## Harivamsha Mahapuranam - Part 1 - Harivamsha Parva Chapter 21 - Pitrukalpa 5 Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, May 14, 2007 Note: One page in CH Edn is missing. I have typed verses 1 to 34 from Gita Edn ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- एकविंशोऽध्यायः पितृकल्पः - 5 मार्कण्डेय उवाच श्राद्धे प्रतिष्ठितो लोकः श्राद्धे योगः प्रवर्तते । हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम् ॥ 1-21-1 ब्रह्मदत्तेन यत्प्राप्तं सप्तज्ञातिषु भारत । तत एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः ॥ 1-21-2 पीडयाप्यथ धर्मस्य कृते श्राद्धे पुरानघ । यत्प्राप्तं ब्राह्मणैः पूर्वं तन्निबोध महामते ॥ 1-21-3 ततोऽहं तात धर्मिष्ठान्कुरुक्षेत्रे पितृव्रतान् । सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान् ॥ 1-21-4 दिव्येन चक्षुषा तेन यानुवाच पुरा विभुः । वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च । खसृमः पितृवर्ती च नामभिर्मर्मभिस्तथा ॥ 1-21-5 कौशिकस्य सुतास्तात शिष्या गार्ग्यस्य भारत । पितर्युपरते सर्वे व्रतवन्तस्तदाभवन् ॥ 1-21-6 विनियोगाद्गुरोस्तस्य गां दोग्ध्रीं समकालयन् । समानवत्सां कपिलां सर्वे न्यायागतां तदा ॥ 1-21-7 तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत । क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा ॥ 1-21-8 तान्कविः खसॄमश्चैव याचेते नेति वै तदा । न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः ॥ 1-21-9 पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः । स सर्वानब्रवीद्भ्रातॄन्कोपाद्धर्मे समाहितः ॥ 1-21-10 यद्यवश्यं प्रहन्तव्या पितॄनुद्दिश्य साध्विमां । प्रकुर्वीमहि गां संयक्सर्व एव समाहितः ॥ 1-21-11 एवमेपितॄभ्यःषापि गौर्धर्मं प्राप्स्यते नात्र संशयः । पितॄनभ्यर्च्य धर्मेण नाधर्मोऽस्मान्भविष्यति ॥ 1-21-12 तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः । पितृभ्यः कल्पयित्वैनामुपायुञ्जत भारत ॥ 1-21-13 उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् । शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति ॥ 1-21-14 आर्जवात्स तु तं वत्सं प्रतिजग्राह वै द्विहः । मिथ्योपचर्यते तं तु गुरुमन्यायतो द्विजाः । कालेन समयुज्यन्त सर्व एवायुषः क्षये ॥ 1-21-15 ते वै क्रूरतया हिंस्रा अनार्यत्वाद्गुरौ तथा । उग्रा हिंसाविहाराश्च सप्ताजायन्त सोदराः ॥ 1-21-16 लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः । पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा ॥ 1-21-17 स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् । जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥ 1-21-18 स्वकर्मनिरताः सर्वे लोभानृतविवर्जिताः । तावन्मात्रं प्रकुर्वन्ति यावता प्राणधारणम् ॥ 1-21-19 शेषं ध्यानपराः कालामनुध्यायन्ति कर्म तत् । नामधेयानि चाप्येषामिमान्यासन्नराधिप ॥ 1-21-20 निर्वैरो निर्वृतिः शान्तो निर्मन्युः कृतिरेव च । वैधसो मातॄवर्ती च व्याधाः परमधार्मिकाः ॥ 1-21-21 तैरेवमुषितैस्तात हिंसाधमरतैः सदा । माता च पूजिता वृद्धा पिता च परितोषितः ||| 1-21-22 यदा माता पिता चैव संयुक्तौ कालधर्मणा । तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन् ॥ 1-21-23 शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः । त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ ॥ 1-21-24 उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः । पण्डितो घस्मरो नादी नामतस्तेऽभवन्मृगाः ॥ 1-21-25 तमेवार्थमनुध्यायन्तो जातिस्मरणसंभवम् । आसन्वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ॥ 1-21-26 ते सर्वे शुभकर्माणः सधर्माणो वनेचराः । योगधर्ममनुप्राप्ता विहरन्ति स्म तत्र ह ॥ 1-21-27 जहुः प्राणान्मरुं साध्य लघ्वाहारास्तपस्विनः । तेषां मरुं साधयतां पदस्थानानि भारत । तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप ॥ 1-21-28 कर्मणा तेन ते तात शुभेनाशुभवर्जिताः । शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः ॥ 1-21-29 शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः । त्यक्त्वा सहचरीधर्मं मुनयो ब्रह्मचारिणः ॥ 1-21-30 ॥ निःस्पृहो निर्ममः क्षान्तो निर्द्वन्द्वो निष्परिग्रहः । निर्वृत्तिर्निभृतश्चैव शकुना नामतः स्मृताः ॥ 1-21-31 ते तत्र पक्षिणः सर्वे शकुना धर्मचारिणः । निराहारा जहुः प्राणांस्तपोयुक्ताः सरित्तटे ॥ 1-21-32 अथ ते सोदरा जाता हंसा मानसचारिणः । जातिस्मराः सुसंयुक्ताः सप्तैव ब्रह्मचारिणः ॥ 1-21-33 विप्रयोनौ यतो मोहान्मिथ्योपचरितो गुरुः । तिर्यग्योनौ ततो जाताः संसारे परिबभ्रमुः ॥ 1-21-34 यतश्च पितृवाक्यार्थः कृतः स्वार्थे व्यवस्थितैः । ततो ज्ञानं च जातिं च ते हि प्रापुर्गुणोत्तराम् ॥ 1-21-35 सुमनाः शुचिवाक्छुद्धः पञ्चमश्छिद्रदर्शनः । सुनेत्रश्च स्वतन्त्रश्च शकुना नामतः स्मृताः ॥ 1-21-36 पञ्चमः पाञ्चिकस्तत्र सप्तजातिष्वजायत । षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु सप्तमः ॥ 1-21-37 तेषां तु तपसा तेन सप्तजातिकृतेन वै । योगस्य चापि निर्वृत्त्या प्रतिभानाच्च शोभनात् ॥ 1-21-38 पूर्वजातिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै । तथैवावस्थिता बुद्धिः संसारेष्वपि वर्तताम् ॥ 1-21-39 ते ब्रह्मचारिणः सर्वे विहङ्गा ब्रह्मवादिनः । योगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह ॥ 1-21-40 तेषां तत्र विहङ्गानां चरतां सहचारिणाम् । नीपानामीश्वरो राजा विभ्राजः पौरवान्वयः ॥ 1-21-41 विभ्राजमानो वपुषा प्रभावेन समन्वितः । श्रीमानन्तःपुरवृतो वनं तत्प्रविवेश ह ॥ 1-21-42 स्वतन्त्रश्च विहङ्गोऽसौ स्पृहयामास तं नृपम् । दृष्ट्वा यान्तं श्रियोपेतं भवेयमहमीदृशः ॥ 1-21-43 यद्यस्ति सुकृतं किञ्चित्तपो वा नियमोऽपि वा । खिन्नोऽस्मि ह्युपवासेन तपसा निष्फलेन च ॥ 1-21-44 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे एकविंशोऽध्यायः