## Harivamsa Mahapuranam  -  Part  1  -  Harivamsa Parva
 Chapter 26    Ailotpattivarnanam 
 Itranslated and proofread by  K S Ramachandran
 ramachandran_ksr@yahoo.ca,  May  23,  2007
 Note :It should be baddhau in 1-15-(1) ##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------
 
 षड्विंशोऽध्यायः 
 ऐलोत्पत्तिः
 
 वैशम्पायन उवाच 
 बुधस्य तु महाराज विद्वान्पुत्रः पुरूरवाः ।
 तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ 1-26-1
 ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।
 अहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ 1-26-2
 सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः ।
 अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ 1-26-3
 तं ब्रह्मवादिनं क्षान्तं  धर्मज्ञं सत्यवादिनम्।
 उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ 1-26-4
 तया सहावसद्राजा वर्षाणि दश पञ्च च ।
 पञ्च षट्सप्त चाष्टौ च दश चाष्टौ च भारत ॥ 1-26-5
 वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
 अलकायां विशालायां नन्दने च वनोत्तमे ॥ 1-26-6
 उत्तरान्स कुरून्प्राप्य मनोरथफलद्रुमान् ।
 गन्धमादनपादेषु मेरुपृष्ठे तथोत्तरे ॥ 1-26-7
 एतेषु वनमुख्येषु सुरैराचरितेषु च ।
 उर्वश्या सहितो राजा रेमे परमया मुदा ॥ 1-26-8
 देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।
 राज्यं च कारयामास प्रयागे पृथिवीपतिः ॥ 1-26-9
 तस्य पुत्रा बभूवुस्ते सप्त देवसुतोपमाः ।
 दिवि जाता महात्मान आयुर्धीमानमावसुः ॥ 1-26-10
 विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
 दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ॥ 1-26-11
 
 जनमेजय उवाच 
 
 गान्धर्वी चोर्वशी देवी राजानं मानुषं कथम् ।
 देवानुत्सृज्य संप्राप्ता तन्नो ब्रूहि बहुश्रुत ॥ 1-26-12
 
 वैशम्पायन उवाच 
 
 ब्रह्मशापाभिभूता सा मानुषं समपद्यत ।
 ऐलं तु सा वरारोहा समयात्समुपस्थिता ॥ 1-26-13
 आत्मनः शापमोक्षार्थं समयं सा चकार ह ।
 अनग्नदर्शनं चैव सकामायां च मैथुनम् ॥ 1-26-14
 द्वौ मेषौ शयनाभ्याशे सदा बद्धौ च तिष्ठतः ।
 घृतमात्रो तथाऽऽहारः कालमेकं तु पार्थिव ॥ 1-26-15
 यद्येष समयो राजन्यावत्कालं च ते दृढः ।
 तावत्कालं तु वत्स्यामि  त्वत्तः समय एष नः ॥ 1-26-16
 तस्यास्तं समयं सर्वं स राजा समपालयत् ।
 एवं सा वसते तत्र पुरूरवसि भामिनी ॥ 1-26-17
 वर्षाण्येकोनषष्टिस्तु तत्सक्ता शापमोहिता ।
 उर्वश्यां मानुषस्थायां गन्धर्वाश्चिन्तयान्विताः ॥ 1-26-18
 
 गन्धर्वा ऊचुः 
 
 चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।
 समागच्छेत्पुनर्देवानुर्वशी स्वर्गभूषणम् ॥ 1-26-19
 ततो विश्वावसुर्नाम तत्राह वदतां वरः ।
 मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा ॥ 1-26-20  
 व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा ।
 तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः ॥ 1-26-21
 ससहायो गमिष्यामि युष्माकं कार्यसिद्धये ।
 एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥ 1-26-22
 निशायामथ चागम्य मेषमेकं जहार सः ।
 मातृवद्वर्तते सा तु मेषयोश्चारुहासिनी ॥ 1-26 23
 गन्धर्वागमनं श्रुत्वा शापान्तं च यशस्विनी ।
 राजानमब्रवित्तत्र पुत्रो मेऽह्रियतेति सा ॥ 1-26-24
 एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।
 नग्नां मां द्रक्ष्यते देवी समयो वितथो भवेत् ॥ 1-26-25
 ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः ।
 द्वितीये तु हृते मेषे  ऐलं देव्यब्रवीदिदम् ॥ 1-26-26
 पुत्रो मेऽपहृतो राजन्ननाथाया इव प्रभो ।
 एवमुक्तस्तथोत्थाय नग्नो राजा प्रधावितः ॥ 1-26-27
 मेषयोः पदमन्विच्छन्गन्धर्वैर्विद्युदप्यथ ।
 उत्पादिता सुमहती ययौ तद्भवनं महत् ॥ 1-26-28
 प्रकाशितं वै सहसा ततो नग्नमवैक्षत ।
 नग्नं दृष्ट्वा तिरोभूता साप्सरा कामरूपिणी ॥ 1-26-29
 उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतो गृहे ।
 अपश्यन्नुर्वशीं तत्र विललाप सुदुःखितः ॥ 1-26-30
 चचार पृथिवीं सर्वां मार्गमाण इतस्ततः ।
 अथापश्यत्स तां राजा कुरुक्षेत्रे महाबलः ॥ 1-26-31
 प्लक्षतीर्थे पुष्करिण्यां हैमवत्यां समाप्लुताम् ।
 क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ॥ 1-26-32
 तां क्रीडन्तीं ततो दृष्ट्वा विललाप स दुःखितः ।
 सा चापि तत्र तं दृष्ट्वा राजानमविदूरतः ॥ 1-26-33
 उर्वशी ताः सखीः प्राह स एष पुरुषोत्तमः ।
 यस्मिन्नहमवात्सं वै दर्शयामास तं नृपम् ॥ 1-26-34
 समाविग्नास्तु ताः सर्वाः पुनरेव नराधिप ।
 जाये ह तिष्ठ मनसा घोरे वचसि तिष्ठ ह ॥ 1-26-35
 एवमादीनि सूक्तानि परस्परमभाषत ।
 उर्वशी चाब्रवीदैलं सगर्भाहं त्वया प्रभो ॥ 1-26-36
 संवत्सरात्कुमारास्ते भविष्यन्ति न संशयः ।
 निशामेकां च नृपते निवत्स्यसि मया सह ॥ 1-26-37
 हृष्टो जगाम राजाथ स्वपुरं तु महायशाः ।
 गते संवत्सरे भूय उर्वशी पुनरागमत् ॥ 1-26-38
 उषितश्च तया सार्धमेकरात्रं महायशाः ।
 उर्वश्यथाब्रवीदैलं गन्धर्वा वरदास्तव ॥ 1-26-39
 तान्वृणीष्व महाराज ब्रूहि चैनांस्त्वमेव हि ।
 वृणीष्व समतां राजन्गन्धर्वाणां महात्मनाम् ॥ 1-26-40
  तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ।
  पूरयित्वाग्निना स्थालीं गन्धर्वाश्च तमब्रुवन् ॥ 1-26-41
  अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप ।
  तानादाय कुमारांस्तु नगरायोपचक्रमे ॥ 1-26-42
  निक्षिप्याग्निमरण्ये तु सपुत्रस्तु गृहं ययौ ।
  स त्रेताग्निं तु नापश्यदश्वत्थं तत्र दृष्टवान् ॥ 1-26-43
  शमीजातं तु तं दृष्ट्वा अश्वत्थं विस्मितस्तदा ।
  गन्धर्वेभ्यस्तदाशंसदग्निनाशं ततस्तु सः ॥ 1-26-44
  श्रुत्वा तमर्थमखिलमरणीं तु समादिशत् ।
  अश्वत्थादरणीं कृत्वा मथित्वाग्निं यथाविधि ॥ 1-26-45
  मथित्वाग्निं त्रिधा कृत्वा अयजत्स नराधिपः ।
  इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ॥ 1-26-46
  गन्धर्वेभ्यो  वरं लब्ध्वा त्रेताग्निं समकारयत् ।
  एकोऽग्निः पूर्वमेवासीदैलस्त्रेतामकारयत् ॥ 1-26-47
  एवंप्रभावो राजासीदैलस्तु नरसत्तम ।
  देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ॥ 1-26-48 
  राज्यं स कारयामास प्रयागे पृथिवीपतिः ।
  उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ 1-26-49
  
  इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि 
  ऐलोत्पत्तिर्नाम षड्विंशोऽध्यायः