## Harivamsha Mahapuranam -  Part  1  -   Harivamsha Parva
Chapter 21   -   Pitrukalpa  5  
Itranslated and proofread by K S Ramachandran 
ramachandran_ksr@yahoo.ca,  May  14,   2007
Note: One page in CH Edn is missing.  I have typed verses  1  to 34 
from  Gita Edn 
 ##
 Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
 If you find any errors compared to Chitrashala Press edn,
 send corrections to A. Harindranath, harindranath_a @ yahoo.com
 ---------------------------------------------------------------------
 
 
  एकविंशोऽध्यायः
   पितृकल्पः  -  5
   
   मार्कण्डेय उवाच 
   श्राद्धे प्रतिष्ठितो लोकः श्राद्धे योगः प्रवर्तते ।
   हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम् ॥ 1-21-1
   ब्रह्मदत्तेन यत्प्राप्तं सप्तज्ञातिषु भारत ।
   तत एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः ॥ 1-21-2
   पीडयाप्यथ धर्मस्य कृते श्राद्धे पुरानघ ।
   यत्प्राप्तं ब्राह्मणैः पूर्वं तन्निबोध महामते ॥ 1-21-3
   ततोऽहं तात धर्मिष्ठान्कुरुक्षेत्रे पितृव्रतान् ।
   सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान् ॥ 1-21-4
   दिव्येन चक्षुषा तेन यानुवाच पुरा विभुः ।
   वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।
   खसृमः पितृवर्ती च नामभिर्मर्मभिस्तथा ॥ 1-21-5
   कौशिकस्य सुतास्तात शिष्या गार्ग्यस्य भारत ।
   पितर्युपरते सर्वे व्रतवन्तस्तदाभवन् ॥ 1-21-6
   विनियोगाद्गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।
   समानवत्सां कपिलां सर्वे न्यायागतां तदा ॥ 1-21-7
   तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।
   क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा ॥ 1-21-8
   तान्कविः खसॄमश्चैव याचेते नेति वै तदा ।
   न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः ॥ 1-21-9
   पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।
   स सर्वानब्रवीद्भ्रातॄन्कोपाद्धर्मे समाहितः ॥ 1-21-10
   यद्यवश्यं प्रहन्तव्या पितॄनुद्दिश्य साध्विमां ।
   प्रकुर्वीमहि गां संयक्सर्व एव समाहितः ॥ 1-21-11
   एवमेपितॄभ्यःषापि गौर्धर्मं प्राप्स्यते नात्र संशयः ।
   पितॄनभ्यर्च्य धर्मेण नाधर्मोऽस्मान्भविष्यति ॥ 1-21-12
   तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः ।
   पितृभ्यः कल्पयित्वैनामुपायुञ्जत भारत ॥ 1-21-13
   उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।
   शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति ॥ 1-21-14
   आर्जवात्स तु तं वत्सं प्रतिजग्राह वै द्विहः ।
   मिथ्योपचर्यते तं तु गुरुमन्यायतो द्विजाः ।
   कालेन समयुज्यन्त सर्व एवायुषः क्षये ॥ 1-21-15
   ते वै क्रूरतया हिंस्रा अनार्यत्वाद्गुरौ तथा ।
   उग्रा हिंसाविहाराश्च सप्ताजायन्त सोदराः ॥ 1-21-16
   लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः ।
   पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा ॥ 1-21-17
   स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् ।
   जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥ 1-21-18
   स्वकर्मनिरताः सर्वे लोभानृतविवर्जिताः ।
   तावन्मात्रं प्रकुर्वन्ति यावता प्राणधारणम् ॥ 1-21-19
   शेषं ध्यानपराः कालामनुध्यायन्ति कर्म तत् ।
   नामधेयानि चाप्येषामिमान्यासन्नराधिप ॥ 1-21-20
   निर्वैरो निर्वृतिः शान्तो निर्मन्युः कृतिरेव च ।
   वैधसो मातॄवर्ती च व्याधाः परमधार्मिकाः ॥ 1-21-21
   तैरेवमुषितैस्तात हिंसाधमरतैः सदा ।
   माता च पूजिता वृद्धा पिता च परितोषितः ||| 1-21-22
   यदा माता पिता चैव संयुक्तौ कालधर्मणा ।
   तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन् ॥ 1-21-23
   शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः ।
   त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ ॥ 1-21-24
   उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः ।
   पण्डितो घस्मरो नादी नामतस्तेऽभवन्मृगाः ॥ 1-21-25 
   तमेवार्थमनुध्यायन्तो जातिस्मरणसंभवम् ।
   आसन्वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ॥ 1-21-26
   ते सर्वे शुभकर्माणः सधर्माणो वनेचराः ।
   योगधर्ममनुप्राप्ता विहरन्ति स्म तत्र ह ॥ 1-21-27
   जहुः प्राणान्मरुं साध्य लघ्वाहारास्तपस्विनः ।
   तेषां मरुं साधयतां पदस्थानानि भारत ।
   तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप ॥ 1-21-28 
   कर्मणा तेन ते तात शुभेनाशुभवर्जिताः ।
   शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः ॥ 1-21-29
   शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ।
   त्यक्त्वा सहचरीधर्मं मुनयो ब्रह्मचारिणः ॥ 1-21-30 ॥
   निःस्पृहो निर्ममः क्षान्तो निर्द्वन्द्वो निष्परिग्रहः ।
   निर्वृत्तिर्निभृतश्चैव शकुना नामतः स्मृताः ॥ 1-21-31
   ते तत्र पक्षिणः सर्वे शकुना धर्मचारिणः ।
   निराहारा जहुः प्राणांस्तपोयुक्ताः सरित्तटे ॥ 1-21-32
   अथ ते सोदरा जाता हंसा मानसचारिणः ।
   जातिस्मराः सुसंयुक्ताः सप्तैव ब्रह्मचारिणः ॥ 1-21-33  
   विप्रयोनौ यतो मोहान्मिथ्योपचरितो गुरुः ।
   तिर्यग्योनौ ततो जाताः संसारे परिबभ्रमुः ॥ 1-21-34
   यतश्च पितृवाक्यार्थः कृतः स्वार्थे व्यवस्थितैः ।
   ततो ज्ञानं च जातिं च ते हि प्रापुर्गुणोत्तराम् ॥ 1-21-35
   सुमनाः शुचिवाक्छुद्धः पञ्चमश्छिद्रदर्शनः ।
   सुनेत्रश्च स्वतन्त्रश्च शकुना नामतः  स्मृताः ॥ 1-21-36
   पञ्चमः पाञ्चिकस्तत्र सप्तजातिष्वजायत ।
   षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु सप्तमः ॥ 1-21-37
   तेषां तु तपसा तेन सप्तजातिकृतेन वै ।
   योगस्य चापि निर्वृत्त्या प्रतिभानाच्च शोभनात् ॥ 1-21-38
   पूर्वजातिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै ।
   तथैवावस्थिता बुद्धिः संसारेष्वपि वर्तताम् ॥ 1-21-39
   ते ब्रह्मचारिणः सर्वे विहङ्गा ब्रह्मवादिनः ।
   योगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह ॥ 1-21-40
   तेषां तत्र विहङ्गानां चरतां सहचारिणाम् ।
   नीपानामीश्वरो राजा विभ्राजः पौरवान्वयः ॥ 1-21-41
   विभ्राजमानो वपुषा प्रभावेन समन्वितः ।
   श्रीमानन्तःपुरवृतो वनं तत्प्रविवेश ह ॥ 1-21-42
   स्वतन्त्रश्च विहङ्गोऽसौ स्पृहयामास तं नृपम् ।
   दृष्ट्वा यान्तं  श्रियोपेतं भवेयमहमीदृशः ॥ 1-21-43
   यद्यस्ति सुकृतं किञ्चित्तपो वा नियमोऽपि वा ।
   खिन्नोऽस्मि ह्युपवासेन तपसा निष्फलेन च ॥ 1-21-44
   
   इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे
एकविंशोऽध्यायः