## Harivamsha Mahapuranam  Part 1  -   Harivamsha Parva
Chapter  27   amAvasuvaMshakIrtanam
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca>,   May  17,   2007
Note: Two pages are missing from Ch edn.
Verses 1-23-12  to  End of the chapter have been
taken from Gita Press edn  ##
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------

   सप्तविंशोऽध्यायः
   अमावसुवंशकीर्तनम् 
   
   वैशंपायन उवाच 
   
   ऐलपुत्रा बभूवुस्ते सर्वे देवसुतोपमाः ।
   दिवि जाता महात्मान आयुर्धीमानमावसुः ॥ 1-27-1
   विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
   धृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ।
   अमावसोश्च दायादो भीमो राजाथ नग्नजित् ॥ 1-27-2
   श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ।
   विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥ 1-27-3
   सौहोत्रिरभवज्जह्नुः केशिन्या गर्भसंभवः ।
   आजह्रे यो महत्सत्रं सर्वमेधमहामखम् ॥ 1-27-4
   पतिलोभेन यं गङ्गा पतित्वेऽभिससार ह ।
   नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः ।
   स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ 1-27-5
   सौहित्रिरब्रवीद्गङ्गां क्रुद्धो भरतसत्तम ॥ 1-27-6
   एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ।
   अस्य गङ्गेऽवलेपस्य सद्यः फ्लमवाप्नुहि ॥ 1-27-7
   राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा महर्षयः ।
   उपनिन्युर्महाभागां duhitR^tvena जाह्नवीम् ॥ 1-27-8
   युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ।
   युअवनाश्वस्य शापेन गङ्गाऽर्धेन विनिर्ममे ॥ 1-27-9
   कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ।
   जह्नस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् ।
   कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ 1-27-10
   अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
   बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ॥ 1-27-11
   कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः ।
   कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ 1-27-12
   पह्लवैः सह संवृद्धिं राजा वनचरैस्तदा ।
   कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम् ।
   लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ॥ 1-27-13
   पूर्णे वर्षसहस्रे वै तं तु शक्रो ह्यपश्यत 
   अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ॥ 1-27-14
   समर्थः पुत्रजनने स्वमेवांशमवासयत् ।
   पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ॥ 1-27-15
   स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् ।
   पौरुकुत्स्यभवद्भार्या गाधिस्तस्यामजायत ॥ 1-27-16
   गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ।
   तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः ॥ 1-27-17
   तस्याः प्रीतोऽभवद्भर्ता भार्गवो भृगुननदनः ।
   पुत्रार्थं कारयामास चरुं गाधेस्तथैव च ॥ 1-27-18
   उवाचाहूय तां भर्ता ऋचीको भार्गवस्तदा ।
   उपयोज्यश्चरुरयं त्वया मात्रा त्वयं तव ॥ 1-27-19
   तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ।
   अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ 1-27-20
   तवापि पुत्रं कल्याणि धृतिमन्तं तपोनिधिम् ।
   शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ 1-27-21
   एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ।
   तपस्याभिरतो नित्यमरण्यं प्रविवेश ह ॥ 1-27-22
   गाधिः सदारस्तु तदा ऋचीकावासमभ्यगात् ।
   तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं जनेश्वरः ॥ 1-27-23
   चरुद्वयं गृहीत्वा तदृषेः सत्यवती तदा ।
   चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् ॥ 1-27-24
   माता व्यत्यस्य दैवेन दुहित्रे स्वं चरुं ददौ ।
   तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ॥ 1-27-25
   अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा 
   धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥ 1-27-26
   तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च ।
   तामब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ॥ 1-27-27
   मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ।
   जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ॥ 1-27-28
   भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ।
   विश्वं हि ब्रह्मतपसा मया तस्मिन्समर्पितम् ॥ 1-27-29
   एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।
   प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् ।
   ब्राह्मणापसदस्तत्र इत्युक्तो मुनिरब्रवीत् ॥ 1-27-30
   नैष संकल्पितः कामो मया भद्रे तथास्त्विति ।
   उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ।
   पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदं ॥ 1-27-31
   इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ।
   शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि ॥ 1-27-32
   काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ।
   यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम ॥ 1-27-33 
   ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ।
   भद्रे नास्ति विशेषो मे पौत्रे च वरवणिनि।
   त्वया यथोक्तं वचनं तथा भद्रं भविष्यति ॥ 1-27-34
   ततः सत्यवती पुत्रं जनयामास भार्गवम् ।
   तपस्याभिरतं दान्तं जमदग्निं शमात्मकम् ॥ 1-27-35
   भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।
   यजनाद्वैष्णवेऽथांशे जमदग्निरजायत ॥ 1-27-36
   सा हि सत्यवती पुण्या सत्यधर्मपरायणा ।
   कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥ 1-27-37
   इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ।
   तस्य कन्या महाभागा कामली नाम रेणुका ॥ 1-27-38              
   रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ।
   आर्चिको जनयामास जामदग्न्यं सुदारुणम् ॥ 1-27-39
   सर्वविद्यानुगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
   रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ 1-27-40
   और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ।
   जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ॥ 1-27-41
   मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः ।
   विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ॥ 1-27-42
   जनयामास पुत्रं तु तपोविद्याशमात्मकम् ।
   प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः ॥ 1-27-43
   विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
   जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः ॥ 1-27-44
   विश्वामित्रस्य च सुता देवरातादयः स्मृताः ।
   प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥ 1-27-45
   देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ।
   शालावत्यां हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान् ॥ 1-27-46
   सांकृतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः ।
   मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः ॥ 1-27-47
   कच्छपो हारितश्चैव विश्वामित्रस्य वै सुताः ।
   तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ॥ 1-27-48
   पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ।
   पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः ॥ 1-27-49
   लोहिता यमदूताश्च तथा कारीषवः स्मृताः ।
   सौश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः ॥ 1-27-50
   देवला रेणवश्चैव याज्ञ्यवल्क्याघमर्षणाः ।
   औदुंबरा ह्यभिष्णातास्तारकायनचुञ्चुलाः ॥ 1-27-51
   शालावत्या हिरण्याक्षाः सांकृत्या गालवास्तथा ।
   बादरायणिनश्चान्ये विश्वामित्रस्य धीमतः ॥ 1-27-52
   ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः ।
   पौरवस्य महाराज ब्रह्मर्षिः कौशिकस्य च ।
   संबन्धोऽप्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥ 1-27-53
   विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः ।
   भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ 1-27-54
   विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽभवत्किल ।
   हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ 1-27-55
   देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः ।
   देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥ 1-27-56
   देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।
   दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः ॥ 1-27-57
   अष्टकस्य सुतो लौहिः प्रोक्तो जह्रुगणो मया ।
   अथ ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ 1-27-58
    
    इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
अमावसुवंशकीर्तनं नाम सप्तविंशोऽध्यायः