## Harivamsha Mahapuranam - Harivamsha Parva Chapter 29 - Kashyapa varnanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, June 11, 2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- एकोनत्रिंशोऽध्यायः काश्यपवर्णनम् वैशंपायन उवाच रम्भोऽनपत्यस्तत्रासीद्वंशं वक्ष्याम्यनेनसः । अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ 1-29-1 प्रतिक्षत्रसुतश्चापि सृञ्जयो नाम विश्रुतः । सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ 1-29-2 विजयस्य कृतिः पुत्रस्तस्य हर्यश्वतः सुतः । हर्यश्वतसुतो राजा सहदेवः प्रतापवान् ॥ 1-29-3 सहदेवस्य धर्मात्मा नदीन इति विश्रुतः । नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः ॥ 1-29-4 संकृतेरपि धर्मात्मा क्षत्रधर्मा महायशाः । अनेनसः समाख्याताः क्षत्रवृद्धस्य मे शृणु ॥ 1-29-5 क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः । सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ 1-29-6 काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः । पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ 1-29-7 ब्राह्मणाः क्षत्रियाश्चैवं वैश्याः शूद्रास्तथैव च । शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काशकः ॥ 1-29-8 काशस्य काशयो राजन्पुत्रो दीर्घतपास्तथा । धन्वस्तु दीर्घतपसो विद्वान्धन्वन्तरिस्ततः ॥ 1-29-9 तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः । पुनर्धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ॥ 1-29-10 जनमेजय उवाच कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् । एतद्वेदितुमिच्छामि तन्मे ब्रूहि यथातथम् ॥ 1-29-11 वैशंपायन उवाच धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ । जातः स हि समुद्रात्तु मथ्यमाने पुरामृते ॥ 1-29-12 उत्पन्नः कलशात्पूर्वं सर्वतश्च श्रिया वृतः । अभ्यसन्सिद्धिकार्ये हि विष्णुं दृष्ट्वा हि तस्थिवान् ॥ 1-29-13 अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः । अब्जः प्रोवाच विष्णुं वै तव पुत्रोऽस्मि वै प्रभो ॥ 1-29-14 विधत्स्व भागं स्थानं च मम लोके सुरेश्वर । एवमुक्तः स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः ॥ 1-29-15 कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा । देवेषु विनुयुक्तं हि विद्धि होत्रं महर्षिभिः ॥ 1-29-16 न शक्यमुपहोमा वै तुभ्यं कर्तुं कदाचन । अर्वाग्भूतोऽसि देवानां पुत्र त्वं तु न हीश्वरः ॥ 1-29-17 द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि । अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति ॥ 1-29-18 तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो । चरुमन्त्रैर्व्रतैर्जाप्यैर्यक्ष्यन्ति त्वां द्विजातयः ॥ 1-29-19 अष्टधा त्वं पुनश्चैवमायुर्वेदं विधास्यसि । अवश्यभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना ॥ 1-29-20 द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः । इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः ॥ 1-29-21 द्वितीये द्वापरं प्राप्ते सौनहोत्रिः स काशिराट् । पुत्रकामस्तपस्तेपे धिन्वन्दीर्घतपास्तदा ॥ 1-29-22 प्रपद्ये देवतां तां तु या मे पुत्रं प्रदास्यति । अब्जं देवं सुतार्थाय तदाऽऽराधितवान्नृपः ॥ 1-29-23 ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् । यदिच्छसि वरं ब्रूहि तत्ते दास्यामि सुव्रत ॥ 1-29-24 नृप उवाच भगवन्यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान्भव । तथेति समनुज्ञाय तत्रैवान्तरधीयत ॥ 1-29-25 तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । काशिराजो महाराज सर्वरोगप्रणाशनः ॥ 1-29-26 आयुर्वेदं भरद्वाजात्प्राप्येह भिष्जां क्रियाम् । तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ 1-29-27 धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः । अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ 1-29-28 सुतो भीमरथस्यापि दिवोदासः प्रजेश्वरः । दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् ॥ 1-29-29 एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप । शून्यां निवासयामास क्षेमको नाम राक्षसः ॥ 1-29-30 शप्ता हि सा मतिमता निकुंभेन महात्मना । शून्या वर्षसहस्रं वै भवित्री नात्र संशयः ॥ 1-29-31 तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः । विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ 1-29-32 भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसीत्यभूत् । भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ 1-29-33 हत्वा निवेशयामास दिवोदासो नरर्षभः । भद्रश्रेण्यस्य तद्राज्यं हृतं तेन बलीयसा ॥ 1-29-34 जनमेजय उवाच वाराणसीं निकुम्भस्तु किमर्थं शप्तवान्प्रभुः । निकुम्भकश्च धर्मात्मा siddhikSetraM शशाप यः ॥ 1-29-35 वैशंपायन उवाच दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः । वसति स्म महातेजाः स्फीतायां तु नराधिपः ॥ 1-29-36 एतस्मिन्नेव काले तु कृतदारो महेश्वरः । देव्याः स प्रियकामस्तु न्यवसच्छ्वशुरान्तिके ॥ 1-29-37 देवाज्ञया पार्षदा ये त्वधिरूपास्तपोधनाः । पूर्वोक्तैरुपदेशैश्च तोषयन्ति स्म पार्वतीम् ॥ 1-29-38 हृष्यते वै महादेवी मेना नैव प्रहृष्यति । जुगुप्सत्यसकृत्तां वै देवीं देवं तथैव सा ॥ 1-29-39 सपार्षदस्त्वनाचारस्तव भर्ता महेश्वरः । दरिद्रः सर्वदैवासौ शीलं तस्य न वर्तते ॥ 1-29-40 मात्रा तथोक्ता वरदा स्त्रीस्वभावाच्च चुक्रुधे । स्मितं कृत्वा च वरदा भवपार्श्वमथागमत् ॥ 1-29-41 विवर्णवदना देवी महादेवमभाषत । नेह वत्स्याम्यहं देव नय मां स्वं निकेतनम् ॥ 1-29-42 तथा कर्तुं महादेवः सर्वलोकानवैक्षत । वासार्थं रोचयामास पृथिव्यां कुरुनन्दन ॥ 1-29-43 वाराणसी महातेजाः siddhikSetraM महेश्वरः । दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः ॥ 1-20-44 पार्श्वे तिष्ठन्तमाहूय निकुम्भमिदमब्रवीत् । गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु ॥ 1-29-45 मृदुनैवाभ्युपायेन ह्यतिवीर्यः स पार्थिवः । ततो गत्वा निकुम्भस्तु पूरीं वाराणसीं तदा ॥ 1-29-46 स्वप्ने निदर्शयामास कण्डुकं नाम नापितम् । श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ ॥ 1-29-47 मद्रूपां प्रतिमां कृत्वा नगर्यन्ते तथैव च । ततः स्वप्ने यथोद्दिष्टं सर्वं कारितवान्नृप ॥ 1-29-48 पुरीद्वारे तु विज्ञाप्य राजानं च यथाविधि । पूजां तु महतीं तस्य नित्यमेव प्रयोजयत् ॥ 1-29-49 गन्धैश्च धूपमाल्यैश्च प्रोक्षणीयैस्तथैव च । अन्नपानप्रयोगैश्च अत्यद्भुतमिवाभवत्। ॥ 1-29-50 एवं संपूज्यते तत्र नित्यमेव गणेश्वरः । ततो वरसहस्रं तु नागराणां प्रयच्छति । पुत्रान्हिरण्यमायुश्च सर्वान्कामांस्तथैव च ॥ 1-29-51 राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता । पुत्रार्थमागता देवी साध्वी राज्ञा प्रचोदिता ॥ 1-29-52 पूजां तु विपुलां कृत्वा देवी पुत्रमयाचत । पुनः पुनरथागम्य बहुशः पुत्रकारणात् ॥ 1-29-53 न प्रयच्छति पुत्रं हि निकुंभः कारणेन हि । राजा तु यदि नः कुप्येत्कार्यसिद्धिस्ततो भवेत् ॥ 1-29-54 अथ दीर्घेण कालेन क्रोधो राजानमाविशत् । भूत एष महान्द्वारि नागराणां प्रयच्छति ॥ 1-29-55 प्रीतो वरान्वै शतशो मम किं न प्रयच्छति । मामकैः पूज्यते नित्यं नगर्या मे सदैव हि ॥ 1-29-56 विज्ञापितो मयात्यर्थं देव्या मे पुत्रकारणात् । न ददाति च पुत्रं मे कृतघ्नः केन हेतुना ॥ 1-29-57 ततो नार्हति सत्कारं मत्सकाशाद्विशेषतः । तस्मात्तु नाशयिष्यामि स्थानमस्य दुरात्मनः ॥ 1-29-58 एवं स तु विनिश्चित्य दुरात्मा राजकिल्बिषी । स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ॥ 1-29-59 भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः । यस्मादनपराधस्य त्वया स्थानं विनाशितम् । पुर्यकस्मादियं शून्या तव नूनं भविष्यति ॥ 1-29-60 ततस्तेन तु शापेन शून्या वाराणसी तदा । शप्त्वा पुरीं निकुंभस्तु महादेवमथागमत् ॥ 1-29-61 अकस्मात्तु पुरी सा तु विद्रुता सर्वतोदिशम् । तस्यां पुर्यां ततो देवो निर्ममे पदमात्मनः ॥ 1-29-62 रमते तत्र वै देवो रममाणो गिरेः सुताम् । न रतिं तत्र वै देवी लभते गृहविस्मयात् । वसाम्यत्र न पुर्यां तु देवी देवमथाब्रवीत् ॥ 1-29-63 देव उवाच नाहं वेश्मनि वत्स्यामि अविमुक्तं हि मे गृहम् । नाहं तत्र गमिष्यामि गच्छ देवि गृहं प्रति ॥ 1-29-64 हसन्नुवाच भगवांस्त्र्यम्बकस्त्रिपुरान्तकः । तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥ 1-29-65 एवं वाराणसी शप्ता अविमुक्तं च कीर्तितम् ॥ 1-29-66 यस्मिन्वसति वै देवः सर्वदेवनमस्कृतः । युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ॥1-29-67 अन्तर्धानं कलौ याति तत्पुरं हि महात्मनः । अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः । एवं वाराणसी शप्ता निवेशं पुनरागता ॥ 1-29-68 भद्रश्रेण्यस्य पुत्रो वै दुर्दमो नाम विश्रुतः । दिवोदासेन बालेति घृणया स विवर्जितः ॥ 1-29-69 हैहयस्य तु दायाद्यं कृतवान्वै महीपतिः । आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ 1-29-70 भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । वैरस्यान्तं महाराज क्षत्रियेण विधित्सता ॥ 1-29-71 दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्दनः । तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ॥ 1-29-72 प्रतर्दनस्य पुत्रौ द्वौ वत्सभार्गौ बभूवतुः । वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥ 1-29-73 अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः । अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ 1-29-74 षष्टिवर्षसहस्राणि षष्टिं वर्षशतानि च । युवा रूपेण संपन्न आसीत्काशिकुलोद्वहः ॥ 1-29-75 लोपामुद्राप्रसादेन परमायुरवाप सः । तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः । शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ॥ 1-29-76 रम्यां निवेशयामास पुरीं वाराणसीं पुनः । सन्नतेरपि दायादः सुनीथो नाम धार्मिकः ॥ 1-29-77 सुनीथस्य तु दायादः क्षेम्यो नाम महायशाः । क्षेम्यस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः ॥ 1-29-78 सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः । धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ॥ 1-29-79 सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः । आनर्तस्तु विभोः पुत्रः सुकुमारस्तु तत्सुतः ॥ 1-29-80 सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः । धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ॥ 1-29-81 वेणुहोत्रसुतश्चापि भर्गो नाम प्रजेश्वरः । वत्सस्य वत्स्भूमिस्तु भृगुभूमिस्तु भार्गवात् ॥ 1-29-82 एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे । ब्राह्मणाः क्षत्रिया वैश्यास्तयोः पुत्राः सहस्रशः । इत्येते काशयः प्रोक्ता नहुषस्य निबोध मे ॥ 1-29-83 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि काश्यपवर्णनं नाम एकोनत्रिंशोऽध्यायः