## Harivamsha mahapuranam - part 1 - Harivamsha Parva Chapter 20 - Pitrukalpa - 4 - Pujaniyopakhyanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, May 11, 2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- विंशोऽध्यायः पूजनीयोपाख्यानम् चटकाख्यानम् मार्कण्डेय उवाच तस्मिन्नन्तर्हिते देवे वचनात्तस्य वै प्रभोः । चक्षुर्दिव्यं सविज्ञानं प्रादुरासीत्तदा मम । 1-20-1 ततोऽहं तानपश्यं वै ब्राह्मणान् कौशिकात्मजान् । आपगेय कुरुक्षेत्रे यानुवाच विभुर्मम ॥ 1-20-2 ब्रह्मदत्तोऽभवद्राजा यस्तेषां सप्तमो द्विजः । पितृवर्तीति विख्यातो नाम्ना शीलेन कर्मणा ॥ 1-20-3 शुकस्य कन्या कृत्वी तं जनयामास पार्थिवम् । अणुहात्पार्थिवश्रेष्ठात्काम्पिल्ये नगरोत्तमे ॥ 1-20-4 भीष्म उवाच यथोवाच महाभागो मार्कण्डेयो महातपाः । तस्य वंशमहं राजन्कीर्तयिष्यामि तच्छॄणु ॥ 1-20-5 युधिष्ठिर उवाच अणुहः कस्य वै पुत्रः कस्मिन्काले बभूव ह । राजा धर्मभृतां श्रेष्ठो यस्य पुत्रो महायशाः ॥ 1-20-6 ब्रह्मदत्तो नरपतिः किंवीर्यः स बभूव ह । कथं च सप्तमस्तेषां स बभूव नराधिपः ॥ 1-20-7 न ह्यल्पवीर्याय शुको भगवाँल्लोकपूजितः । कन्यां प्रादाद्यद्योगात्मा कृत्वीं कीर्तिमतीं प्रभुः ॥ 1--20-8 एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते । ब्रह्मदत्तस्य चरितं तद्भवान्वक्क्तुमर्हति ॥ 1-20-9 यथा च वर्तमानास्ते संसारे च द्विजातयः । मार्कण्डेयेन कथितास्तद्भवान्प्रब्रवीतु मे ॥ 1-20-10 भीष्म उवाच प्रतीपस्य तु राजर्षेस्तुल्यकालो नराधिप । पितामहस्य मे राजन्बभूवेति मया श्रुतम् ॥ 1-20-11 ब्रह्मदत्तो महाभागो योगी राजर्षिसत्तमः । रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः ॥ 1-20-12 सखाऽऽस गालवो यस्य योगाचार्यो महायशाः । शिक्षामुत्पाद्य तपसा क्रमो येन प्रवर्तितः। कण्डरीकश्च योगात्मा तस्यैव सचिवो महान् ॥ 1-20-13 जात्यन्तरेषु सर्वेषु सखायः सर्व एव ते । सप्तजातिषु सप्तइअव बभूवुरमितौजसः । यथोवाच महाभागो मार्कण्डेयो महातपाः ॥ 1-20-14 तस्य वंशमहं राजन्कीर्तयिष्यामि तच्छृणु । ब्रह्मदत्तस्य पौराणां पौरवस्य महात्मनः ॥ 1-20-15 बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः । सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ॥ 1-20-16 तेनेदं निर्मितं पूर्वं हस्तिनापुरमुत्तमम् । हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः ॥ 1-20-17 अजमीढो द्विमीढश्च पुरुमीढस्तथैव च । अजमीढस्य धूमिन्यां जज्ञे बृहदिषुर्नृप । बृहद्धनुर्बृहदिषोः पुत्रस्तस्य महायशाः ॥ 1-20-18 बृहद्धर्मेति विख्यातो राजा परमधार्मिकः । सत्यजित्तनयस्तस्य विश्वजित्तस्य चात्मजः ॥ 1-20-19 पुत्रो विश्वजितश्चापि सेनजित्पृथिवीपतिः । पुत्राः सेनजितश्चासंश्चत्वारो लोकविश्रुताः ॥ 1-20-20 रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च । वत्सश्चावन्तको राजा यस्यैते परिवत्सकाः ॥ 1-20-21 रुचिरस्य तु दायादः पृथुसेनो महायशाः । पृथुसेनस्य पारस्तु पारान्नीपस्तु जज्ञिवान् ॥ 1-20-22 नीपस्यैकशतं तात पुत्राणाममितौजसाम् । महारथानां राजेन्द्र शूराणां बाहुशालिनाम् । नीपा इति समाख्याता राजानः सर्व एव ते ॥ 1-20-23 तेषां वंशकरो राजा नीपानां किर्तिवर्धनः । कांपिल्ये समरो नाम सचेष्टसमरोऽभवत् ॥ 1-20-24 समरस्य परः पारः सदश्व इति ते त्रयः । पुत्राः परमधर्मज्ञाः परपुत्रः पृथुर्बभौ ॥ 1-20-25 पृथोस्तु सुकृतो नाम सुकृतेनेह कर्मणा । जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः ॥ 1-20-26 विभ्राजस्य तु पुत्रोऽभूदणुहो नाम पार्थिवः । बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः ॥ 1-20-27 पुत्रोऽणुहस्य राजर्षिर्ब्रह्मदत्तोऽभवत्प्रभुः । योगात्मा तस्य तनयो विष्वक्सेनः परंतपः ॥ 1-20-28 विभ्राजः पुनरायातः स्वकृतेनेह कर्मणा । ब्रह्मदत्तस्य पुत्रोऽन्यः सर्वसेन इति श्रुतः ॥ 1-20-29 चक्षुषी त्यस्य निर्भिन्ने पक्षिण्या पूजनीयया । सुचिरोषितया राजन्ब्रह्मदत्तस्य वेश्मनि ॥ 1-20-30 आथास्य पुत्रस्त्वपरो ब्रह्मदत्तस्य जज्ञिवान् । विष्वक्सेन इति ख्यातो महाबलपराक्रमः ॥ 1-20-31 विष्वक्सेनस्य पुत्रोऽभूद्दण्डसेनो महीपतिः । भल्लाटोऽस्य कुमारोऽभूद्राधेयेन हतः पुरा ॥ 1-20-32 दण्डसेनात्मजः शूरो महात्मा कुलवर्धनः । भल्लाटपुत्रो दुर्बुद्धिरभवच्च युधिष्ठिर ॥ 1-20-33 स तेषामभवद्राजा नीपानामन्तकृन्नृप । उग्रायुधेन यस्यार्थे सर्वे नीपा विनाशिताः ॥ 1-20-34 उग्रायुधो मदोत्सिक्तो मया विनिहतो युधि । दर्पान्वितो दर्परुचिः सततं चानये रतः ॥ 1-20-35 युधिष्ठिर उवाच ऊग्रायुधः कस्य सुतः कस्मिन्वंशेऽथ जज्ञिवान् । किमर्थं चैव भवता निहतस्तद्ब्रवीहि मे ॥ 1-20-36 भीष्म उवाच अजमीढस्य दायादो विद्वान्राजा यविनरः । धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ॥ 1-20-37 जज्ञे सत्यधृतेः पुत्रो धृढनेमिः प्रतापवान् । धृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः ॥ 1-20-38 आसीत्सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः । सार्वभौम इति ख्यातः पृथिव्यामेकराड्विभुः ॥ 1-20-39 तस्यान्ववाये महति महान्पौरवनन्दन । महतश्चापि पुत्रस्तु राजा रुक्मरथः स्मृतः ॥ 1-20-40 पुत्रो रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः । सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ॥ 1-20-41 सुमतेरपि धर्मात्मा सन्नतिर्नाम वीर्यवान् । तस्य वै सन्नतेः पुत्रः कृतो नाम महाबलः ॥ 1-20-42 शिष्यो हिरण्यनाभस्य कौशलस्य महात्मनः । चतुर्विंशतिधा तेन सप्राच्याः सामसंहिताः ॥ 1-20-43 स्मृतास्ते प्राच्यसामानः कार्तयो नाम सामगाः । कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ॥ 1-20-44 बभूव येन विक्रम्य पृषतस्य पितामहः । नीपो नाम महतेजाः पाञ्चालाधिपतिर्हतः ॥ 1-20-45 उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः । क्षेम्यात्सुवीरो नृपतिः सुवीरात्तु नृपञ्जयः ॥ 1-20-46 नृपञ्जयाद्बहुरथ इत्येते पौरवाः स्मृताः । स चाप्युग्रायुधस्तात दुर्बुद्धिरभवत्तदा ॥ 1-20-47 प्रवृद्धचक्रो बलवान्नीपान्तकरणो महान् । स दर्पपूर्णो हत्वाऽऽजौ नीपानन्यांश्च पार्थिवान् ॥ 1-20-48 पितर्युपरते मह्यं श्रावयामास किल्बिषम् । माममात्यैः परिवृतं शयानं धरणीतले ॥ 1-20-49 उग्रायुधस्य राजेन्द्र दूतोऽभ्येत्य वचोऽब्रवीत् । अद्य त्वं जननीं भीष्म गन्धकालीं यशस्विनीम् । स्त्रीरत्नं मम भार्यार्थे प्रयच्छ कुरुपुङ्गव ॥ 1-20-50 एवं राज्यं च ते स्फीतं धनानि च न संशयः । प्रदास्यामि यथाकाममहं वै रत्नभाग्भुवि ॥ 1-20 -51 मम प्रज्वलितं चक्रं निशम्येदं सुदुर्जयम् । शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत ॥ 1-20-52 राष्ट्रस्येच्छसि चेत्स्वस्ति प्राणानां वा कुलस्य वा । शासने मम तिष्ठस्व न हि ते शान्तिरन्यथा ॥ 1-20-53 अधः प्रस्तारशयने शयानस्तेन चोदितः । दूतान्तर्हितमेतद्वै वाक्यमग्निशिखोपमम् ॥ 1-20-54 ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत । आज्ञापयं वै संग्रामे सेनाध्यक्षांश्च सर्वशः ॥ 1-20-55 विचित्रवीर्यं बालं च मदुपाश्रयमेव च । दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनो दधे ॥ 1-20-56 निगृहीतस्तदाहं तैः सचिवैर्मन्त्रकोविदैः । ऋत्विद्भिर्वेदकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः ॥ 1-20-57 स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्तने । कारणं श्रावितश्चास्मि युक्तरूपं तदानघ ॥ 1-20-58 मन्त्रिण ऊचुः प्रवृत्तचक्रः पापोऽसौ त्वं चाशौचगतः प्रभो । न चैष प्रथमः कल्पो युद्धं नाम कदाचन ॥ 1-20-59 ते वयं सामपूर्वं वै दानं भेदं तथैव च । प्रयोक्ष्यामस्ततः शुद्धो दैवतान्यभिवाद्य च ॥ 1-20-60 कृतस्वस्त्ययनो विप्रैर्हुत्वाग्नीनर्च्य च द्विजान् । ब्राह्मणैरभ्यनुज्ञातः प्रयास्यसि जयाय वै ॥ 1-20-61 अस्त्राणि च प्रयोज्यानि न प्रवेश्यश्च सङ्गरः । आशौचे वर्तमाने तु वृद्धानामिति शासनम् ॥ 1-20-62 सामदानादिभिः पूर्णमपि भेदेन वा ततः । तां हनिष्यसि विक्रम्य शम्बरं मघवानिव ॥ 1-20-63 प्राज्ञानां वचनं काले वृद्धानां च विशेषतः । श्रोतव्यमिति तच्छ्रुत्वा निवृत्तोऽस्मि नराधिप ॥ 1-20-64 ततस्तैः संक्रमः सर्वः प्रयुक्तः शास्त्रकोविदैः । तस्मिन्काले कुरुश्रेष्ठ कर्म चारब्धमुत्तमम् ॥ 1-20-65 स सामादिभिरेवादावुपायैः प्राज्ञचिन्तितैः अनुनीयमानो दुर्बुद्धिरनुनेतुं न शक्यते ॥ 1-20-66 प्रवृत्तं तस्य तच्चक्रमधर्मनिरतस्य वै । परदाराभिलाषेण सद्यस्तात निवर्तितम् ॥ 1-20-67 न त्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम् । हतं स्वकर्मणा तं तु पूर्वं सद्भिश्च निन्दितम्॥ 1-20-68 कृतशौचः शरी चापी रथी निष्क्रम्य वै पुरात् । कृतस्वस्त्ययनो विप्रैः प्रायोधयमहं रिपुम् ॥ 1-20-69 ततः संसर्गमागम्य बलेनास्त्रबलेन च । त्र्यहमुन्मत्तवद्युद्धं देवासुरमिवाभवत् ॥ 1-20-70 स मयास्त्रप्रतापेन निर्दग्धो रणमूर्धनि । पपाटाभिमुखः शूरस्त्यक्त्वा प्राणानरिन्दम ॥ 1-20-71 एतस्मिन्नन्तरे तात काम्पिल्ये पृषतोऽभ्ययात् । हते नीपेश्वरे चैव हते चोग्रायुधे नृपे ॥ 1-29-72 आहिच्छत्रं स्वकं राजयं पित्र्यं प्राप महाद्युतिः । द्रुपदस्य पिता राजन्ममैवानुमते तदा ॥ 1-20-73 ततोऽर्जुनेन तरसा निर्जित्य द्रुपदं रणे । आहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम् ॥ 1-20-74 प्रतिगृह्य ततो द्रोण उभयं जयतां वरः । काम्पिल्यं द्रुपदायैव प्रायच्छद्विदितं तव ॥ 1-20-75 एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह । वंशः कार्त्स्येन वै प्रोक्तो नीपस्योग्रायुधस्य च ॥ 1-20-76 युधिष्ठिर उवाच किमर्थं ब्रह्मदत्तस्य पूजनीया शकुन्तिका । अन्धं चकार गाङ्गेय ज्येष्ठं पुत्रं पुरा विभो ॥ 1-20-77 चिरोषिता गृहे चापि किमर्थं चैव यस्य सा । चकार विप्रियमिदं तस्य राज्ञो महात्मनः ॥ 1-20-78 पूजनीया चकारासौ किं सख्यं तेन चैव ह । एतन्मे संशयं छिन्धि सर्वमुक्त्वा यथातथम् ॥ 1-20-79 भीष्म उवाच शृणु सर्वं महाराज यथावृत्तमभूत्पुरा । ब्रह्मदत्तस्य भवने तन्निबोध युधिष्ठिर ॥ 1-20-80 काचिच्छकुन्तिका राजन्ब्रह्मदत्तस्य वै सखी । शितिपक्षा शोणशिराः शितिपृष्ठा शितोदरी ॥ 1-20-81 सखी सा ब्रह्मदत्तस्य सुदृढं बद्धसौहृदा । तस्याः कुलायमभवद्गेहे तस्य नरोत्तम ॥ 1-20-82 सा सदाहनि निर्गत्य तस्य राज्ञो गृहोत्तमात् । चचाराम्भोधितीरेषु पल्वलेषु सरस्सु च ॥ 1-20-83 नदीपर्वतकुञ्जेषु वनेषूपवनेषु च । प्रफुल्लेषु तडागेषु कल्हारेषु सुगन्धिषु ॥ 1-20-84 कुमुदोत्पलकिञ्जल्कसुरभीकृतवायुषु । haMsasArasaGhuShTeShu कारण्डवरुतेषु च ॥ 1-20-85 चरित्वा तेषु सा राजन्निशि काम्पिल्यमागमत् । नृपतेर्भवनं प्राप्य ब्रह्मदत्तस्य धीमतः ॥ 1-20-86 राज्ञा तेन सदा राजन् कथायोगं चकार सा । आश्चर्याणि च दृष्टानि यानि वृत्तानि कानिचित् ॥ 1-20-87 चरित्वा विविधान्देशान्कथयामास सा निशि । कदाचित्तस्य नृपतेर्ब्रह्मदत्तस्य कौरव ॥ 1-20-88 पुत्रोऽभूद्राजशार्दूल सर्वसेनेति विश्रुतः । पूजनीयाऽथ सा तस्मिन्प्रासूताण्डमथापि च ॥ 1-20-89 तस्मिन्नीडे पुरा ह्येकं तत्किल प्रास्फुटत्तदा । स्फुटितो मांसपिण्डस्तु बाहुपादास्यसंयुतः ॥ 1-20-90 babhruvaktrashchakSurhIno बभूव पृथिवीपते । चक्षुष्मानप्यभूत्पश्चादीषत्पक्षोत्थितश्च ह ॥ 1-20-91 अथ सा पूजनीया वै राजपुत्रस्वपुत्रयोः । तुल्यस्नेहात्प्रीतिमती दिवसे दिवसेऽभवत् ॥ 1-20-92 आजहार सदा सायं चञ्च्वामृतफलद्वयम् । अमृतास्वादसदृशं सर्वसेनतनूजयोः ॥ 1-20-93 स बालो ब्रह्मदत्तस्य पूजनीयासुतश्च ह । ते फले भक्षयित्वा च पृथुकौ प्रीतमानसौ ॥ 1-20-94 अभूतां नित्यमेवेह खादेतां तौ च ते फले । तस्यां गतायामथ च पूजन्यां वै सदाहनि ॥ 1-20-95 शिशुना चटकेनाथ धात्री तं तु शिशुं नृप । तेन प्रक्रीडयामास ब्रह्मदत्तात्मजं सदा ॥ 1-20-96 नीडात्तमाकृष्य तदा पूजनीया कृता ततः । क्रीडता राजपुत्रेण कदाचिच्चटकः स तु ॥ 1-20-97 निगृहीतः कन्धरायां शिशुना दृढमुष्टिना । दुर्भङ्गमुष्टिना राजन्नसून्सद्यस्त्वजीजहत् ॥ 1-20-98 तं तु पञ्चत्वमापन्नं व्यात्तास्यं बालघातितम् । कथंचिन्मोचितं दृष्त्वा नृपतिर्दुःखितोऽभवत् 1-20-99 धात्रीं तस्य जगर्हे तां तदाऽश्रुपरमो नृपः । तस्थौ शोकान्वितो राजञ्छोचंस्तं चटकं तदा ॥ 1-20-100 पूजनीयापि तत्काले गृहीत्वा तु फलद्वयम् । ब्रह्मदत्तस्य भवनमाजगाम वनेचरी ॥ 1-20-101 अथापश्यत्तमागम्य गृहे तस्मिन्नराधिप । पञ्चभूतपरित्यक्तं शोच्यं तं स्वतनूद्भवम् ॥ 1-20-102 मुमोह दृष्ट्वा तं पुत्रं पुन्ः संज्ञाअमथालभत् । लब्धसंज्ञा च SA राजन्विललाप तपस्विनी ॥ 1-20-103 पूजनीयोवाच । न तु त्वमागतां पुत्र वाशन्तीं परिसर्पसि । कुर्वंश्चाटुसहस्राणि अव्यक्तकलया गिरा ॥ 1-20-104 व्यादितास्यः क्षुधार्तश्च पीतेनास्येन पुत्रक । शोणेन तालुना पुत्र कथमद्य न सर्पसि ॥ 1-20-105 पक्षाभ्यां त्वां परिष्वज्य ननु वाशामि चाप्यहम् । चिचीकूचीति वाशन्तं त्वामद्य न शृणोमि किम् ॥ 1-20-106 मनोरथो यस्तु मम पश्येयं पुत्रकं कदा । व्यात्तास्यं वारि याचन्तं स्फुरत्पक्षं ममाग्रतः ॥ 1-20-107 स मे मनोरथो भग्नस्त्वयि पञ्चत्वमागते । विलप्यैवं बहुविधं राजानमथ साब्रवीत् ॥ 1-20-108 ननु मूर्धाभिषिक्तस्त्वं धर्मं वेत्सि सनातनम् । अद्य कस्मान्मम सुतं धात्र्या घातितवानसि ॥ 1-20-109 तव पुत्रेण चाकृष्य क्षत्रियाधम शंस मे । न च नूनं श्रुता तेऽभूदियदियमाङ्गीरसी श्रुतिः ॥ 1-20-110 शरणागतः क्षुधार्तश्च शत्रुभिश्चाभ्युपद्रुतः चिरोषितश्च स्वगृहे पातव्यः सर्वदा भवेत् ॥ 1-20-111** अपालयन्नरो याति कुंभीपाकमसंशयम् । कथमस्य हविर्देवा गृह्णन्ति पितरः स्वधाम् ॥ 1-20-112 एवमुक्त्वा महाराज दशधर्मगता सती । शोकार्ता तस्य बालस्य चक्षुषी निर्बिभेद सा ॥ 1-20113 कराभ्यां राजपुत्रस्य ततस्तच्चक्षुरस्फुटत् । कृत्वा चान्धं नृपसुतमुत्पपात ततोऽम्बरम् ॥ 1-20-114 अथ राजा सुतं दॄष्ट्वा पूजनीयामुवाच ह । विशोका भव कल्याणि कृतं ते भीरु शोभनम् ॥ 1-20-115 गतशोका निवर्तस्व अजर्यं सख्यमस्तु ते । पुरेव वस भद्रं ते निवर्तस्व रमस्व च ॥ 1-20-116 पुत्रपीडोद्भवश्चापि न कोपः परमस्त्वयि । ममास्ति सखि भद्रं ते कर्तव्यं च कृतं त्वया ॥ 1-20-117 पूजनीयोवाच आत्मौपम्येन जानामि पुत्रस्नेहं तवाप्यहम् । न चाहं वस्तुमिच्छामि तव पुत्रमचक्षुषम् । कृत्वा वै राजशार्दूल त्वद्गृहे कृतकिल्बिषा ॥ 1-20-118 गाथाश्चाप्युशनो गीता इमाः शृणु मयेरिताः । कुमित्रं च कुदेशं च कुराजानं कुसौहृदम् । कुपुत्रं च कुभार्यां च दूरतः परिवर्जयेत् ॥ 1-20-119 कुमित्रे सौहृदं नास्ति कुभार्यायां कुतो रतिः । कुतः पिण्डः कुपुत्रे वै नास्ति सत्यं कुराजनि ॥ 1-20-120 कुसौहृदे क्व विश्वासः कुदेशे न तु जीव्यते । कुराजनि भयं नित्यं कुपुत्रे सर्वतोऽसुखम् ॥ 1-20-121 अपकारिणि विस्रंभं यः करोति नराधमः । अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥ 1-20-122 न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ 1-20-123 rAjaseviSu विश्वासं गर्भसंकरितेषु च । यः करोति नरो मूढो न चिरं स तु जीवति ॥ 1-20-124 अप्युन्नतिं प्राप्य नॄपात्प्रावारः कीटको यथा । स विनश्यत्यसंदेहमाहैवमुशना नृप ॥ 1-20-125 अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् । अरिं नाशयते नित्यं यथा वल्लिर्महाद्रुमम् ॥ 1-20-126 मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः । वल्मीक इव वृक्षस्य पश्चान्मूलानि कृन्तति ॥ 1-20-127 अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः । जघान नमुचिं पश्चादपां फेनेन पार्थिव ॥ 1-20-128 सुप्तं मत्तं प्रमत्तं व घातयन्ति रिपुं नराः । विषेण व्ह्निना वाऽपि शस्त्रेणाप्यथ मायया ॥ 1-20-129 न च शेषं प्रकुर्वन्ति पुनर्वैरभयान्नराः । घातयन्ति समूलं हि श्रुत्वेमामुपमां नृप ॥ 1-20-130 शत्रुशेषमृणाच्छेषं शेषमग्नेश्च भूमिप । पुनर्वर्धेत सम्भूय तस्माच्छेषं न शेषयेत् ॥ 1-20-131 हसते जल्पते वैरी एकपात्रे भुनक्ति च । एकासनं चारोहति स्मरते तच्च किल्बिषम् ॥ 1-20-132 कृत्वा सम्बन्धकं चापि विश्वसेच्छत्रुणा न हि । पुलोमानं जघानाजौ जामाता सञ्शतक्रतुः ॥ 1-20-33 निधाय मनसा वैरं प्रियं वक्तीह यो नरः । उपसर्पेन्न तं प्राज्ञः कुरङ्ग इव लुब्धकम् ॥ 1-20-134 न चासन्ने निवस्तव्यं सवैरे वर्धिते रिपौ । पातयेत्तं समूलं हि नदीरय इव द्रुमम् ॥ 1-20-135 अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् । तस्मात्प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ॥ 1-20-136 इत्येता ह्युशनोगीता गाथा धार्या विपश्चिता । कुर्वता चात्मरक्षां वै नरेण पृथिवीपते ॥ 1-20-137 मया सकिल्बिषं तुभ्यं प्रयुक्तमतिदारुणम् । पुत्रमन्धं प्रकुर्वन्त्या तस्मान्नो विश्वसे त्वयि ॥ 1-20-138 एवमुक्त्वा प्रदुद्राव तदाऽऽकाशं पतङ्गिनी । इत्येतत्ते मयाख्यातं पुराभूतमिदं नृप ॥ 1-20-139 ब्रह्मदत्तस्य राजेन्द्र यद्वृत्तं पूजनीयया । श्राद्धं च पृच्छसे यन्मां युधिष्ठिर महामते ॥ 1-20-140 अतस्ते वर्तयिष्येऽहमितिहासं पुरातनम् । गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥ 1-20-141 श्राद्धस्य फलमुद्दिश्य नियतं सुकृतस्य च । तन्निबोध महाराज सप्तजातिषु भारत ॥ 1-20-142 सगालवस्य चरितं कण्डरीकस्य चैव हि । ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम् ॥ 1-20-143 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पूजनीयोपाख्याने चटकाख्यं नाम विंशोऽध्यायः