## Harivamsa Mahapuranam - Part 1 - Harivamsa Parva Chapter 26 Ailotpattivarnanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, May 23, 2007 Note :It should be baddhau in 1-15-(1) ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- षड्विंशोऽध्यायः ऐलोत्पत्तिः वैशम्पायन उवाच बुधस्य तु महाराज विद्वान्पुत्रः पुरूरवाः । तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ 1-26-1 ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः । अहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ 1-26-2 सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः । अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ 1-26-3 तं ब्रह्मवादिनं क्षान्तं धर्मज्ञं सत्यवादिनम्। उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ 1-26-4 तया सहावसद्राजा वर्षाणि दश पञ्च च । पञ्च षट्सप्त चाष्टौ च दश चाष्टौ च भारत ॥ 1-26-5 वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । अलकायां विशालायां नन्दने च वनोत्तमे ॥ 1-26-6 उत्तरान्स कुरून्प्राप्य मनोरथफलद्रुमान् । गन्धमादनपादेषु मेरुपृष्ठे तथोत्तरे ॥ 1-26-7 एतेषु वनमुख्येषु सुरैराचरितेषु च । उर्वश्या सहितो राजा रेमे परमया मुदा ॥ 1-26-8 देशे पुण्यतमे चैव महर्षिभिरभिष्टुते । राज्यं च कारयामास प्रयागे पृथिवीपतिः ॥ 1-26-9 तस्य पुत्रा बभूवुस्ते सप्त देवसुतोपमाः । दिवि जाता महात्मान आयुर्धीमानमावसुः ॥ 1-26-10 विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः । दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ॥ 1-26-11 जनमेजय उवाच गान्धर्वी चोर्वशी देवी राजानं मानुषं कथम् । देवानुत्सृज्य संप्राप्ता तन्नो ब्रूहि बहुश्रुत ॥ 1-26-12 वैशम्पायन उवाच ब्रह्मशापाभिभूता सा मानुषं समपद्यत । ऐलं तु सा वरारोहा समयात्समुपस्थिता ॥ 1-26-13 आत्मनः शापमोक्षार्थं समयं सा चकार ह । अनग्नदर्शनं चैव सकामायां च मैथुनम् ॥ 1-26-14 द्वौ मेषौ शयनाभ्याशे सदा बद्धौ च तिष्ठतः । घृतमात्रो तथाऽऽहारः कालमेकं तु पार्थिव ॥ 1-26-15 यद्येष समयो राजन्यावत्कालं च ते दृढः । तावत्कालं तु वत्स्यामि त्वत्तः समय एष नः ॥ 1-26-16 तस्यास्तं समयं सर्वं स राजा समपालयत् । एवं सा वसते तत्र पुरूरवसि भामिनी ॥ 1-26-17 वर्षाण्येकोनषष्टिस्तु तत्सक्ता शापमोहिता । उर्वश्यां मानुषस्थायां गन्धर्वाश्चिन्तयान्विताः ॥ 1-26-18 गन्धर्वा ऊचुः चिन्तयध्वं महाभागा यथा सा तु वराङ्गना । समागच्छेत्पुनर्देवानुर्वशी स्वर्गभूषणम् ॥ 1-26-19 ततो विश्वावसुर्नाम तत्राह वदतां वरः । मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा ॥ 1-26-20 व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा । तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः ॥ 1-26-21 ससहायो गमिष्यामि युष्माकं कार्यसिद्धये । एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥ 1-26-22 निशायामथ चागम्य मेषमेकं जहार सः । मातृवद्वर्तते सा तु मेषयोश्चारुहासिनी ॥ 1-26 23 गन्धर्वागमनं श्रुत्वा शापान्तं च यशस्विनी । राजानमब्रवित्तत्र पुत्रो मेऽह्रियतेति सा ॥ 1-26-24 एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत । नग्नां मां द्रक्ष्यते देवी समयो वितथो भवेत् ॥ 1-26-25 ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः । द्वितीये तु हृते मेषे ऐलं देव्यब्रवीदिदम् ॥ 1-26-26 पुत्रो मेऽपहृतो राजन्ननाथाया इव प्रभो । एवमुक्तस्तथोत्थाय नग्नो राजा प्रधावितः ॥ 1-26-27 मेषयोः पदमन्विच्छन्गन्धर्वैर्विद्युदप्यथ । उत्पादिता सुमहती ययौ तद्भवनं महत् ॥ 1-26-28 प्रकाशितं वै सहसा ततो नग्नमवैक्षत । नग्नं दृष्ट्वा तिरोभूता साप्सरा कामरूपिणी ॥ 1-26-29 उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतो गृहे । अपश्यन्नुर्वशीं तत्र विललाप सुदुःखितः ॥ 1-26-30 चचार पृथिवीं सर्वां मार्गमाण इतस्ततः । अथापश्यत्स तां राजा कुरुक्षेत्रे महाबलः ॥ 1-26-31 प्लक्षतीर्थे पुष्करिण्यां हैमवत्यां समाप्लुताम् । क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ॥ 1-26-32 तां क्रीडन्तीं ततो दृष्ट्वा विललाप स दुःखितः । सा चापि तत्र तं दृष्ट्वा राजानमविदूरतः ॥ 1-26-33 उर्वशी ताः सखीः प्राह स एष पुरुषोत्तमः । यस्मिन्नहमवात्सं वै दर्शयामास तं नृपम् ॥ 1-26-34 समाविग्नास्तु ताः सर्वाः पुनरेव नराधिप । जाये ह तिष्ठ मनसा घोरे वचसि तिष्ठ ह ॥ 1-26-35 एवमादीनि सूक्तानि परस्परमभाषत । उर्वशी चाब्रवीदैलं सगर्भाहं त्वया प्रभो ॥ 1-26-36 संवत्सरात्कुमारास्ते भविष्यन्ति न संशयः । निशामेकां च नृपते निवत्स्यसि मया सह ॥ 1-26-37 हृष्टो जगाम राजाथ स्वपुरं तु महायशाः । गते संवत्सरे भूय उर्वशी पुनरागमत् ॥ 1-26-38 उषितश्च तया सार्धमेकरात्रं महायशाः । उर्वश्यथाब्रवीदैलं गन्धर्वा वरदास्तव ॥ 1-26-39 तान्वृणीष्व महाराज ब्रूहि चैनांस्त्वमेव हि । वृणीष्व समतां राजन्गन्धर्वाणां महात्मनाम् ॥ 1-26-40 तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति । पूरयित्वाग्निना स्थालीं गन्धर्वाश्च तमब्रुवन् ॥ 1-26-41 अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप । तानादाय कुमारांस्तु नगरायोपचक्रमे ॥ 1-26-42 निक्षिप्याग्निमरण्ये तु सपुत्रस्तु गृहं ययौ । स त्रेताग्निं तु नापश्यदश्वत्थं तत्र दृष्टवान् ॥ 1-26-43 शमीजातं तु तं दृष्ट्वा अश्वत्थं विस्मितस्तदा । गन्धर्वेभ्यस्तदाशंसदग्निनाशं ततस्तु सः ॥ 1-26-44 श्रुत्वा तमर्थमखिलमरणीं तु समादिशत् । अश्वत्थादरणीं कृत्वा मथित्वाग्निं यथाविधि ॥ 1-26-45 मथित्वाग्निं त्रिधा कृत्वा अयजत्स नराधिपः । इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ॥ 1-26-46 गन्धर्वेभ्यो वरं लब्ध्वा त्रेताग्निं समकारयत् । एकोऽग्निः पूर्वमेवासीदैलस्त्रेतामकारयत् ॥ 1-26-47 एवंप्रभावो राजासीदैलस्तु नरसत्तम । देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ॥ 1-26-48 राज्यं स कारयामास प्रयागे पृथिवीपतिः । उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ 1-26-49 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि ऐलोत्पत्तिर्नाम षड्विंशोऽध्यायः