## Harivamsha mahapuranam  - part 1  - Harivamsha Parva  
Chapter 20   -   Pitrukalpa - 4     -    Pujaniyopakhyanam
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, May  11,  2007
##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------
   
विंशोऽध्यायः             
पूजनीयोपाख्यानम्
चटकाख्यानम्

मार्कण्डेय उवाच 

तस्मिन्नन्तर्हिते देवे वचनात्तस्य वै प्रभोः ।
चक्षुर्दिव्यं सविज्ञानं प्रादुरासीत्तदा मम । 1-20-1
ततोऽहं तानपश्यं वै ब्राह्मणान् कौशिकात्मजान् ।
आपगेय कुरुक्षेत्रे यानुवाच विभुर्मम ॥ 1-20-2
ब्रह्मदत्तोऽभवद्राजा यस्तेषां सप्तमो द्विजः ।
पितृवर्तीति विख्यातो नाम्ना शीलेन कर्मणा ॥ 1-20-3
शुकस्य कन्या कृत्वी तं जनयामास पार्थिवम् ।
अणुहात्पार्थिवश्रेष्ठात्काम्पिल्ये नगरोत्तमे ॥ 1-20-4

भीष्म उवाच 

यथोवाच महाभागो मार्कण्डेयो महातपाः ।
तस्य वंशमहं राजन्कीर्तयिष्यामि तच्छॄणु ॥ 1-20-5

युधिष्ठिर उवाच 
अणुहः कस्य वै पुत्रः कस्मिन्काले बभूव ह ।
राजा धर्मभृतां श्रेष्ठो यस्य पुत्रो महायशाः ॥ 1-20-6
ब्रह्मदत्तो नरपतिः किंवीर्यः स बभूव ह ।
कथं च सप्तमस्तेषां स बभूव नराधिपः ॥ 1-20-7
न ह्यल्पवीर्याय शुको भगवाँल्लोकपूजितः ।
कन्यां प्रादाद्यद्योगात्मा कृत्वीं कीर्तिमतीं प्रभुः ॥ 1--20-8
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
ब्रह्मदत्तस्य चरितं तद्भवान्वक्क्तुमर्हति ॥ 1-20-9
यथा च वर्तमानास्ते संसारे च द्विजातयः ।
मार्कण्डेयेन कथितास्तद्भवान्प्रब्रवीतु मे ॥ 1-20-10

भीष्म उवाच 

प्रतीपस्य तु राजर्षेस्तुल्यकालो नराधिप ।
पितामहस्य मे राजन्बभूवेति मया श्रुतम् ॥ 1-20-11
ब्रह्मदत्तो महाभागो योगी राजर्षिसत्तमः ।
रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः ॥ 1-20-12
सखाऽऽस गालवो यस्य योगाचार्यो महायशाः ।
शिक्षामुत्पाद्य तपसा क्रमो येन प्रवर्तितः।
कण्डरीकश्च योगात्मा तस्यैव सचिवो महान् ॥ 1-20-13
जात्यन्तरेषु सर्वेषु सखायः सर्व एव ते ।
सप्तजातिषु सप्तइअव बभूवुरमितौजसः ।
यथोवाच महाभागो मार्कण्डेयो महातपाः ॥ 1-20-14
तस्य वंशमहं राजन्कीर्तयिष्यामि तच्छृणु ।
ब्रह्मदत्तस्य पौराणां पौरवस्य महात्मनः ॥ 1-20-15
बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः ।
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ॥ 1-20-16
तेनेदं निर्मितं पूर्वं हस्तिनापुरमुत्तमम् ।
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः ॥ 1-20-17
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ।
अजमीढस्य धूमिन्यां जज्ञे बृहदिषुर्नृप ।
बृहद्धनुर्बृहदिषोः पुत्रस्तस्य महायशाः ॥ 1-20-18
बृहद्धर्मेति विख्यातो राजा परमधार्मिकः ।
सत्यजित्तनयस्तस्य विश्वजित्तस्य चात्मजः ॥ 1-20-19
पुत्रो विश्वजितश्चापि सेनजित्पृथिवीपतिः ।
पुत्राः सेनजितश्चासंश्चत्वारो लोकविश्रुताः ॥ 1-20-20
रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च ।
वत्सश्चावन्तको राजा यस्यैते परिवत्सकाः ॥ 1-20-21
रुचिरस्य तु दायादः पृथुसेनो महायशाः ।
पृथुसेनस्य पारस्तु पारान्नीपस्तु जज्ञिवान् ॥ 1-20-22
नीपस्यैकशतं तात पुत्राणाममितौजसाम् ।
महारथानां राजेन्द्र शूराणां बाहुशालिनाम् ।
नीपा इति समाख्याता राजानः सर्व एव ते ॥ 1-20-23
तेषां वंशकरो राजा नीपानां किर्तिवर्धनः ।
कांपिल्ये समरो नाम सचेष्टसमरोऽभवत् ॥ 1-20-24
समरस्य परः पारः सदश्व इति ते त्रयः ।
पुत्राः परमधर्मज्ञाः परपुत्रः पृथुर्बभौ ॥ 1-20-25
पृथोस्तु सुकृतो नाम सुकृतेनेह कर्मणा ।
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः ॥ 1-20-26
विभ्राजस्य तु पुत्रोऽभूदणुहो नाम पार्थिवः ।
बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः ॥ 1-20-27
पुत्रोऽणुहस्य राजर्षिर्ब्रह्मदत्तोऽभवत्प्रभुः ।
योगात्मा तस्य तनयो विष्वक्सेनः परंतपः ॥ 1-20-28
विभ्राजः पुनरायातः स्वकृतेनेह कर्मणा ।
ब्रह्मदत्तस्य पुत्रोऽन्यः सर्वसेन इति श्रुतः ॥ 1-20-29
चक्षुषी त्यस्य निर्भिन्ने पक्षिण्या पूजनीयया ।
सुचिरोषितया राजन्ब्रह्मदत्तस्य वेश्मनि ॥ 1-20-30
आथास्य पुत्रस्त्वपरो ब्रह्मदत्तस्य जज्ञिवान् ।
विष्वक्सेन इति ख्यातो महाबलपराक्रमः ॥ 1-20-31
विष्वक्सेनस्य पुत्रोऽभूद्दण्डसेनो महीपतिः ।
भल्लाटोऽस्य कुमारोऽभूद्राधेयेन हतः पुरा ॥ 1-20-32
दण्डसेनात्मजः शूरो महात्मा कुलवर्धनः ।
भल्लाटपुत्रो दुर्बुद्धिरभवच्च युधिष्ठिर ॥ 1-20-33
स तेषामभवद्राजा नीपानामन्तकृन्नृप ।
उग्रायुधेन यस्यार्थे सर्वे नीपा विनाशिताः ॥ 1-20-34
उग्रायुधो मदोत्सिक्तो मया विनिहतो युधि  |
दर्पान्वितो दर्परुचिः सततं चानये रतः ॥ 1-20-35

युधिष्ठिर उवाच 

ऊग्रायुधः कस्य सुतः कस्मिन्वंशेऽथ जज्ञिवान् ।
किमर्थं चैव भवता निहतस्तद्ब्रवीहि मे ॥ 1-20-36

भीष्म उवाच 

अजमीढस्य दायादो विद्वान्राजा यविनरः ।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ॥ 1-20-37
जज्ञे सत्यधृतेः पुत्रो धृढनेमिः प्रतापवान् ।
धृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः ॥ 1-20-38
आसीत्सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः ।
सार्वभौम इति ख्यातः पृथिव्यामेकराड्विभुः ॥ 1-20-39
तस्यान्ववाये महति महान्पौरवनन्दन ।
महतश्चापि पुत्रस्तु राजा रुक्मरथः स्मृतः ॥ 1-20-40
पुत्रो रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः ।
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ॥ 1-20-41
सुमतेरपि धर्मात्मा सन्नतिर्नाम वीर्यवान् ।
तस्य वै सन्नतेः पुत्रः कृतो नाम महाबलः ॥ 1-20-42
शिष्यो हिरण्यनाभस्य कौशलस्य महात्मनः ।
चतुर्विंशतिधा तेन सप्राच्याः सामसंहिताः ॥ 1-20-43
स्मृतास्ते प्राच्यसामानः  कार्तयो नाम सामगाः ।
कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ॥ 1-20-44
बभूव येन विक्रम्य पृषतस्य पितामहः ।
नीपो नाम महतेजाः पाञ्चालाधिपतिर्हतः ॥ 1-20-45
उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः ।
क्षेम्यात्सुवीरो नृपतिः सुवीरात्तु नृपञ्जयः ॥ 1-20-46
नृपञ्जयाद्बहुरथ इत्येते पौरवाः स्मृताः ।
स चाप्युग्रायुधस्तात दुर्बुद्धिरभवत्तदा ॥ 1-20-47 
प्रवृद्धचक्रो बलवान्नीपान्तकरणो महान् ।
स दर्पपूर्णो हत्वाऽऽजौ नीपानन्यांश्च पार्थिवान् ॥ 1-20-48
पितर्युपरते मह्यं श्रावयामास किल्बिषम् ।
माममात्यैः परिवृतं शयानं धरणीतले ॥ 1-20-49
उग्रायुधस्य राजेन्द्र दूतोऽभ्येत्य वचोऽब्रवीत् ।
अद्य त्वं जननीं भीष्म गन्धकालीं यशस्विनीम् ।
स्त्रीरत्नं मम भार्यार्थे प्रयच्छ कुरुपुङ्गव ॥ 1-20-50
एवं राज्यं च ते स्फीतं धनानि च न संशयः ।
प्रदास्यामि यथाकाममहं वै रत्नभाग्भुवि ॥ 1-20 -51
मम प्रज्वलितं चक्रं निशम्येदं सुदुर्जयम् ।
शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत ॥ 1-20-52
राष्ट्रस्येच्छसि चेत्स्वस्ति प्राणानां वा कुलस्य वा ।
शासने मम तिष्ठस्व न हि ते शान्तिरन्यथा ॥ 1-20-53 
अधः प्रस्तारशयने शयानस्तेन चोदितः ।
दूतान्तर्हितमेतद्वै वाक्यमग्निशिखोपमम् ॥ 1-20-54
ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत ।
आज्ञापयं वै संग्रामे सेनाध्यक्षांश्च सर्वशः ॥ 1-20-55
विचित्रवीर्यं बालं च मदुपाश्रयमेव च ।
दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनो दधे ॥ 1-20-56
निगृहीतस्तदाहं तैः सचिवैर्मन्त्रकोविदैः ।
ऋत्विद्भिर्वेदकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः ॥ 1-20-57
स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्तने ।
कारणं श्रावितश्चास्मि युक्तरूपं तदानघ ॥ 1-20-58

मन्त्रिण ऊचुः 

प्रवृत्तचक्रः पापोऽसौ त्वं चाशौचगतः प्रभो ।
न चैष प्रथमः कल्पो युद्धं नाम कदाचन ॥ 1-20-59
ते वयं सामपूर्वं वै दानं भेदं तथैव च ।
प्रयोक्ष्यामस्ततः शुद्धो दैवतान्यभिवाद्य च ॥ 1-20-60
कृतस्वस्त्ययनो विप्रैर्हुत्वाग्नीनर्च्य च द्विजान् ।
ब्राह्मणैरभ्यनुज्ञातः प्रयास्यसि जयाय वै ॥ 1-20-61
अस्त्राणि च प्रयोज्यानि न प्रवेश्यश्च सङ्गरः ।
आशौचे वर्तमाने तु वृद्धानामिति शासनम् ॥ 1-20-62
सामदानादिभिः पूर्णमपि भेदेन वा ततः ।
तां हनिष्यसि विक्रम्य शम्बरं मघवानिव ॥ 1-20-63
प्राज्ञानां वचनं काले वृद्धानां च विशेषतः ।
श्रोतव्यमिति तच्छ्रुत्वा निवृत्तोऽस्मि नराधिप ॥ 1-20-64
ततस्तैः संक्रमः सर्वः प्रयुक्तः शास्त्रकोविदैः ।
तस्मिन्काले कुरुश्रेष्ठ कर्म चारब्धमुत्तमम् ॥ 1-20-65
स सामादिभिरेवादावुपायैः प्राज्ञचिन्तितैः 
अनुनीयमानो दुर्बुद्धिरनुनेतुं न शक्यते ॥ 1-20-66
प्रवृत्तं तस्य तच्चक्रमधर्मनिरतस्य वै ।
परदाराभिलाषेण सद्यस्तात निवर्तितम् ॥ 1-20-67
न त्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम् ।
हतं स्वकर्मणा तं तु पूर्वं सद्भिश्च निन्दितम्॥ 1-20-68
कृतशौचः शरी चापी रथी निष्क्रम्य वै पुरात् ।
कृतस्वस्त्ययनो विप्रैः प्रायोधयमहं रिपुम् ॥ 1-20-69
ततः संसर्गमागम्य बलेनास्त्रबलेन च ।
त्र्यहमुन्मत्तवद्युद्धं देवासुरमिवाभवत् ॥ 1-20-70
स मयास्त्रप्रतापेन निर्दग्धो रणमूर्धनि ।
पपाटाभिमुखः शूरस्त्यक्त्वा प्राणानरिन्दम ॥ 1-20-71
एतस्मिन्नन्तरे तात काम्पिल्ये पृषतोऽभ्ययात् ।
हते नीपेश्वरे चैव हते चोग्रायुधे नृपे ॥ 1-29-72
आहिच्छत्रं स्वकं राजयं पित्र्यं प्राप महाद्युतिः ।
द्रुपदस्य पिता राजन्ममैवानुमते तदा ॥ 1-20-73
ततोऽर्जुनेन तरसा निर्जित्य द्रुपदं रणे ।
आहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम् ॥ 1-20-74
प्रतिगृह्य ततो द्रोण उभयं जयतां वरः ।
काम्पिल्यं द्रुपदायैव प्रायच्छद्विदितं तव ॥ 1-20-75
एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह ।
वंशः कार्त्स्येन वै प्रोक्तो नीपस्योग्रायुधस्य च ॥ 1-20-76

युधिष्ठिर उवाच 

किमर्थं ब्रह्मदत्तस्य पूजनीया शकुन्तिका ।
अन्धं चकार गाङ्गेय ज्येष्ठं पुत्रं पुरा विभो ॥ 1-20-77
चिरोषिता गृहे चापि किमर्थं चैव यस्य सा ।
चकार विप्रियमिदं तस्य राज्ञो महात्मनः ॥ 1-20-78
पूजनीया चकारासौ किं सख्यं तेन चैव ह ।
एतन्मे संशयं छिन्धि सर्वमुक्त्वा यथातथम् ॥ 1-20-79 

 भीष्म उवाच 
 
 शृणु सर्वं महाराज यथावृत्तमभूत्पुरा ।
 ब्रह्मदत्तस्य भवने तन्निबोध युधिष्ठिर ॥ 1-20-80
 काचिच्छकुन्तिका राजन्ब्रह्मदत्तस्य वै सखी ।
 शितिपक्षा शोणशिराः शितिपृष्ठा शितोदरी ॥ 1-20-81
 सखी सा ब्रह्मदत्तस्य सुदृढं बद्धसौहृदा ।
 तस्याः कुलायमभवद्गेहे तस्य नरोत्तम ॥ 1-20-82
 सा सदाहनि निर्गत्य तस्य राज्ञो गृहोत्तमात् ।
 चचाराम्भोधितीरेषु पल्वलेषु सरस्सु च ॥ 1-20-83
 नदीपर्वतकुञ्जेषु वनेषूपवनेषु च ।
 प्रफुल्लेषु तडागेषु कल्हारेषु सुगन्धिषु ॥ 1-20-84
 कुमुदोत्पलकिञ्जल्कसुरभीकृतवायुषु ।
 haMsasArasaGhuShTeShu कारण्डवरुतेषु च || 1-20-85
 चरित्वा तेषु सा राजन्निशि काम्पिल्यमागमत् ।
 नृपतेर्भवनं प्राप्य ब्रह्मदत्तस्य धीमतः ॥ 1-20-86
 राज्ञा तेन सदा राजन् कथायोगं चकार सा ।
 आश्चर्याणि च दृष्टानि यानि वृत्तानि कानिचित् ॥ 1-20-87
 चरित्वा विविधान्देशान्कथयामास सा निशि ।
 कदाचित्तस्य नृपतेर्ब्रह्मदत्तस्य कौरव ॥ 1-20-88
 पुत्रोऽभूद्राजशार्दूल सर्वसेनेति विश्रुतः ।
 पूजनीयाऽथ सा तस्मिन्प्रासूताण्डमथापि च ॥ 1-20-89 
 तस्मिन्नीडे पुरा ह्येकं तत्किल प्रास्फुटत्तदा ।
 स्फुटितो मांसपिण्डस्तु बाहुपादास्यसंयुतः ॥ 1-20-90
 babhruvaktrashchakSurhIno बभूव पृथिवीपते |
 चक्षुष्मानप्यभूत्पश्चादीषत्पक्षोत्थितश्च ह ॥ 1-20-91
 अथ सा पूजनीया वै राजपुत्रस्वपुत्रयोः ।
 तुल्यस्नेहात्प्रीतिमती दिवसे दिवसेऽभवत् ॥ 1-20-92
 आजहार सदा सायं चञ्च्वामृतफलद्वयम् ।
 अमृतास्वादसदृशं सर्वसेनतनूजयोः ॥ 1-20-93
 स बालो ब्रह्मदत्तस्य पूजनीयासुतश्च ह ।
 ते फले भक्षयित्वा च पृथुकौ प्रीतमानसौ ॥ 1-20-94
 अभूतां नित्यमेवेह खादेतां तौ च ते फले ।
 तस्यां गतायामथ च पूजन्यां वै सदाहनि ॥ 1-20-95
 शिशुना चटकेनाथ धात्री तं तु शिशुं नृप ।
 तेन प्रक्रीडयामास ब्रह्मदत्तात्मजं सदा ॥ 1-20-96
 नीडात्तमाकृष्य तदा पूजनीया कृता ततः ।
 क्रीडता राजपुत्रेण कदाचिच्चटकः स तु ॥ 1-20-97
 निगृहीतः कन्धरायां शिशुना दृढमुष्टिना ।
 दुर्भङ्गमुष्टिना राजन्नसून्सद्यस्त्वजीजहत् ॥ 1-20-98
 तं तु पञ्चत्वमापन्नं व्यात्तास्यं बालघातितम् ।
 कथंचिन्मोचितं दृष्त्वा नृपतिर्दुःखितोऽभवत् 1-20-99
 धात्रीं तस्य जगर्हे तां तदाऽश्रुपरमो नृपः ।
 तस्थौ शोकान्वितो राजञ्छोचंस्तं चटकं तदा ॥ 1-20-100
 पूजनीयापि तत्काले गृहीत्वा तु फलद्वयम् ।
 ब्रह्मदत्तस्य भवनमाजगाम वनेचरी ॥ 1-20-101
 अथापश्यत्तमागम्य गृहे तस्मिन्नराधिप ।
 पञ्चभूतपरित्यक्तं शोच्यं तं स्वतनूद्भवम् ॥ 1-20-102
 मुमोह दृष्ट्वा तं पुत्रं पुन्ः संज्ञाअमथालभत् ।
 लब्धसंज्ञा च SA राजन्विललाप तपस्विनी ॥ 1-20-103
 
 पूजनीयोवाच ।
 
 न तु त्वमागतां पुत्र वाशन्तीं परिसर्पसि ।
 कुर्वंश्चाटुसहस्राणि अव्यक्तकलया गिरा ॥ 1-20-104
 व्यादितास्यः क्षुधार्तश्च पीतेनास्येन पुत्रक ।
 शोणेन तालुना पुत्र कथमद्य न सर्पसि ॥ 1-20-105
 पक्षाभ्यां त्वां परिष्वज्य ननु वाशामि चाप्यहम् ।
 चिचीकूचीति वाशन्तं त्वामद्य न शृणोमि किम् ॥ 1-20-106
 मनोरथो यस्तु मम पश्येयं पुत्रकं कदा ।
 व्यात्तास्यं वारि याचन्तं स्फुरत्पक्षं ममाग्रतः ॥ 1-20-107
 स मे मनोरथो भग्नस्त्वयि पञ्चत्वमागते ।
 विलप्यैवं बहुविधं राजानमथ साब्रवीत् ॥ 1-20-108
 ननु मूर्धाभिषिक्तस्त्वं धर्मं वेत्सि सनातनम् ।
 अद्य कस्मान्मम सुतं धात्र्या घातितवानसि ॥ 1-20-109
 तव पुत्रेण चाकृष्य क्षत्रियाधम शंस मे ।
 न च नूनं श्रुता तेऽभूदियदियमाङ्गीरसी श्रुतिः ॥ 1-20-110
 शरणागतः क्षुधार्तश्च शत्रुभिश्चाभ्युपद्रुतः 
 चिरोषितश्च स्वगृहे पातव्यः सर्वदा भवेत् ॥ 1-20-111**
 अपालयन्नरो याति कुंभीपाकमसंशयम् ।
 कथमस्य हविर्देवा गृह्णन्ति पितरः स्वधाम् ॥ 1-20-112
 एवमुक्त्वा महाराज दशधर्मगता सती ।
 शोकार्ता तस्य बालस्य चक्षुषी निर्बिभेद सा ॥ 1-20113
 कराभ्यां राजपुत्रस्य ततस्तच्चक्षुरस्फुटत् ।
 कृत्वा चान्धं नृपसुतमुत्पपात ततोऽम्बरम् ॥ 1-20-114
 अथ राजा सुतं दॄष्ट्वा पूजनीयामुवाच ह ।
 विशोका भव कल्याणि कृतं ते भीरु शोभनम् ॥ 1-20-115
 गतशोका निवर्तस्व अजर्यं सख्यमस्तु ते ।
 पुरेव वस भद्रं ते निवर्तस्व रमस्व च ॥ 1-20-116
 पुत्रपीडोद्भवश्चापि न कोपः परमस्त्वयि ।
 ममास्ति सखि भद्रं  ते कर्तव्यं च कृतं त्वया ॥ 1-20-117
 
 पूजनीयोवाच 
 
 आत्मौपम्येन जानामि पुत्रस्नेहं तवाप्यहम् ।
 न चाहं वस्तुमिच्छामि तव पुत्रमचक्षुषम् ।
 कृत्वा वै राजशार्दूल त्वद्गृहे कृतकिल्बिषा ॥ 1-20-118
 गाथाश्चाप्युशनो गीता इमाः शृणु मयेरिताः ।
 कुमित्रं च कुदेशं च कुराजानं कुसौहृदम् ।
 कुपुत्रं च कुभार्यां च दूरतः परिवर्जयेत् ॥ 1-20-119
 कुमित्रे सौहृदं नास्ति कुभार्यायां कुतो रतिः ।
 कुतः पिण्डः कुपुत्रे वै नास्ति सत्यं कुराजनि ॥ 1-20-120
 कुसौहृदे क्व विश्वासः कुदेशे न तु जीव्यते ।
 कुराजनि भयं नित्यं कुपुत्रे सर्वतोऽसुखम् ॥ 1-20-121
 अपकारिणि विस्रंभं यः करोति नराधमः ।
 अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥ 1-20-122
 न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
 विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ 1-20-123
 rAjaseviSu विश्वासं गर्भसंकरितेषु च ।
 यः करोति नरो मूढो न चिरं स तु जीवति ॥ 1-20-124
 अप्युन्नतिं प्राप्य नॄपात्प्रावारः कीटको यथा ।
 स विनश्यत्यसंदेहमाहैवमुशना नृप ॥ 1-20-125
 अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
 अरिं नाशयते नित्यं यथा वल्लिर्महाद्रुमम् ॥ 1-20-126
 मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
 वल्मीक इव वृक्षस्य पश्चान्मूलानि कृन्तति ॥ 1-20-127
 अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः ।
 जघान नमुचिं पश्चादपां फेनेन पार्थिव ॥ 1-20-128
 सुप्तं मत्तं प्रमत्तं व घातयन्ति रिपुं नराः ।
 विषेण व्ह्निना वाऽपि शस्त्रेणाप्यथ मायया ॥ 1-20-129
 न च शेषं प्रकुर्वन्ति पुनर्वैरभयान्नराः ।
 घातयन्ति समूलं हि श्रुत्वेमामुपमां नृप ॥ 1-20-130
 शत्रुशेषमृणाच्छेषं शेषमग्नेश्च भूमिप ।
 पुनर्वर्धेत सम्भूय  तस्माच्छेषं न शेषयेत् ॥ 1-20-131
 हसते जल्पते वैरी एकपात्रे भुनक्ति च ।
 एकासनं चारोहति स्मरते तच्च किल्बिषम् ॥ 1-20-132
 कृत्वा सम्बन्धकं चापि विश्वसेच्छत्रुणा न हि ।
 पुलोमानं जघानाजौ जामाता सञ्शतक्रतुः ॥ 1-20-33
 निधाय मनसा वैरं प्रियं वक्तीह यो नरः ।
 उपसर्पेन्न तं प्राज्ञः कुरङ्ग इव लुब्धकम् ॥ 1-20-134
 न चासन्ने निवस्तव्यं सवैरे वर्धिते रिपौ ।
 पातयेत्तं समूलं हि नदीरय इव द्रुमम् ॥ 1-20-135
 अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
 तस्मात्प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ॥ 1-20-136
 इत्येता ह्युशनोगीता गाथा धार्या विपश्चिता ।
 कुर्वता चात्मरक्षां वै नरेण पृथिवीपते ॥ 1-20-137
 मया सकिल्बिषं तुभ्यं प्रयुक्तमतिदारुणम् ।
 पुत्रमन्धं प्रकुर्वन्त्या तस्मान्नो विश्वसे त्वयि ॥ 1-20-138
 एवमुक्त्वा प्रदुद्राव तदाऽऽकाशं पतङ्गिनी ।
 इत्येतत्ते मयाख्यातं पुराभूतमिदं नृप ॥ 1-20-139
 ब्रह्मदत्तस्य राजेन्द्र यद्वृत्तं पूजनीयया ।
 श्राद्धं च पृच्छसे यन्मां युधिष्ठिर महामते ॥ 1-20-140
 अतस्ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
 गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥ 1-20-141
 श्राद्धस्य फलमुद्दिश्य नियतं सुकृतस्य च ।
 तन्निबोध महाराज सप्तजातिषु भारत ॥ 1-20-142
 सगालवस्य चरितं कण्डरीकस्य चैव हि ।
 ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम् ॥ 1-20-143
 
      इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
            पूजनीयोपाख्याने चटकाख्यं नाम विंशोऽध्यायः