## Harivamsha Mahapuranam Part 1 - Harivamsha Parva Chapter 27 amAvasuvaMshakIrtanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca>, May 17, 2007 Note: Two pages are missing from Ch edn. Verses 1-23-12 to End of the chapter have been taken from Gita Press edn ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- सप्तविंशोऽध्यायः अमावसुवंशकीर्तनम् वैशंपायन उवाच ऐलपुत्रा बभूवुस्ते सर्वे देवसुतोपमाः । दिवि जाता महात्मान आयुर्धीमानमावसुः ॥ 1-27-1 विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः । धृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः । अमावसोश्च दायादो भीमो राजाथ नग्नजित् ॥ 1-27-2 श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः । विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥ 1-27-3 सौहोत्रिरभवज्जह्नुः केशिन्या गर्भसंभवः । आजह्रे यो महत्सत्रं सर्वमेधमहामखम् ॥ 1-27-4 पतिलोभेन यं गङ्गा पतित्वेऽभिससार ह । नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः । स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ 1-27-5 सौहित्रिरब्रवीद्गङ्गां क्रुद्धो भरतसत्तम ॥ 1-27-6 एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् । अस्य गङ्गेऽवलेपस्य सद्यः फ्लमवाप्नुहि ॥ 1-27-7 राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा महर्षयः । उपनिन्युर्महाभागां duhitR^tvena जाह्नवीम् ॥ 1-27-8 युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् । युअवनाश्वस्य शापेन गङ्गाऽर्धेन विनिर्ममे ॥ 1-27-9 कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् । जह्नस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् । कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ 1-27-10 अजकस्य तु दायादो बलाकाश्वो महीपतिः । बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ॥ 1-27-11 कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः । कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ 1-27-12 पह्लवैः सह संवृद्धिं राजा वनचरैस्तदा । कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम् । लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ॥ 1-27-13 पूर्णे वर्षसहस्रे वै तं तु शक्रो ह्यपश्यत अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ॥ 1-27-14 समर्थः पुत्रजनने स्वमेवांशमवासयत् । पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ॥ 1-27-15 स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् । पौरुकुत्स्यभवद्भार्या गाधिस्तस्यामजायत ॥ 1-27-16 गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा । तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः ॥ 1-27-17 तस्याः प्रीतोऽभवद्भर्ता भार्गवो भृगुननदनः । पुत्रार्थं कारयामास चरुं गाधेस्तथैव च ॥ 1-27-18 उवाचाहूय तां भर्ता ऋचीको भार्गवस्तदा । उपयोज्यश्चरुरयं त्वया मात्रा त्वयं तव ॥ 1-27-19 तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः । अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ 1-27-20 तवापि पुत्रं कल्याणि धृतिमन्तं तपोनिधिम् । शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ 1-27-21 एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः । तपस्याभिरतो नित्यमरण्यं प्रविवेश ह ॥ 1-27-22 गाधिः सदारस्तु तदा ऋचीकावासमभ्यगात् । तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं जनेश्वरः ॥ 1-27-23 चरुद्वयं गृहीत्वा तदृषेः सत्यवती तदा । चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् ॥ 1-27-24 माता व्यत्यस्य दैवेन दुहित्रे स्वं चरुं ददौ । तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ॥ 1-27-25 अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥ 1-27-26 तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च । तामब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ॥ 1-27-27 मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना । जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ॥ 1-27-28 भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः । विश्वं हि ब्रह्मतपसा मया तस्मिन्समर्पितम् ॥ 1-27-29 एवमुक्ता महाभागा भर्त्रा सत्यवती तदा । प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् । ब्राह्मणापसदस्तत्र इत्युक्तो मुनिरब्रवीत् ॥ 1-27-30 नैष संकल्पितः कामो मया भद्रे तथास्त्विति । उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् । पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदं ॥ 1-27-31 इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम् । शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि ॥ 1-27-32 काममेवंविधः पौत्रो मम स्यात्तव च प्रभो । यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम ॥ 1-27-33 ततः प्रसादमकरोत्स तस्यास्तपसो बलात् । भद्रे नास्ति विशेषो मे पौत्रे च वरवणिनि। त्वया यथोक्तं वचनं तथा भद्रं भविष्यति ॥ 1-27-34 ततः सत्यवती पुत्रं जनयामास भार्गवम् । तपस्याभिरतं दान्तं जमदग्निं शमात्मकम् ॥ 1-27-35 भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा । यजनाद्वैष्णवेऽथांशे जमदग्निरजायत ॥ 1-27-36 सा हि सत्यवती पुण्या सत्यधर्मपरायणा । कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥ 1-27-37 इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः । तस्य कन्या महाभागा कामली नाम रेणुका ॥ 1-27-38 रेणुकायां तु कामल्यां तपोविद्यासमन्वितः । आर्चिको जनयामास जामदग्न्यं सुदारुणम् ॥ 1-27-39 सर्वविद्यानुगं श्रेष्ठं धनुर्वेदस्य पारगम् । रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ 1-27-40 और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः । जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ॥ 1-27-41 मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः । विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ॥ 1-27-42 जनयामास पुत्रं तु तपोविद्याशमात्मकम् । प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः ॥ 1-27-43 विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः । जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः ॥ 1-27-44 विश्वामित्रस्य च सुता देवरातादयः स्मृताः । प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥ 1-27-45 देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः । शालावत्यां हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान् ॥ 1-27-46 सांकृतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः । मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः ॥ 1-27-47 कच्छपो हारितश्चैव विश्वामित्रस्य वै सुताः । तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ॥ 1-27-48 पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च । पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः ॥ 1-27-49 लोहिता यमदूताश्च तथा कारीषवः स्मृताः । सौश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः ॥ 1-27-50 देवला रेणवश्चैव याज्ञ्यवल्क्याघमर्षणाः । औदुंबरा ह्यभिष्णातास्तारकायनचुञ्चुलाः ॥ 1-27-51 शालावत्या हिरण्याक्षाः सांकृत्या गालवास्तथा । बादरायणिनश्चान्ये विश्वामित्रस्य धीमतः ॥ 1-27-52 ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः । पौरवस्य महाराज ब्रह्मर्षिः कौशिकस्य च । संबन्धोऽप्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥ 1-27-53 विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः । भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ 1-27-54 विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽभवत्किल । हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ 1-27-55 देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः । देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥ 1-27-56 देवरातादयः सप्त विश्वामित्रस्य वै सुताः । दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः ॥ 1-27-57 अष्टकस्य सुतो लौहिः प्रोक्तो जह्रुगणो मया । अथ ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ 1-27-58 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि अमावसुवंशकीर्तनं नाम सप्तविंशोऽध्यायः