## Harivamsha Mahapuranam - Part 1 - Harivamsha Parva Chapter 31 - Kaksheyuvamshavarnanam Itranslated and proofread by K S Ramachandran ramachandran_ksr @ yahoo.ca, June 15, 2007 Notes: 1) Verse 1-31-10 vaneyu agrees with metre, is also found in Gita edn 2) Verse 1-31-17 rAjan + R^iShayoH must be only rAjanR^iShayoH ? Both Chitrashala and Gita give an extra n. Any authority? 3) it is kakSheyu at the start and kukSheyu at the end. Are both correct?## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- एकत्रिंशोऽध्यायः कक्षेयुवंशवर्णनम् जनमेजय उवाच पूरोर्वंशमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः । द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च पृथक्पृथक् ॥ 1-31-1 वृष्णिवंशप्रसङ्गेन स्वं वंशं पूर्वमेव तु । विस्तरेणानुपूर्व्या च तद्भवान्वक्तुमर्हति ॥ 1-31-2 वैशम्पायन उवाच शृणु पूरोर्महाराज वंशमुत्तमपौरुषम् । विस्तरेणानुपूर्व्या च यत्र जातोऽसि पार्थिव ॥ 1-31-3 हन्त ते कीर्तयिष्यामि पूरोर्वंशमनुत्तमम् । द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च नराधिप ॥ 1-31-4 पूरोः पुत्रो महावीर्यो राजाऽऽसीज्जनमेयः । प्रचिन्वांस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ॥ 1-31-5 प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः । राजा चाभयदो नाम मनस्योरभवत्सुतः ॥ 1-31-6 तथैवाभयदस्यासीत्सुधन्वा तु महीपतिः । सुधन्वनो बहुगवः शंयातिस्तस्य चात्मजः ॥ 1-31-7 शंयातेस्तु रहस्याती रौद्रश्वस्तस्य चात्मजः । रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ 1-31-8 ऋचेयुः प्रथमस्तेषां कृकणेयुस्तथैव च । कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ 1-31-9 दशार्णेयुर्जलेयुश्च स्थलेयुश्च महायशाः । धनेयुश्च वनेयुश्च पुत्रिकाश्च दश स्त्रियः ॥ 1-31-10 रुद्रा शूद्रा च भद्रा च मलदा मलहा तथा । खलदा चैव राजेन्द्र नलदा सुरसापि च । तथा गोचपला तु स्त्रीरत्नकूटाश्च ता दश ॥ 1-31-11 ऋषिर्जातोऽत्रिवंशे तु तासां भर्ता प्रभाकरः । रुद्रायां जनयामास सुतं सोमं यशस्विनम् ॥ 1-31-12 स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् । तमोऽभिभूते लोके च प्रभा येन प्रकल्पिता ॥ 1-31-13 स्वस्ति तेऽस्त्विति चोक्तो वै पतमानो दिवाकरः । वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम् ॥ 1-31-14 अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः । यज्ञेष्वत्रेर्धनं चैव सुरैर्यस्य प्रवर्तितम् ॥ 1-31-15 स तासु जनयामास पुत्रिकासु सनामकान् । दश पुत्रान्महात्मा स तपस्युग्रे रतान्सदा ॥ 1-31-16 ते तु गोत्रकरा राजनृषयो वेदपारगाः । स्वस्त्यात्रेया इति ख्याताः किं त्वत्रिं धनवर्जिताः ॥ 1-31-17 कक्षेयोस्तनयाश्चासंस्त्रय एव महारथाः । सभानरश्चाक्षुषश्च परमन्युस्तथैव च ॥ 1-31-18 सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः । कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ॥ 1-31-19 सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरञ्जयः । जनमेजयो महाराज पुरञ्जयसुतोऽभवत् ॥ 1-31-20 जनमेजयस्य राजर्षेर्महाशालोऽभवत्सुतः । देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि ॥ 1-31-21 महामना नाम सुतो महाशालस्य धार्मिकः । जज्ञे वीरः सुरगणैः पूजितः सुमहायशाः ॥ 1-31-22 महामनास्तु पुत्रौ द्वौ जनयामास भारत । उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ॥ 1-31-23 ऊशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः । नृगा कृमी नवा दर्वा पञ्चमी च दॄषद्वती ॥ 1-31-24 उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः । तपसा वै सुमहता जाता वृद्धस्य भारत ॥ 1-31-25 नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत । नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् ॥ 1-31-26 दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः । शिबेस्तु शिबयस्तात योधेयास्तु नृगस्य ह ॥ 1-31-27 नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी । सुव्रतस्य तथाम्बष्ठा शिबिपुत्रान्निबोध मे ॥ 1-31-28 शिबेश्च पुत्राश्चत्वारो वीरास्त्रैलोक्यविश्रुताः । वृषदर्भः सुवीरश्च मद्रकः कैकयस्तथा ॥ 1-31-29 तेषां जनपदाः स्फीताः केकया मद्रकास्तथा । वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजाः शृणु ॥ 1-31-30 तैतिक्षवोऽभवद्राजा पूर्वस्यां दिशि भारत । उषद्रथो महाबाहुस्तस्य फेनः सुतोऽभवत् ॥ 1-31-31 फेनात्तु सुतपा जज्ञे सुतः सुतपसो बलिः । जातो मानुषयोनौ तु स राजा काञ्चनेषुधीः ॥ 1-31-32 महायोगी स तु बलिर्बभूव नृपतिः पुरा । पुत्रानुत्पादयामास पञ्च वंशकरान्भुवि ॥ 1-31-33 अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च । puNDRaH कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते ॥ 1-31-34 बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि । बलेस्तु ब्रह्मना दत्ता वराः प्रीतेन भारत ॥ 1-31-35 महायोगित्वमायुश्च कल्पस्य परिमाणतः । सङ्ग्रामे वाप्यजेयत्वं धर्मं चैव प्रधानता ॥ 1-31-36 त्रैलोक्यदर्शनम् चैव प्राधान्यं प्रसवे तथा । बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनं ॥ 1-31-37 चतुरो नियतान्वर्णांस्त्वं च स्थापयिता भुवि । इत्युक्तो विभुना राजा बलिः शान्तिं पराम् ययौ ॥ 1-31-38 तस्य ते तनयाः सर्वे क्षेत्रजा मुनिपुङ्गवाः । संभूता दीर्घतपसो सुदेक्ष्णायां महौजसः ॥ 1-31-39 बलिस्तानभिशिच्येह पञ्च पुत्रानकल्मषान् । कृतार्थः सोऽपि योगात्मा योगमाशृत्य स प्रभुः ॥ 1-31-40 अधृष्यः सर्वभूतानां कालापेक्षी चरन्नपि । कालेन महता राजन्स्वं च स्थानमुपागमत् ॥ 1-31-41 तेषां जनपदाः पञ्च अङ्गा va~MgAH ससुह्मकाः । कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य मे शृणु ॥ 1-31-42 अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः । दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ॥ 1-31-43 पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः । विद्वान्धर्मरथो नाम तस्य चित्ररथः सुतः ॥ 1-31-44 तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ । यजता सह शक्रेण सोमः पीतो महात्मना ॥ 1-31-45 अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् । लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ 1-31-46 तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः । ऋश्यशृङ्गप्रसादेन जज्ञे कुलविवर्धनः ॥ 1-31-47 चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः । पृथुलाक्षसुतो राजा चम्पो नामा महायशाः ॥ 1-31-48 चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा । पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ 1-31-49 ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ 1-31-50 हर्यङ्गस्य तु दायादो राजा भद्ररथः स्मृतः । पुत्रो भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ॥ 1-31-51 बृहद्दर्भः सुतस्तस्य तस्माज्जज्ञे बृहन्मनाः । बृहन्मनास्तु राजेन्द्र जनयामास वै सुतम् ॥ 1-31-52 नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः । आसीद्दृढरथस्यापि विश्वजिज्जनमेजय । दायादस्तस्य कर्णस्तु विकर्णस्तस्य चात्मजः ॥ 1-31-53 तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् । बृहद्दर्भसुतो यस्तु राजा नाम्ना बृहन्मनाः ॥ 1-31-54 तस्य पत्नीद्वयं चासीच्चैद्यस्यैते सुते शुभे । यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते ॥ 1-31-55 जयद्रथस्तु राजेन्द्र यशोदेव्यां व्यजायत । ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः ॥ 1-31-56 विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः । धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः ॥ 1-31-57 सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै । यः कर्णं प्रति जग्राह ततः कर्णस्तु सूतजः ॥ 1-31-58 एतद्वः कथितं सर्वं कर्णं प्रति महाबलम् । कर्णस्य वृषसेनस्तु वृषस्तस्यात्मजः स्मृतः ॥ 1-31-59 एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ 1-31-60 ऋचेयोस्तु महाराज रौद्राश्वतनयस्य ह । शृणु वंशमनुप्रोक्तं यत्र जातोऽसि पार्थिव ॥ 1-31-61 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि कुक्षेयुवंशानुकीर्तनं नाम एकत्रिंशोऽध्यायः