## Harivamsa Mahapuranam - Part 1 - Harivamsa Parva Chapter 25 - Somotpattivarnanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, May 22, 2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- पञ्चविंशोऽध्यायः सोमोत्पत्तिवर्णनम् वैशम्पायन उवाच पिता सोमस्य वै राजञ्जज्ञेऽत्रिर्भगवानृषिः । ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः ॥ 1-25-1 तत्रात्रिः सर्वभूतानां तस्थौ स्वतनयैर्युतः । कर्मणा मनसा वाचा शुभान्येव चचार सः ॥ 1-25-2 अहिंस्रः सर्वभूतेषु धर्मात्मा संशितव्रतः । काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः ॥ 1-25-3 अनुत्तरं नाम तपो येन तप्तं महत्पुरा । त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ 1-25-4 तत्रोर्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य ह । सोमत्वं तनुरापेदे महासत्त्वस्य भारत ॥ 1-25-5 ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः । नेत्राभ्यां वारि सुस्राव दशधा द्योतयद्दिशः ॥ 1-25-6 तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा । समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ 1-25-7 स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः । पपात भासयँल्लोकाञ्छीतांशुः सर्वभावनः ॥ 1-25-8 यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः । ततस्ताभिः सहैवाशु निपपात वसुन्धराम् ॥ 1-25-9 पतितं सोममालोक्य ब्रह्मा लोकपितामहः । रथमारोपयामास लोकानां हितकाम्यया ॥ 1-25-10 स हि वेदमयस्तात धर्मात्मा सत्यसंग्रहः । युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ॥ 1-25-11 तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि । तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः ॥ 1-25-12 तथैवाङ्गिरसस्तत्र भृगुरेवात्मजैः सह । ऋग्भिर्यजुर्भिर्बहुलैरथर्वाङ्गिरसैरपि ॥ 1-25-13 तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः । आप्यायमानं लोकांस्त्रीन्भासयामास सर्वशः ॥ 1-25-14 स तेन रथमुख्येन सागरान्तां वसुन्धराम् । त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणम् ॥ 1-25-15 तस्य यच्च्यावितं तेजः पृथिवीमन्वपद्यत । ओषध्यस्ताः समुद्भूतास्तेजसा प्रज्वलन्त्युत ॥ 1-25-16 ताभिर्धार्यास्त्रयो लोकाः प्रजाश्चैव चतुर्विधाः । पोष्टा हि भगवान्सोमो जगतो जगतीपते ॥ 1-25-17 स लब्धतेजा भगवान्संस्तवैस्तैश्च कर्मभिः । तपस्तेपे महाभाग पद्मानां दशतीर्दश ॥ 1-25-18 हिरण्यवर्णां या देव्यो धारयन्त्यात्मना जगत् । निधिस्तासामभूद्देवः प्रख्यातः स्वेन कर्मणा ॥ 1-25-19 ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः । बीजौषधीनां विप्राणामपां च जनमेजय ॥ 1-25-20 सोऽभिषिक्तो महाराज राजराज्येन राजराट् । लोकांस्त्रीन्भासयामास स्वभासा भास्वतां वरः ॥ 1-25-21 सप्तविंशतिमिन्दोस्तु दाक्षायण्यो महाव्रताः । ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥ 1-25-22 स तत्प्राप्य महद्राज्यं सोमः सोमवतां वरः । समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ 1-25-23 होताऽस्य भगवानत्रिरध्वर्युर्भगवान्भृगुः । हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ॥ 1-25-24 सदस्यस्तत्र भगवान्हरिर्नारायणः स्वयम् । सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ 1-25-25 दक्षिणामददात्सोमस्त्रीँल्लोकानिति नः श्रुतम् । तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भारत ॥ 1-25-26 तं सिनिश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः कीर्तिर्धृतिश्च lakSmIshcha नव देव्यः सिषेविरे ॥ 1-25-27 प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः । विरराजाधिराजेन्द्रो दशधा भासयन्दिशः ॥ 1-25-28 तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यं मुनिसत्कृतम् । विबभ्राम मतिस्तात विनयादनयाऽऽहता ॥ 1-25-29 बृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् । जहार तरसा सर्वानवमत्याङ्गिरःसुतान् ॥ 1-25-30 स याच्यमानो देवैश्च यथा देवर्षिभिः सह । नैव व्यसर्जयत्तारां तस्मा आङ्गिरसे तदा । स संरब्धस्ततस्तस्मिन्देवाचार्यो बृहस्पतिः ॥ 1-25-31 उशना तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा । स हि शिष्यो महातेजाः पितुः पूर्वो बृहस्पतेः ॥ 1-25-32 तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः । पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवं धनुः ॥ 1-25-33 तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना । उद्दिश्य दैत्यानुत्सृष्टं येनैषां नाशितं यशः ॥ 1-25-34 तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् । देवानां दानवानां च लोकक्षयकरं महत् ॥ 1-25-35 तत्र शिष्टास्तु ये देवास्तुषिताश्चैव भारत । ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ 1-25-36 ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् । ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ 1-25-37 तामन्तःप्रसवां दृष्ट्वा तारां प्राह बृहस्पतिः। मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥ 1-25-38 अयोनावुत्सृजत्तं सा कुमारं दस्युहन्तमम् । इषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम् ॥ 1-25-39 जातमात्रः स भगवान्देवानामक्षिपद्वपुः । ततः संशयमापन्ना इमामकथयन्सुराः ॥ 1-25-40 सत्यं ब्रुहि सुतः कस्य सोमस्याथ बृहस्पतेः । पृच्छ्यमाना यदा देवैर्नाह सा साध्वसाधु वा ॥ 1-25-41 तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः । तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ॥ 1-25-42 तदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् । सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ॥ 1-25-43 सोमस्येति महात्मानं कुमारं दस्युहन्तमम् । ततस्तं मूर्ध्न्युपाघ्राय सोमो धाता प्रजापतिः ॥ 1-25-44 बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः । प्रतिकूलं च गगने समभ्युत्थिष्ठते बुधः ॥ 1-25-45 उत्पादयामास ततः पुत्रं वै राजपुत्रिका । तस्यापत्यं महाराजो बभूवैलः पुरूरवाः ॥ 1-25-46 ऊर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः । प्रसह्य धर्षितस्तत्र सोमो वै राजयक्ष्मणा ॥ 1-25-47 ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः । जगाम शरणार्थाय पितरं सोऽत्रिमेव तु ॥ 1-25-48 तस्य तत्तापशमनं चकारात्रिर्महातपाः । स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वतः ॥ 1-25-49 एवं सोमस्य वै जन्म कीर्तितं कीर्तिवर्धनम् । वंशमस्य महाराज कीर्त्यमानं च मे शृणु ॥ 1-25-50 धन्यमारोग्यमायुष्यं पुण्यं संकल्पसाधनम् । सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ 1-25-51 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि सोमोत्पत्तिकथने पञ्चविंशोऽध्यायः