##Harivamsha Mahapuranam - Harivamsha Parva Chapter 30 - Yayaticharitrakathanam Note: Verse 33, line 2: paro is an obvious mistake. pUro is appropriate, ia also adopted by Gita edn ## Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- त्रिंशोऽध्यायः ययातिचरित्रकथनम् वैशंपायन उवाच उत्पन्नाः पितृकन्यायां विरजायां महौजसः । नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ 1-30-1 यतिर्ययातिः संयातिरायतिः पाञ्चिको भवः । सुयातिः षष्ठस्तेषां वै ययातिः पार्थिवोऽभवत् । यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ 1-30-2 काकुत्स्थकन्यां गां नाम लेभे परमधार्मिकः । यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ॥ 1-30-3 तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् । देवयानीमुशनसः सुतां भार्यामवाप सः । शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ 1-30-4 यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ 1-30-5 तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् । असङ्गं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ॥ 1-30-6 युक्तं मनोजवैः शुभ्रैर्येन भार्यामुवाह सः । स तेन रथमुख्येन षड्रात्रेनाजयन्महीम् । ययातिर्युधि दुर्धर्षस्तथा देवान्सवासवान् ॥ 1-30-7 स रथः पौरवाणां तु सर्वेषामभवत्तदा । यावत्तु वसुनाम्नो वै कौरवाज्जनमेजयः ॥ 1-30-8 कुरोः पुत्रस्य राजेन्द्र राज्ञः पारीक्षितस्य ह । जगाम स रथो नाशं शापाद्गार्ग्यस्य धीमतः ॥ 1-30-9 गर्ग्यस्य हि सुतं बालं स राजा जनमेजयः । वाक्छूरं हिंसयामास ब्रह्महत्यामवाप सः ॥ 1-30-10 स लोहगन्धी राजर्षिः परिधावन्नितस्ततः । पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ 1-30-11 ततः स दुःखसंतप्तो नालभत्संविदं क्वचित् । इन्द्रोतः शौनकं राजा शरणं प्रत्यपद्यत ॥ 1-30-12 याजयामास चेन्द्रोतः शौनको जनमेजयम् । अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ॥ 1-30-13 स लोहगन्धो व्यनशत्तस्यावभृथमेत्य ह । स च दिव्यो रथो राजन्वसोश्चेदिपतेस्तदा । दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः ॥ 1-30-14 बृहद्रथात्क्रमेणैव गतो बार्हद्रथम् नृपम् । ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ॥ 1-30-15 प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः । सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ॥ 1-30-16 व्यभजत्पञ्चधा राजन्पुत्राणां नाहुषस्तदा । दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान्नृपः ॥ 1-30-17 प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च नाहुषः । दिशि पूर्वोत्तरस्यां वै यदुं ज्येष्ठं न्ययोजयत् ॥ 1-30-18 मध्ये पूरुं च राजानमभ्यषिञ्चत नाहुषः । तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ 1-30-19 यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते । प्रजास्तेषां पुरस्तात्तु वक्ष्यामि नृपसत्तम ॥ 1-30-20 धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः । जरावानभवद्राजा भारमावेश्य बन्धुषु । निःक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः ॥ 1-30-21 प्रीतिमानभवद्राजा ययातिरपराजितः । एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् ॥ 1-30-22 जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै । तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ 1-30-23 अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । अनपाकृत्य तां राजन्न गृहीष्यामि ते जराम् ॥ 1-30-24 जरायां बहवो दोषाः पानभोजनकारिताः । तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥ 1-30-25 सन्ति ते बहवः पुत्राः मत्तः प्रियतरा नृप । प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ 1-30-26 स एवमुक्तो यदुना राजा कोपसमन्वितः । उवाच वदतां श्रेष्ठो ययातिर्गर्हयन्सुतम् ॥ 1-30-27 क आश्रयस्तवान्योऽस्ति को वा धर्मो विधीयते । मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥ 1-30-28 एवमुक्त्वा यदुं तात शशापैनं स मन्युमान् । अराज्या ते प्रजा मूढ भवित्रीति नराधम ॥ 1-30-29 स तुर्वसुं च द्रुह्युं चाप्यनुं च भरतर्षभ । एवमेवाब्रवीद्राजा प्रत्याख्यातश्च तैरपि ॥ 1-30-30 शशाप तानतिक्रुद्धो ययातिरपराजितः । यथा ते कथितं पूर्वं मया राजर्षिसत्तम ॥ 1-30-31 एवं शप्त्वा सुतान्सर्वांश्चतुरः पूरुपूर्वजान् । तदेव वचनं राजा पूरुमप्याह भारत ॥ 1-30-32 तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । जरां त्वयि समाधाय त्वं पूरो यदि मन्यसे ॥ 1-30-33 स जरां प्रतिजग्राह पितुः पूरुः प्रतापवान् । ययातिरपि रूपेण पूरोः पर्यचरन्महीम् ॥ 1-30-34 स मार्गमाणः कामानामन्तं भरतसत्तम । विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ 1-30-35 यदावितृष्णः कामानां भोगेषु स नराधिपः । तदा पूरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ॥ 1-30-36 तत्र गाथा महाराज शृणु गीता ययातिना । याभिः प्रत्याहरेत्कामान्सर्वतोऽङ्गानि कूर्मवत् ॥ 1-30-37 न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ 1-30-38 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ 1-30-39 यदा भावं न कुरुते सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ 1-30-40 यदान्येभ्यो न बिभ्येत यदा चास्मान्न बिभ्यति । यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ 1-30-41 या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ 1-30-42 जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ 1-30-43 यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ 1-30-44 एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् । कालेन महता वापि चचार विपुलं तपः ॥ 1-30-45 भॄगुतुङ्गे तपस्तप्त्वा तपसोऽन्ते महातपाः । अनश्नन्देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥ 1-30-46 तस्य वंशे महाराज पञ्च राजर्षिसत्तमाः । यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ 1-30-47 यदोस्तु शृणु राजर्षेर्वंशं राजर्षिसत्कृतम् । यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥ 1-30-48 धन्यः प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः । ययातेश्चरितं पुण्यं पठञ्छृण्वन्नराधिप ॥ 1-30-49 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि ययातिचरिते त्रिंशोऽध्यायः