## Harivamsha Mahapuranam - part 1 - Harivamsha Parva Chapter 24 - pitrukalpasamapti Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, May 20, 2007 Note : A page is missing in CH Edn. So the first 15 verses have been taken from Gita Edn. ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- चतुर्विंशोऽध्यायः पितृकल्पः मार्कण्डेय उवाच ब्रह्मदत्तस्य तनयः स विभ्राजस्त्वजायत । योगात्मा तपसा युक्तो विष्वक्सेन इति श्रुतः ॥ 1-24-1 कदाचिद्ब्रह्मदत्तस्तु भार्यया सहितो वने । विजहार प्रहृष्टात्मा यथा शच्या शचीपतिः ॥ 1-24-2 ततः पिपीलिकरुतं स शुश्राव नराधिपः । कामिनीं कामिनस्तस्य याचतः क्रोशतो भृशम् ॥ 1-24-3 श्रुत्वा तु याच्यमानां तां क्रुद्धां सूक्ष्मां पिपीलिकाम् । ब्रह्मदत्तो महाहासमकस्मादेव चाहसत् ॥ 1-24-4 ततः सा संनतिर्दीना व्रीडितेवाभवत्तदा । निराहारा बहुतिथं बभूव वरवर्णिनी ॥ 1-24-5 प्रसाद्यमाना भर्त्रा सा तमुवाच शुचिस्मिता । त्वया च हसिता राजन्नाहं जीवितुमुत्सहे ॥ 1-24-6 स तत्कारणमाचख्यौ न च सा श्रद्दधाति तत् । उवाच चैनं कुपिता नैष भावोऽस्ति मानुषे ॥ 1-24-7 को वै पिपीलिकरुतं मानुषो वेत्तुमर्हति । ऋते देवप्रसादाद्वा पूर्वजातिकृतेन वा ॥ 1-24-8 तपोबलेन वा राजन्विद्यया वा नराधिप । यद्येष वै प्रभावस्ते सर्वसत्त्वरुतज्ञता ॥ 1-24-9 यथाहमेतज्जानीयां तथा प्रत्याययस्व माम् । प्राणान्वापि परित्यक्ष्ये राजन्सत्येन ते शपे ॥ 1-24-10 तत्तस्या वचनं श्रुत्वा महिष्याः परुषाक्षरम् । स राजा परमापन्नो देवश्रेष्ठमगात्ततः ॥ 1-24-11 शरण्यं सर्वभूतेशं भक्त्या नारायणं हरिम् । समाहितो निराहारः षड्रात्रेण महायशाः ॥ 1-24-12 ददर्श दर्शने राजा देवं नारायणं प्रभुम् । उवाच चैनं भगवान्सर्वभूतानुकम्पकः ॥ 1-24-13 ब्रह्मदत्त प्रभाते त्वं कल्याणं समवाप्स्यसि । इत्युक्त्वा भगवान्देवस्तत्रैवान्तरधीयत ॥ 1-24-14 चतुर्णां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् । श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् ॥ 1-24-15 स राजानमथान्विच्छन्सहमन्त्रिणमच्युतम् । न ददर्शान्तरं किञ्चिच्छ्लोकं श्रावयितुं तदा ॥ 1-24-16 अथ राजा सरःस्नातो लब्ध्वा नारायणाद्वरम् । प्रविवेश पुरीं प्रीतो रथमारुह्य काञ्चनम् । तस्य रश्मीन्प्रत्यगृह्णात्कण्डरीको द्विजर्षभः ॥ 1-24-17 चामरं व्यजनं चापि बाभ्रव्यः समवाक्षिपत् ॥ 1-24-18 इदमन्तरमित्येव ततः स ब्राह्मणस्तदा । श्रावयामास राजानं श्लोकं तं सचिवौ च तौ ॥ 1-24-19 सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ । चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ॥ 1-24-20 तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥ 1-24-21 तच्छ्रुत्वा मोहमगमद्ब्रह्मदत्तो नराधिपः । सचिवश्चास्य पाञ्चाल्यः कण्डरीकश्च भारत ॥ 1-24-22 स्रस्तरश्मिप्रतोदौ तौ पतितव्यजनावुभौ । दृष्ट्वा बभूवुरस्वस्थाः पौराश्च सुहृदस्तथा ॥ 1-24-23 मुहुर्तमेव राजा स सह ताभ्यां रथे स्थितः । प्रतिलभ्य ततः संज्ञां प्रत्यागच्छदरिन्दमः ॥ 1-24-24 ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च । ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् ॥ 1-24-25 अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम् । जगाम ब्रह्मदत्तोऽथ सदारो वनमेव ह ॥ 1-24-26 अथैनं सन्नतिर्धीरा देवलस्य सुता तदा । उवाच परमप्रीता योगाद्वनगतं नृपम् ॥ 1-24-27 जानन्त्या ते महाराज पिपीलिकरुतज्ञताम् । चोदितः क्रोधमुद्दिश्य सक्तः कामेषु वै मया ॥ 1-24-28 इतो वयं गमिष्यामो गतिमिष्टामनुत्तमाम् । तव चान्तर्हितो योगस्ततः संस्मारितो मया ॥ 1-24-29 स राजा परमप्रीतः पत्न्याः श्रुत्वा वचस्तदा । प्राप्य योगं बलादेव गत्ं प्राप सुदुर्लभाम् ॥ 1-24-30 कण्डरीकोऽपि धर्मात्मा साङ्ख्ययोगमनुत्तमम् । प्राप्य योगगतिः सिद्धौ विशुद्धस्तेन कर्मणा ॥ 1-24-31 क्रमं प्रणीय पाञ्चाल्यः शिक्षां चोत्पाद्य केवलाम् । योगाचार्यगतिं प्राप यशश्चाग्र्यं महातपाः ॥ 1-24-32 एवमेतत्पुरावृत्तं मम प्रत्यक्षमच्युत । तद्धारयस्व गाङ्गेय श्रेयसा योक्ष्यसे ततः ॥ 1-24-33 ये चान्ये धारयिष्यन्ति तेषां चरितमुत्तमम् । तिर्यग्योनिषु ते जातु न गमिष्यन्ति कर्हिचित् ॥ 1-24-34 श्रुत्वा चेदमुपाख्यानं महार्थं महतां गतिम् । योगधर्मो हृदि सदा परिवर्तति भारत ॥ 1-24-35 स तेनैवानुबन्धेन कदाचिल्लभते शमम् । ततो योगगतिं याति शुद्धां तां भुवि दुर्लभाम् ॥ 1-24-36 वैशम्पायन उवाच एवमेतत्पुरा गीतं मार्कण्डेयेन धीमता । श्राद्धस्य फलमुद्दिश्य सोमस्याप्यायनाय वै ॥ 1-24-37 सोमो हि भगवान्देवो लोकस्याप्यायनं परम् । वृष्णिवंशप्रसङ्गेन तस्य वंशं निबोध मे ॥ 1-24-38 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पसमाप्तिर्नाम चतुर्विंशोऽध्यायः