## Harivamsha Mahapuranam - Part 1 - Harivamsha Parva Chapter 28 - Ayuvamsha Kathanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, June 6, 2007 Note. Verse 30. the philosophy propagated by Brihaspati must be nAstivAda, it cannot be nAsti vAda.## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- अष्टाविंशोऽध्यायः आयुवंशकथनम् वैशंपायन उवाच आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः । स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप ॥ 1-28-1 नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् । रम्भोरजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ 1-28-2 रजिः पुत्रशतानीह जनयामास पञ्च वै । राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ 1-28-3 यत्र देवासुरे युद्धे समुत्पन्ने सुदारुणे । देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ 1-28-4 आवयोर्भगवन्युद्धे को विजेता भविष्यति । ब्रूहि नः सर्वभूतेश श्रोतुमिच्छामि ते वचः ॥ 1-28-5 ब्रह्मोवाच येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः । योत्स्यते ते जयिष्यन्ति त्रीँल्लोकान्नात्र संशयः ॥ 1-28-6 यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः । यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ 1-28-7 ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये । अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभम् ॥ 1-28-8 स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत । राजा परमतेजस्वी सोमवंशप्रवर्धनः ॥ 1-28-9 ते हृष्टमनसः सर्वे रजिं देवाश्च दानवाः । ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ 1-28-10 अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः । स्वार्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ 1-28-11 रजिरुवाच यदि दैत्यगणान्सर्वाञ्जित्वा शक्रपुरोगमाः । इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ 1-28-12 देवाः प्रथमतो भूयः प्रत्यूचुर्हृष्टमानसाः । एवं यथेष्टं नृपते कामः संपद्यतां तव ॥ 1-28-13 श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तत्दा । पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ॥ 1-28-14 दानवा दर्पपूर्णास्तु स्वार्थमेवानुगम्य ह । प्रत्यूचुस्ते नृपवरं साभिमानमिदं वचः ॥ 1-28-15 अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे । अस्मिंस्तु समये राजंस्तिष्ठेथा राजसत्तम ॥ 1-28-16 स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः । भविष्यसीन्द्रो जित्वैवं देवैरुक्तस्तु पार्थिवः । जघान दानवान्सर्वान्ये वध्या वज्रपाणिनः ॥ 1-28-17 स विप्रनष्टां देवानां परमश्रीः श्रियं वशी । निहत्य दानवान्सर्वानाजहार रजिः प्रभुः ॥ 1-28-18 ततो रजिं महावीर्यं देवैः सह शतक्रतुः । रजेः पुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचह्ः ॥ 1-28-19 इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः । यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः ॥ 1-28-20 स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया । तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् ॥ 1-28-21 तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ । दायाद्यमिन्द्रादाजह्रुराचारात्तनया रजेः ॥ 1-28-22 पञ्च पुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः । समाक्रमन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥ 1-28-23 ततो बहुतिथे काले समतीते महाबलः । हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ॥ 1-28-24 इन्द्र उवाच बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे । ब्रह्मर्षे येन तिष्ठेयं तेजसाऽऽप्यायितः सदा ॥ 1-28-25 ब्रह्मन्कृशोऽहं विमना हृतराज्यो हृताशनः । हतौजा दुर्बलो मूढो रजिपुत्रैः कृतः प्रभो ॥ 1-28-26 बृहस्पतिरुवाच यद्येवं चोदितः शक्र त्वयास्यां पूर्वमेव हि । नाभविष्यत्त्वत्प्रियार्थमकर्तव्यं ममानघ ॥ 1-28-27 प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः । यथा भागं च राज्यं च न चिरात्प्रतिलप्स्यसे ॥ 1-28-28 तथा तात करिष्यामि मा भूत्ते विक्लवं मनः । ततः कर्म चकारास्य तेजसो वर्धनं तदा ॥ 1-28-29 तेषां च बुद्धिसंमोहमकरोद्द्विजसत्तमः । नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणम् परम् ॥ 1-28-30 परमं तर्कशास्त्राणामसतां तन्मनोऽनुगम् । न हि धर्मप्रधानानां रोचते तत्कथान्तरे ॥ 1-28-31 ते तद्बृहस्पतिकृतं शास्त्रं श्रुत्वाल्पचेतसः । पूर्वोक्तधर्मशास्त्राणामभवन्द्वेषिणः सदा ॥ 1-28-32 प्रवक्तुर्न्यायरहितं तन्मतं बहु मेनिरे । तेनाधर्मेण ते पापाः सर्व एव क्षयं गताः ॥ 1-28-33 त्रैलोक्यराज्यं शक्रस्तु प्राप्य दुष्प्रापमेव च । बृहस्पतिप्रसादाद्धि परां निर्वृतिमभ्ययात् ॥ 1-28-34 ते यदा तु सुसंमूढा रागोन्मत्ता विधर्मिणः । ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः ॥ 1-28-35 ततो लेभे सुरैश्वर्यमिन्द्रः स्थानं तथोत्तमम् । हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् ॥ 1-28-36 य इदं च्यावनं स्थानात्प्रतिष्ठां च शतक्रतोः । शृणुयाद्धारयेद्वापि न स दौरात्म्यमाप्नुयात् ॥ 1-28-37 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आयोर्वंशकीर्तनं नाम अष्टाविंशोऽध्यायः