## Harivamsha Mahapuranam -  Part 1 -  Harivamsha Parva
Chapter 28 -  Ayuvamsha Kathanam
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca,  June 6, 2007
Note.  Verse 30. the philosophy propagated by Brihaspati must be 
nAstivAda, it cannot be nAsti vAda.##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------


अष्टाविंशोऽध्यायः
आयुवंशकथनम्

वैशंपायन उवाच

आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः ।
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप ॥ 1-28-1
नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।
रम्भोरजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ 1-28-2
रजिः पुत्रशतानीह जनयामास पञ्च वै ।
राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ 1-28-3
यत्र देवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ 1-28-4
आवयोर्भगवन्युद्धे को विजेता भविष्यति ।
ब्रूहि नः सर्वभूतेश श्रोतुमिच्छामि ते वचः ॥ 1-28-5

ब्रह्मोवाच 

येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।
योत्स्यते ते जयिष्यन्ति त्रीँल्लोकान्नात्र संशयः ॥ 1-28-6
यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।
यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ 1-28-7
ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये ।
अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभम् ॥ 1-28-8
स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।
राजा परमतेजस्वी सोमवंशप्रवर्धनः ॥ 1-28-9
ते हृष्टमनसः सर्वे रजिं देवाश्च दानवाः ।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ 1-28-10
अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।
स्वार्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ 1-28-11

रजिरुवाच 

यदि दैत्यगणान्सर्वाञ्जित्वा शक्रपुरोगमाः ।
इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ 1-28-12
देवाः प्रथमतो भूयः प्रत्यूचुर्हृष्टमानसाः ।
एवं यथेष्टं नृपते कामः संपद्यतां तव ॥ 1-28-13
श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तत्दा ।
पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ॥ 1-28-14
दानवा दर्पपूर्णास्तु स्वार्थमेवानुगम्य ह ।
प्रत्यूचुस्ते नृपवरं साभिमानमिदं वचः ॥ 1-28-15
अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे ।
अस्मिंस्तु समये राजंस्तिष्ठेथा राजसत्तम ॥ 1-28-16
स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः ।
भविष्यसीन्द्रो जित्वैवं देवैरुक्तस्तु पार्थिवः ।
जघान दानवान्सर्वान्ये वध्या वज्रपाणिनः ॥ 1-28-17
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ।
निहत्य दानवान्सर्वानाजहार रजिः प्रभुः ॥ 1-28-18
ततो रजिं महावीर्यं देवैः सह शतक्रतुः ।
रजेः पुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचह्ः ॥ 1-28-19
इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ।
यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः ॥ 1-28-20
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ।
तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् ॥ 1-28-21
तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ ।
दायाद्यमिन्द्रादाजह्रुराचारात्तनया रजेः ॥ 1-28-22
पञ्च पुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ।
समाक्रमन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥ 1-28-23
ततो बहुतिथे काले समतीते महाबलः ।
हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ॥ 1-28-24

इन्द्र उवाच 

बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं तेजसाऽऽप्यायितः सदा ॥ 1-28-25
ब्रह्मन्कृशोऽहं विमना हृतराज्यो हृताशनः ।
हतौजा दुर्बलो मूढो रजिपुत्रैः कृतः प्रभो ॥ 1-28-26

बृहस्पतिरुवाच 

यद्येवं चोदितः शक्र त्वयास्यां पूर्वमेव हि ।
नाभविष्यत्त्वत्प्रियार्थमकर्तव्यं ममानघ ॥ 1-28-27
प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः ।
यथा  भागं च राज्यं च न चिरात्प्रतिलप्स्यसे ॥ 1-28-28 
तथा तात करिष्यामि मा भूत्ते विक्लवं मनः ।
ततः कर्म चकारास्य तेजसो वर्धनं तदा ॥ 1-28-29
तेषां च बुद्धिसंमोहमकरोद्द्विजसत्तमः ।
नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणम् परम् ॥ 1-28-30
परमं तर्कशास्त्राणामसतां तन्मनोऽनुगम् ।
न हि धर्मप्रधानानां रोचते तत्कथान्तरे ॥ 1-28-31
ते तद्बृहस्पतिकृतं शास्त्रं श्रुत्वाल्पचेतसः ।
पूर्वोक्तधर्मशास्त्राणामभवन्द्वेषिणः सदा ॥ 1-28-32
प्रवक्तुर्न्यायरहितं तन्मतं बहु मेनिरे ।
तेनाधर्मेण ते पापाः सर्व एव क्षयं गताः ॥ 1-28-33
त्रैलोक्यराज्यं शक्रस्तु प्राप्य दुष्प्रापमेव च ।
बृहस्पतिप्रसादाद्धि परां निर्वृतिमभ्ययात् ॥ 1-28-34
ते यदा तु सुसंमूढा रागोन्मत्ता विधर्मिणः ।
ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः ॥ 1-28-35
ततो लेभे सुरैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ।
हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् ॥ 1-28-36
य इदं च्यावनं स्थानात्प्रतिष्ठां च शतक्रतोः ।
शृणुयाद्धारयेद्वापि न स दौरात्म्यमाप्नुयात् ॥ 1-28-37

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आयोर्वंशकीर्तनं
नाम अष्टाविंशोऽध्यायः