## Harivamsha Mahapuranam - Part  1  -  Harivamsha Parva 
Chapter 31 -  Kaksheyuvamshavarnanam
Itranslated and proofread by K S Ramachandran 
ramachandran_ksr @ yahoo.ca, June 15,  2007
Notes:
1)  Verse 1-31-10  vaneyu agrees with metre, is also found in Gita edn 
2)  Verse 1-31-17  rAjan + R^iShayoH must be only  rAjanR^iShayoH  ?
      Both Chitrashala and Gita give an extra n.  Any authority? 
      3)  it is kakSheyu at the start and kukSheyu at the end. Are both
correct?##
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------


एकत्रिंशोऽध्यायः 
कक्षेयुवंशवर्णनम्

जनमेजय उवाच 

पूरोर्वंशमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च पृथक्पृथक् ॥ 1-31-1
वृष्णिवंशप्रसङ्गेन स्वं वंशं पूर्वमेव तु ।
विस्तरेणानुपूर्व्या च तद्भवान्वक्तुमर्हति ॥ 1-31-2

वैशम्पायन उवाच

शृणु पूरोर्महाराज वंशमुत्तमपौरुषम् ।
विस्तरेणानुपूर्व्या च यत्र जातोऽसि पार्थिव ॥ 1-31-3
हन्त ते कीर्तयिष्यामि पूरोर्वंशमनुत्तमम् ।
द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च नराधिप ॥ 1-31-4
पूरोः पुत्रो महावीर्यो राजाऽऽसीज्जनमेयः ।
प्रचिन्वांस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ॥ 1-31-5
प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः ।
राजा चाभयदो नाम मनस्योरभवत्सुतः ॥ 1-31-6
तथैवाभयदस्यासीत्सुधन्वा तु महीपतिः ।
सुधन्वनो बहुगवः शंयातिस्तस्य चात्मजः ॥ 1-31-7
शंयातेस्तु रहस्याती रौद्रश्वस्तस्य चात्मजः ।
रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ 1-31-8
ऋचेयुः प्रथमस्तेषां कृकणेयुस्तथैव च ।
कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ 1-31-9
दशार्णेयुर्जलेयुश्च  स्थलेयुश्च महायशाः ।
धनेयुश्च वनेयुश्च पुत्रिकाश्च दश स्त्रियः ॥ 1-31-10
रुद्रा शूद्रा च भद्रा च मलदा मलहा तथा ।
खलदा चैव राजेन्द्र नलदा सुरसापि च ।
तथा गोचपला तु स्त्रीरत्नकूटाश्च ता दश ॥ 1-31-11
ऋषिर्जातोऽत्रिवंशे तु तासां भर्ता प्रभाकरः ।
रुद्रायां जनयामास सुतं सोमं यशस्विनम् ॥ 1-31-12
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ।
तमोऽभिभूते लोके च प्रभा येन प्रकल्पिता ॥ 1-31-13
स्वस्ति तेऽस्त्विति चोक्तो वै पतमानो दिवाकरः ।
वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम् ॥ 1-31-14
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ।
यज्ञेष्वत्रेर्धनं चैव सुरैर्यस्य प्रवर्तितम् ॥ 1-31-15
स तासु जनयामास पुत्रिकासु सनामकान् ।
दश पुत्रान्महात्मा स तपस्युग्रे रतान्सदा ॥ 1-31-16
ते तु गोत्रकरा राजनृषयो वेदपारगाः ।
स्वस्त्यात्रेया इति ख्याताः किं त्वत्रिं धनवर्जिताः ॥ 1-31-17
कक्षेयोस्तनयाश्चासंस्त्रय एव महारथाः ।
सभानरश्चाक्षुषश्च परमन्युस्तथैव च ॥ 1-31-18
सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ।
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ॥ 1-31-19
सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरञ्जयः ।
जनमेजयो महाराज पुरञ्जयसुतोऽभवत् ॥ 1-31-20
जनमेजयस्य राजर्षेर्महाशालोऽभवत्सुतः ।
देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि ॥ 1-31-21
महामना नाम सुतो महाशालस्य धार्मिकः ।
जज्ञे वीरः सुरगणैः पूजितः सुमहायशाः ॥ 1-31-22
महामनास्तु पुत्रौ द्वौ जनयामास भारत ।
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ॥ 1-31-23
ऊशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ।
नृगा कृमी नवा दर्वा पञ्चमी च दॄषद्वती ॥ 1-31-24
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ।
तपसा वै सुमहता जाता वृद्धस्य भारत ॥ 1-31-25
नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ।
नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् ॥ 1-31-26
दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः ।
शिबेस्तु शिबयस्तात योधेयास्तु नृगस्य ह ॥ 1-31-27
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ।
सुव्रतस्य तथाम्बष्ठा शिबिपुत्रान्निबोध मे ॥ 1-31-28
शिबेश्च पुत्राश्चत्वारो वीरास्त्रैलोक्यविश्रुताः ।
वृषदर्भः सुवीरश्च मद्रकः कैकयस्तथा ॥ 1-31-29
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा ।
वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजाः शृणु ॥ 1-31-30
तैतिक्षवोऽभवद्राजा पूर्वस्यां दिशि भारत ।
उषद्रथो महाबाहुस्तस्य फेनः सुतोऽभवत् ॥ 1-31-31
फेनात्तु सुतपा जज्ञे सुतः सुतपसो बलिः ।
जातो मानुषयोनौ तु स राजा काञ्चनेषुधीः ॥ 1-31-32
महायोगी स तु बलिर्बभूव नृपतिः पुरा ।
पुत्रानुत्पादयामास पञ्च वंशकरान्भुवि ॥ 1-31-33
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ।
puNDRaH कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते ॥ 1-31-34
बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ।
बलेस्तु ब्रह्मना दत्ता वराः प्रीतेन भारत ॥ 1-31-35
महायोगित्वमायुश्च कल्पस्य परिमाणतः ।
सङ्ग्रामे वाप्यजेयत्वं धर्मं चैव प्रधानता ॥ 1-31-36         
त्रैलोक्यदर्शनम् चैव प्राधान्यं प्रसवे तथा ।
बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनं ॥ 1-31-37
चतुरो नियतान्वर्णांस्त्वं च स्थापयिता भुवि ।
इत्युक्तो विभुना राजा बलिः शान्तिं पराम् ययौ ॥ 1-31-38
तस्य ते तनयाः सर्वे क्षेत्रजा मुनिपुङ्गवाः ।
संभूता दीर्घतपसो सुदेक्ष्णायां महौजसः ॥ 1-31-39
बलिस्तानभिशिच्येह पञ्च पुत्रानकल्मषान् ।
कृतार्थः सोऽपि योगात्मा योगमाशृत्य स प्रभुः ॥ 1-31-40
अधृष्यः सर्वभूतानां कालापेक्षी चरन्नपि ।
कालेन महता राजन्स्वं च स्थानमुपागमत् ॥ 1-31-41
तेषां जनपदाः पञ्च अङ्गा va~MgAH ससुह्मकाः ।
कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य मे शृणु ॥ 1-31-42
अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः ।
दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ॥ 1-31-43
पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः ।
विद्वान्धर्मरथो नाम तस्य चित्ररथः सुतः ॥ 1-31-44
तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ ।
यजता सह शक्रेण सोमः पीतो महात्मना ॥ 1-31-45
अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ 1-31-46
तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः ।
ऋश्यशृङ्गप्रसादेन जज्ञे कुलविवर्धनः ॥ 1-31-47
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ।
पृथुलाक्षसुतो राजा चम्पो नामा महायशाः ॥ 1-31-48
चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा ।
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ 1-31-49
ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् ।
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ 1-31-50
हर्यङ्गस्य तु दायादो राजा भद्ररथः स्मृतः ।
पुत्रो भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ॥ 1-31-51
बृहद्दर्भः सुतस्तस्य तस्माज्जज्ञे बृहन्मनाः ।
बृहन्मनास्तु राजेन्द्र जनयामास वै सुतम् ॥ 1-31-52
नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः ।
आसीद्दृढरथस्यापि विश्वजिज्जनमेजय ।
दायादस्तस्य कर्णस्तु विकर्णस्तस्य चात्मजः ॥ 1-31-53
तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् ।
बृहद्दर्भसुतो यस्तु राजा नाम्ना बृहन्मनाः ॥ 1-31-54
तस्य पत्नीद्वयं चासीच्चैद्यस्यैते सुते शुभे ।
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते ॥ 1-31-55
जयद्रथस्तु राजेन्द्र यशोदेव्यां व्यजायत ।
ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः ॥ 1-31-56 
विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः ।
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः ॥ 1-31-57
सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ।
यः कर्णं प्रति जग्राह ततः कर्णस्तु सूतजः ॥ 1-31-58
एतद्वः कथितं सर्वं कर्णं प्रति महाबलम् ।
कर्णस्य वृषसेनस्तु वृषस्तस्यात्मजः स्मृतः ॥ 1-31-59
एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया ।
सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ 1-31-60
ऋचेयोस्तु महाराज रौद्राश्वतनयस्य ह ।
शृणु वंशमनुप्रोक्तं यत्र जातोऽसि पार्थिव ॥ 1-31-61

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि 
कुक्षेयुवंशानुकीर्तनं नाम एकत्रिंशोऽध्यायः