## Harivamsa Mahapuranam  -  Part 1  - Harivamsa Parva
Chapter  25  - Somotpattivarnanam  
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca,  May  22,   2007
##
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------

पञ्चविंशोऽध्यायः 
सोमोत्पत्तिवर्णनम्

वैशम्पायन उवाच 

पिता सोमस्य वै राजञ्जज्ञेऽत्रिर्भगवानृषिः ।
ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः ॥ 1-25-1
तत्रात्रिः सर्वभूतानां तस्थौ स्वतनयैर्युतः ।
कर्मणा मनसा वाचा शुभान्येव चचार सः ॥ 1-25-2
अहिंस्रः सर्वभूतेषु धर्मात्मा संशितव्रतः ।
काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः ॥ 1-25-3
अनुत्तरं नाम तपो येन तप्तं महत्पुरा ।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ 1-25-4
तत्रोर्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य ह ।
सोमत्वं तनुरापेदे महासत्त्वस्य भारत ॥ 1-25-5
ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः ।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयद्दिशः ॥ 1-25-6
तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा ।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ 1-25-7
स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः ।
पपात भासयँल्लोकाञ्छीतांशुः सर्वभावनः ॥ 1-25-8
यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।
ततस्ताभिः सहैवाशु निपपात वसुन्धराम् ॥ 1-25-9
पतितं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया ॥ 1-25-10
स हि वेदमयस्तात धर्मात्मा सत्यसंग्रहः ।
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ॥ 1-25-11
तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः ॥ 1-25-12
तथैवाङ्गिरसस्तत्र भृगुरेवात्मजैः सह ।
ऋग्भिर्यजुर्भिर्बहुलैरथर्वाङ्गिरसैरपि ॥ 1-25-13
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायमानं  लोकांस्त्रीन्भासयामास सर्वशः ॥ 1-25-14
स तेन रथमुख्येन सागरान्तां वसुन्धराम् ।
त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणम् ॥ 1-25-15
तस्य यच्च्यावितं तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूतास्तेजसा प्रज्वलन्त्युत ॥ 1-25-16
ताभिर्धार्यास्त्रयो लोकाः प्रजाश्चैव चतुर्विधाः ।
पोष्टा हि भगवान्सोमो जगतो जगतीपते ॥ 1-25-17
स लब्धतेजा भगवान्संस्तवैस्तैश्च कर्मभिः । 
तपस्तेपे महाभाग पद्मानां दशतीर्दश ॥ 1-25-18
हिरण्यवर्णां या देव्यो धारयन्त्यात्मना जगत् ।
निधिस्तासामभूद्देवः प्रख्यातः स्वेन कर्मणा ॥ 1-25-19
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधीनां विप्राणामपां च जनमेजय ॥ 1-25-20
सोऽभिषिक्तो महाराज राजराज्येन राजराट् ।
लोकांस्त्रीन्भासयामास स्वभासा भास्वतां वरः ॥ 1-25-21
सप्तविंशतिमिन्दोस्तु दाक्षायण्यो महाव्रताः ।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥ 1-25-22
स तत्प्राप्य महद्राज्यं सोमः सोमवतां वरः ।
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ 1-25-23
होताऽस्य भगवानत्रिरध्वर्युर्भगवान्भृगुः ।
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ॥ 1-25-24
सदस्यस्तत्र भगवान्हरिर्नारायणः स्वयम् ।
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ 1-25-25
दक्षिणामददात्सोमस्त्रीँल्लोकानिति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भारत ॥ 1-25-26 
तं सिनिश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः 
कीर्तिर्धृतिश्च lakSmIshcha नव देव्यः सिषेविरे ॥ 1-25-27
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ।
विरराजाधिराजेन्द्रो दशधा भासयन्दिशः ॥ 1-25-28
तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यं मुनिसत्कृतम् ।
विबभ्राम मतिस्तात विनयादनयाऽऽहता ॥ 1-25-29
बृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् ।
जहार तरसा सर्वानवमत्याङ्गिरःसुतान् ॥ 1-25-30
स याच्यमानो देवैश्च यथा देवर्षिभिः सह ।
नैव व्यसर्जयत्तारां तस्मा आङ्गिरसे तदा ।
स संरब्धस्ततस्तस्मिन्देवाचार्यो बृहस्पतिः ॥ 1-25-31
उशना तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा ।
स हि शिष्यो महातेजाः पितुः पूर्वो बृहस्पतेः ॥ 1-25-32
तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः ।
पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवं धनुः ॥ 1-25-33
तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य दैत्यानुत्सृष्टं येनैषां नाशितं यशः ॥ 1-25-34
तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् ।
देवानां दानवानां च लोकक्षयकरं महत् ॥ 1-25-35
तत्र शिष्टास्तु ये देवास्तुषिताश्चैव भारत ।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ 1-25-36
ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् ।
ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ 1-25-37
तामन्तःप्रसवां दृष्ट्वा तारां प्राह बृहस्पतिः।
मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥ 1-25-38
अयोनावुत्सृजत्तं सा कुमारं दस्युहन्तमम् ।
इषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम् ॥ 1-25-39
जातमात्रः स भगवान्देवानामक्षिपद्वपुः ।
ततः संशयमापन्ना इमामकथयन्सुराः ॥ 1-25-40
सत्यं ब्रुहि सुतः कस्य सोमस्याथ बृहस्पतेः ।
पृच्छ्यमाना यदा देवैर्नाह सा साध्वसाधु वा ॥ 1-25-41
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।
तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ॥ 1-25-42
तदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम्  |
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ॥ 1-25-43
सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ।
ततस्तं मूर्ध्न्युपाघ्राय सोमो धाता प्रजापतिः ॥ 1-25-44
बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।
प्रतिकूलं च गगने समभ्युत्थिष्ठते बुधः ॥ 1-25-45
उत्पादयामास ततः पुत्रं वै राजपुत्रिका ।
तस्यापत्यं महाराजो बभूवैलः पुरूरवाः ॥ 1-25-46
ऊर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।
प्रसह्य धर्षितस्तत्र सोमो वै राजयक्ष्मणा ॥ 1-25-47
ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।
जगाम शरणार्थाय पितरं सोऽत्रिमेव तु ॥ 1-25-48
तस्य तत्तापशमनं चकारात्रिर्महातपाः ।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वतः ॥ 1-25-49
एवं सोमस्य वै जन्म कीर्तितं कीर्तिवर्धनम् ।
वंशमस्य महाराज कीर्त्यमानं च मे शृणु ॥ 1-25-50
धन्यमारोग्यमायुष्यं पुण्यं संकल्पसाधनम् ।
सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ 1-25-51

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि सोमोत्पत्तिकथने
पञ्चविंशोऽध्यायः