधीयत ।
 अष्टादशैव वर्षाणि त्वेकाहमिव मेऽभवत् ॥ 1-19-20
 उपासतस्तं देवेशं वर्षाण्यष्टादशैव मे ।
 प्रसादात्तस्य देवस्य न ग्लानिरभवत्तदा ॥ 1-19-21
 न क्षुत्पिपासे कालं वा जानामि स्म तदानघ ।
 पश्चाच्छिष्यसकाशात्तु कालः संविदितो मया ॥ 1-19-22
 
 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे
एकोनविंशोऽध्यायः