## Harivamsha Mahapuranam  - Harivamsha Parva
 Chapter 29  -   Kashyapa varnanam
 Itranslated and proofread by K S Ramachandran
 ramachandran_ksr@yahoo.ca,  June 11,  2007  ##
 
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------
 
 एकोनत्रिंशोऽध्यायः 
 काश्यपवर्णनम्            
 
 वैशंपायन उवाच 

 रम्भोऽनपत्यस्तत्रासीद्वंशं वक्ष्याम्यनेनसः ।
 अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ 1-29-1
 प्रतिक्षत्रसुतश्चापि सृञ्जयो नाम विश्रुतः ।
 सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ 1-29-2
 विजयस्य कृतिः पुत्रस्तस्य हर्यश्वतः सुतः ।
 हर्यश्वतसुतो राजा सहदेवः प्रतापवान् ॥ 1-29-3
 सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।
 नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः ॥ 1-29-4
 संकृतेरपि धर्मात्मा क्षत्रधर्मा महायशाः ।
 अनेनसः समाख्याताः क्षत्रवृद्धस्य मे शृणु ॥ 1-29-5
 क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः ।
 सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ 1-29-6
 काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।
 पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ 1-29-7
 ब्राह्मणाः क्षत्रियाश्चैवं वैश्याः शूद्रास्तथैव च ।
 शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काशकः ॥ 1-29-8
 काशस्य काशयो राजन्पुत्रो दीर्घतपास्तथा ।
 धन्वस्तु दीर्घतपसो विद्वान्धन्वन्तरिस्ततः ॥ 1-29-9
 तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः ।
 पुनर्धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ॥ 1-29-10
 
 जनमेजय उवाच 
 
 कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ।
 एतद्वेदितुमिच्छामि तन्मे ब्रूहि यथातथम् ॥ 1-29-11
 
 वैशंपायन उवाच 
 
 धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ ।
 जातः स हि समुद्रात्तु मथ्यमाने पुरामृते ॥ 1-29-12
 उत्पन्नः कलशात्पूर्वं सर्वतश्च श्रिया वृतः ।
 अभ्यसन्सिद्धिकार्ये हि विष्णुं दृष्ट्वा हि तस्थिवान् ॥ 1-29-13
 अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः ।
 अब्जः प्रोवाच विष्णुं वै तव पुत्रोऽस्मि वै प्रभो ॥ 1-29-14
 विधत्स्व भागं स्थानं च मम लोके सुरेश्वर ।
 एवमुक्तः स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः ॥ 1-29-15
 कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ।
 देवेषु विनुयुक्तं हि विद्धि होत्रं महर्षिभिः ॥ 1-29-16
 न शक्यमुपहोमा वै तुभ्यं कर्तुं कदाचन ।
 अर्वाग्भूतोऽसि देवानां पुत्र त्वं तु न हीश्वरः ॥ 1-29-17
 द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि ।
 अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति ॥ 1-29-18
 तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो ।
 चरुमन्त्रैर्व्रतैर्जाप्यैर्यक्ष्यन्ति त्वां द्विजातयः ॥ 1-29-19 
 अष्टधा त्वं पुनश्चैवमायुर्वेदं विधास्यसि ।
 अवश्यभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना ॥ 1-29-20
 द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः ।
 इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः ॥ 1-29-21
 द्वितीये द्वापरं प्राप्ते सौनहोत्रिः स काशिराट् ।
 पुत्रकामस्तपस्तेपे धिन्वन्दीर्घतपास्तदा ॥ 1-29-22
 प्रपद्ये देवतां तां तु या मे पुत्रं प्रदास्यति ।
 अब्जं देवं सुतार्थाय तदाऽऽराधितवान्नृपः ॥ 1-29-23
 ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् ।
 यदिच्छसि वरं ब्रूहि तत्ते दास्यामि सुव्रत ॥ 1-29-24
 
 नृप उवाच
 
 भगवन्यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान्भव ।
 तथेति समनुज्ञाय तत्रैवान्तरधीयत ॥ 1-29-25
 तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
 काशिराजो महाराज सर्वरोगप्रणाशनः ॥ 1-29-26
 आयुर्वेदं भरद्वाजात्प्राप्येह भिष्जां क्रियाम् ।
 तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ 1-29-27
 धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ।
 अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ 1-29-28
 सुतो भीमरथस्यापि दिवोदासः प्रजेश्वरः ।
 दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् ॥ 1-29-29
 एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप ।
 शून्यां निवासयामास क्षेमको नाम राक्षसः ॥ 1-29-30
 शप्ता हि सा मतिमता निकुंभेन महात्मना ।
 शून्या वर्षसहस्रं वै भवित्री नात्र संशयः ॥ 1-29-31
 तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
 विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ 1-29-32
 भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसीत्यभूत् ।
 भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ 1-29-33
 हत्वा निवेशयामास दिवोदासो नरर्षभः ।
 भद्रश्रेण्यस्य तद्राज्यं हृतं तेन बलीयसा ॥ 1-29-34
 
 जनमेजय उवाच 
 
 वाराणसीं निकुम्भस्तु किमर्थं शप्तवान्प्रभुः ।
 निकुम्भकश्च धर्मात्मा siddhikSetraM शशाप यः ॥ 1-29-35
 
 वैशंपायन उवाच 
 
 दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः ।
 वसति स्म महातेजाः स्फीतायां तु नराधिपः ॥ 1-29-36
 एतस्मिन्नेव काले तु कृतदारो महेश्वरः ।
 देव्याः स प्रियकामस्तु न्यवसच्छ्वशुरान्तिके ॥ 1-29-37
 देवाज्ञया पार्षदा ये त्वधिरूपास्तपोधनाः ।
 पूर्वोक्तैरुपदेशैश्च तोषयन्ति स्म पार्वतीम् ॥ 1-29-38
 हृष्यते वै महादेवी मेना नैव प्रहृष्यति ।
 जुगुप्सत्यसकृत्तां वै देवीं देवं तथैव सा ॥ 1-29-39
 सपार्षदस्त्वनाचारस्तव भर्ता महेश्वरः ।
 दरिद्रः सर्वदैवासौ शीलं तस्य न वर्तते ॥ 1-29-40
 मात्रा तथोक्ता वरदा स्त्रीस्वभावाच्च चुक्रुधे ।
 स्मितं कृत्वा च वरदा भवपार्श्वमथागमत् ॥ 1-29-41
 विवर्णवदना देवी महादेवमभाषत ।
 नेह वत्स्याम्यहं देव नय मां स्वं निकेतनम् ॥ 1-29-42
 तथा कर्तुं महादेवः सर्वलोकानवैक्षत ।
 वासार्थं रोचयामास पृथिव्यां कुरुनन्दन ॥ 1-29-43
 वाराणसी महातेजाः siddhikSetraM महेश्वरः ।
 दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः ॥ 1-20-44
 पार्श्वे तिष्ठन्तमाहूय निकुम्भमिदमब्रवीत् ।
 गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु ॥ 1-29-45
 मृदुनैवाभ्युपायेन ह्यतिवीर्यः स पार्थिवः ।
 ततो गत्वा निकुम्भस्तु पूरीं वाराणसीं तदा ॥ 1-29-46
 स्वप्ने निदर्शयामास कण्डुकं नाम नापितम् ।
 श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ ॥ 1-29-47
 मद्रूपां प्रतिमां कृत्वा नगर्यन्ते तथैव च ।
 ततः स्वप्ने यथोद्दिष्टं सर्वं कारितवान्नृप ॥ 1-29-48
 पुरीद्वारे तु विज्ञाप्य राजानं च यथाविधि ।
 पूजां तु महतीं तस्य नित्यमेव प्रयोजयत् ॥ 1-29-49
 गन्धैश्च धूपमाल्यैश्च प्रोक्षणीयैस्तथैव च ।
 अन्नपानप्रयोगैश्च अत्यद्भुतमिवाभवत्। ॥ 1-29-50
 एवं संपूज्यते तत्र नित्यमेव गणेश्वरः ।
 ततो वरसहस्रं तु नागराणां प्रयच्छति ।
 पुत्रान्हिरण्यमायुश्च सर्वान्कामांस्तथैव च ॥ 1-29-51
 राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता ।
 पुत्रार्थमागता देवी साध्वी राज्ञा प्रचोदिता ॥ 1-29-52
 पूजां तु विपुलां कृत्वा देवी पुत्रमयाचत ।
 पुनः पुनरथागम्य बहुशः पुत्रकारणात् ॥ 1-29-53
 न प्रयच्छति पुत्रं हि निकुंभः कारणेन हि ।
 राजा तु यदि नः कुप्येत्कार्यसिद्धिस्ततो भवेत् ॥ 1-29-54
 अथ दीर्घेण कालेन क्रोधो राजानमाविशत् ।
 भूत एष महान्द्वारि नागराणां प्रयच्छति ॥ 1-29-55
 प्रीतो वरान्वै शतशो मम किं न प्रयच्छति ।
 मामकैः पूज्यते नित्यं नगर्या मे सदैव हि ॥ 1-29-56
 विज्ञापितो मयात्यर्थं देव्या मे पुत्रकारणात् । 
 न ददाति च पुत्रं मे कृतघ्नः केन हेतुना ॥ 1-29-57
 ततो नार्हति सत्कारं मत्सकाशाद्विशेषतः ।
 तस्मात्तु नाशयिष्यामि स्थानमस्य दुरात्मनः ॥ 1-29-58
 एवं स तु विनिश्चित्य दुरात्मा राजकिल्बिषी ।
 स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ॥ 1-29-59
 भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः ।
 यस्मादनपराधस्य त्वया स्थानं विनाशितम् ।
 पुर्यकस्मादियं शून्या तव नूनं भविष्यति ॥ 1-29-60
 ततस्तेन तु शापेन शून्या वाराणसी तदा ।
 शप्त्वा पुरीं निकुंभस्तु महादेवमथागमत् ॥ 1-29-61
 अकस्मात्तु पुरी सा तु विद्रुता सर्वतोदिशम् ।
 तस्यां पुर्यां ततो देवो निर्ममे पदमात्मनः ॥ 1-29-62 
 रमते तत्र वै देवो रममाणो गिरेः सुताम् ।
 न रतिं तत्र वै देवी लभते गृहविस्मयात् ।
 वसाम्यत्र न पुर्यां तु देवी देवमथाब्रवीत् ॥ 1-29-63
 
 देव उवाच
 
 नाहं वेश्मनि वत्स्यामि अविमुक्तं हि मे गृहम् ।
 नाहं तत्र गमिष्यामि गच्छ देवि गृहं प्रति ॥ 1-29-64
 हसन्नुवाच भगवांस्त्र्यम्बकस्त्रिपुरान्तकः ।
 तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥ 1-29-65
 एवं वाराणसी शप्ता अविमुक्तं च कीर्तितम् ॥ 1-29-66
 यस्मिन्वसति वै देवः सर्वदेवनमस्कृतः ।
 युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ॥1-29-67
 अन्तर्धानं कलौ याति तत्पुरं हि महात्मनः ।
 अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ।
 एवं वाराणसी शप्ता निवेशं पुनरागता ॥ 1-29-68
 भद्रश्रेण्यस्य पुत्रो वै दुर्दमो नाम विश्रुतः ।
 दिवोदासेन बालेति  घृणया स विवर्जितः ॥ 1-29-69
 हैहयस्य तु दायाद्यं कृतवान्वै महीपतिः ।
 आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ 1-29-70
 भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
 वैरस्यान्तं महाराज क्षत्रियेण विधित्सता ॥ 1-29-71
 दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्दनः ।
 तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ॥ 1-29-72
 प्रतर्दनस्य पुत्रौ द्वौ वत्सभार्गौ बभूवतुः ।
 वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥ 1-29-73
 अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ।
 अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ 1-29-74
 षष्टिवर्षसहस्राणि षष्टिं वर्षशतानि च ।
 युवा रूपेण संपन्न आसीत्काशिकुलोद्वहः ॥ 1-29-75
 लोपामुद्राप्रसादेन परमायुरवाप सः ।
 तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः ।
 शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ॥ 1-29-76 
 रम्यां निवेशयामास पुरीं वाराणसीं पुनः ।
 सन्नतेरपि दायादः सुनीथो नाम धार्मिकः ॥ 1-29-77
 सुनीथस्य तु दायादः क्षेम्यो नाम महायशाः ।
 क्षेम्यस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः ॥ 1-29-78
 सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ।
 धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ॥ 1-29-79
 सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ।
 आनर्तस्तु विभोः पुत्रः सुकुमारस्तु तत्सुतः ॥ 1-29-80
 सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ।
 धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ॥ 1-29-81
 वेणुहोत्रसुतश्चापि भर्गो नाम प्रजेश्वरः ।
 वत्सस्य वत्स्भूमिस्तु भृगुभूमिस्तु भार्गवात् ॥ 1-29-82
 एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे ।
 ब्राह्मणाः क्षत्रिया वैश्यास्तयोः पुत्राः सहस्रशः ।
 इत्येते काशयः प्रोक्ता नहुषस्य निबोध मे ॥ 1-29-83
 
 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि काश्यपवर्णनं
नाम एकोनत्रिंशोऽध्यायः