## Harivamsha Mahapuranam - Part 1 - harivamsha Parva Chapter 32 - Puruvamshanukirtanam Itranlated and proofread by K S Ramachandran, ramachandran_ksr @ yahoo.ca, June 20, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- द्वात्रिंशोऽध्यायः पुरुवंशानुकीर्तनम् वैशम्पायन उवाच अनाधृष्यस्तु राजर्षिरृचेयुश्चैकराट्स्मृतः । ऋचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ॥ 1-32-1 तस्यां स देव्यां राजर्षिर्मतिनारो महीपतिः । मतिनारसुताश्चासंस्त्रयः परमधार्मिकाः ॥ 1-32-2 तंसुराद्यः प्रतिरथः सुबाहुश्चैव धार्मिकः । गौरी कन्या च विख्याता मान्धातृजननी शुभा ॥ 1-32-3 सर्वे वेदविदस्तत्र ब्रह्मण्याः सत्यवादिनः । सर्वे कृतास्त्रा बलिनः सर्वे युद्धविशारदाः ॥ 1-32-4 पुत्रः प्रतिरथस्यासीत्कण्वः समभवन्नृपः । मेधातिथिः सुतस्तस्य यस्मात्काण्वायना द्विजाः ॥ 1-32-5 ईलिनी भूप यस्याऽऽसीत्कन्या वै जनमेजय । ब्रह्मवादिन्यधि स्त्रीं च तंसुस्तामभ्यगच्छत ॥ 1-32-6 तंसोः सुरोधो राजर्षिर्धर्मनेत्रो महायशाः । ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ 1-32-7 उपदानवी सुताँल्लेभे चतुरस्त्वैलिकात्मजान् । दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ 1-32-8 दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् । स सर्वदमनो नाम नागायुतबलो महान् ॥ 1-32-9 चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः । शकुन्तलायां भरतो यस्य नाम्ना स्थ भारताः ॥ 1-32-10 दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी । माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥ 1-32-11 भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् । रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ॥ 1-32-12 त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला । भरतस्य विनष्टेषु तनयेषु महीपतेः ॥ 1-32-13 मातॄणां तात कोपेन मया ते कतिथं पुरा । बृहस्पतेराङ्गिरसः पुत्रो राजन्महामुनिः । संक्रामितो भरद्वाजो मरुद्भिः ऋतुभिर्विभुः ॥ 1-32-14 अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः । धर्मसंक्रमणं चापि मरुद्भिर्भरताय वै ॥ 1-32-15 अयोजयद्भरद्वाजो मरुद्भिः क्रतुभिर्हितम् । पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ॥ 1-32-16 ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् । ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ॥ 1-32-17 वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ । स राजा वितथः पुत्राञ्जनयामास पञ्च वै ॥ 1-32-18 सुहोत्रं च सुहोतारं गयं गर्गं तथैव च । कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ॥ 1-32-19 काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः । तथा गृत्समतेः पुत्रा ब्राह्मणः क्षत्रिया विशः ॥ 1-32-20 काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा । बभूव दीर्घतपसो विद्वान्धन्वन्तरिः सुतः ॥ 1-32--21 धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः । अथ केतुमतः पुत्रो वीरो भीमरथो नृप ॥ 1-32-22 सुतो भीमरथस्यासीद्दिवोदासः प्रजेश्वरः । दिवोदास इति ख्यातः सर्वरक्षोविनाशनः ॥ 1-32-23 एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप । शून्यां निवेशयामास क्षेमको नम राक्षसः । शप्ता हि सा मतिमता निकुम्भेन महात्मना । शून्या वर्षसहस्रं वै भवित्रीति नराधिप ॥ 1-32-24 तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः । विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ 1-32-25 भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी भवत् । यदुवंशप्रसूतस्य तपस्यभिरतस्य च ॥ 1-32-26 भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् । हत्वा निवेशयामास दिवोदासः प्रजेश्वरः ॥ 1-32-27 दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः । प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गस्तथैव च ॥ 1-32-28 अलर्को राजपुत्रस्तु राजा सन्नतिमान्भुवि । हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः ॥ 1-32-29 आजह्रे पितॄदायाद्यं दिवोदासहृतं बलात् । भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । दिवोदासेन बालेति घृणया परिवर्जितः ॥ 1-32-30 अष्टारथो नाम नृपः सुतो भीमरथस्य वै। तेन पुत्रेषु बालेषु प्रहृतं तस्य भारत ॥ 1-32-31 वैरस्यान्तं महाराज क्षत्रियेण विधित्सता । अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥ 1-32-32 षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । तस्याऽऽसीत्सुमहद्राज्यं रूपयौवनशालिनः ॥ 1-32-33 युवा रूपेण संपन्न आसीत्काशिकुलोद्वहः । लोपामुद्राप्रसादेन परमायुरवाप सः ॥ 1-32-34 वयसोऽन्ते महाबाहुर्हत्वा क्षेमकराक्षसम् । शून्यां निवेशयामास पुरीं वाराणसीं नृप ॥ 1-32-35 अलर्कस्य तु दायादः सुनीथो नाम पार्थिवः । सुनीथस्य तु दायादः क्षेम्यो नाम महायशाः ॥ 1-32-36 क्षेम्यस्य केतुमान्पुत्रो वर्षकेतुस्ततोऽभवत् । वर्षकेतोस्तु दायादो विभुर्नाम प्रजेश्वरः ॥ 1-32-37 आनर्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत् । पुत्रस्तु सुकुमारस्य सत्यकेतुर्महारथः ॥ 1-32-38 ततोऽभवन्महातेजा राजा परमधार्मिकः । वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गवात् ॥ 1-32-39 एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च भरतर्षभ ॥ 1-32-40 सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः । अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् ॥ 1-32-41 अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः । नीलिनी केशिनी चैव धूमिनी च वराङ्गना ॥ 1-32-42 अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् । आजह्रे यो महासत्रं सर्वमेधं महामखम् ॥ 1-32-43 पतिलोभेन यं गङ्गा विनीताभिससार ह । नेच्छतः प्लावयामास तस्य गङ्गाथ तत्सदः ॥ 1-32-44 स तया प्लावितं दॄष्ट्वा यज्ञवाटं परंतप । जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो भरतसत्तम ॥ 1-32-45 एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम् । अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ 1-32-46 ततः पीतां महात्मानो गङ्गां दृष्ट्वा महर्षयः । उपनिन्युर्महाभागा दुहितृत्वाय जाह्नवीम् ॥ 1-32-47 युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् । गङ्गाशापेन देहार्धं यस्याः पश्चान्नदीकृतम् ॥ 1-32-48 जह्नोस्तु दयितः पुत्रस्त्वजको नाम वीर्यवान् । अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥ 1-32-49 बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः । पह्लवैः सह संरुद्धो राजा वनचरैस्तदा ॥ 1-32-50 कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः । लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ॥ 1-32-51 स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् । विश्वामित्रस्तु गाधेयो राजा विश्वरथस्तदा ॥ 1-32-52 विश्वकृद्विश्वजिच्चैव तथा सत्यवती नृप । ऋचीकाज्जमदग्निस्तु सत्यवत्यामजायत ॥ 1-32-53 विश्वामित्रस्य तु सुता देवरातादयः स्मृताः । प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥ 1-32-54 देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः । शालावत्या हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान् ॥ 1-32-55 साङ्कृत्यो गालवो राजन्मौद्गल्यश्चेति विश्रुताः । तेषां ख्यातानि गोत्राणि कौशिकानां महात्महाम् ॥ 1-32-56 पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च । पार्थिवा देवराताश्च शालङ्कायनसौश्रवाः ॥ 1-32-57 लौहित्या यामदूताश्च तथा कारीषयः स्मृताः । विश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः ॥ 1-32-58 ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः । पौरवस्य महाराज ब्रह्मर्षेः कौशिकस्य ह ॥ 1-32-59 संबन्धो ह्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः । विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः ॥ 1-32-60 भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः । देवरातादयश्चान्ये विश्वामित्रस्य वै सुताः ॥ 1-32-61 दृषद्वतीसुतश्चापि विश्वामित्रादथाष्टकः । अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ॥ 1-32-62 आजमीढोऽपरो वंशः श्रूयतां पुरुषर्षभ । अजमीढस्य नीलिन्यो सुशान्तिरुदपद्यत ॥ 1-32-63 पुरुजातिः सुशान्तेस्तु वाह्याश्वः पुरुजातितः । वाह्याश्वतनयाः पञ्च बभूवुरमरोपमाः ॥ 1-32-64 मुद्गलः सृञ्जयश्चैव राजा बृहदिषुः स्मृतः । यवीनरस्च विक्रान्तः कृमिलाश्वश्च पञ्चमः ॥ 1-32-65 पञ्चैते रक्षणायालं देशानामिति विश्रुताः । पञ्चानां विद्धि पञ्चालान्स्फीतैर्जनपदैर्वॄतान् ॥ 1-32-66 अलं संरक्षणं तेषां पञ्चाला इति विश्रुताः । मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ॥ 1-32-67 सर्व एते महात्मानः क्षत्रोपेता द्विजातयः । एते ह्यङ्गिरसः पक्षं संश्रिताः कण्वमौद्गलाः ॥ 1-32-68 मौद्गल्स्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः । इन्द्रसेनो यतो गर्भं वध्र्यश्वं प्रत्यपद्यत ॥ 1-32-69 वध्र्यश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः । दिवोदासश्च राजर्षिरहल्या च यशस्विनी ॥ 1-32-70 शरद्वतस्य दायादमहल्या समसूयत । शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः ॥ 1-32-71 पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः । तस्य सत्यधृते रेतो दृष्ट्वाप्सरसमग्रतः ॥ 1-32-72 अवस्कन्नं शरस्तंबे मिथुनं समपद्यत । कृपया तच्च जग्राह शन्तनुर्मृगयां गतः ॥ 1-32-73 कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा । एते शारद्वताः प्रोक्ता एते ते गौतमाः स्मृताः ॥ 1-32-74 अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य संततिम् । दिवोदासस्य दायादो ब्रह्मर्षिर्मित्रयुर्नृपः ॥ 1-32-75 मैत्रायणस्ततः सोमो मैत्रेयास्तु ततः स्मृताः । एते हि संश्रिताः पक्षं क्षत्रोत्पेतास्तु भार्गवाः ॥ 1-32-76 आसीत्पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः । सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ 1-32-77 सोमदत्तस्य दायादः सहदेवो महायशः । सहदेवसुतश्चापि सोमको नाम पार्थिवः ॥ 1-32-78 अजमीढात्पुनर्जातः क्षीणवंशे तु सोमकः । सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ 1-32-79 तेषां यवीयान्पृषतो द्रुपदस्य पिता प्रभुः । धृष्टद्युम्नस्तु द्रुपदाद्धृष्टकेतुश्च तत्सुतः ॥ 1-32-80 अजमीढाः स्मृता ह्येते महात्मानस्तु सोमकाः । पुत्राणामजमीढस्य सोमकत्वं महात्मनः ॥ 1-32-81 महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी । तृतीया तव पूर्वेषां जननी पृथिवीपते ॥ 1-32-82 सा तु पुत्रार्थिनी देवी व्रतचर्यासमन्विता । ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ 1-32-83 हुत्वाग्निं विधिवत्सा तु पवित्रमितभोजना । अग्निहोत्रकुशेष्वेव सुष्वाप जनमेजय । धूमिन्या स तया देव्या त्वजमीढः समेयिवान् ॥ 1-32-84 ऋक्षं सञ्जनयामास धूमवर्णं सुदर्शनम् । ऋक्षात्संवरणो जज्ञे कुरुः संवरणात्तथा । यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ॥ 1-32-85 तद्वै तत्स महाभागो वर्षाणि सुबहून्यथ । तप्यमाने तदा शक्रो यत्रास्य वरदो बभौ ॥ 1-32-86 पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् । तस्यान्ववायः सुमहांस्तस्य नाम्ना स्थ कौरवाः ॥ 1-32-87 कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा । परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥ 1-32-88 सुधन्वनस्तु दायादः सुहोत्रो मतिमांस्ततः । च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः ॥ 1-32-89 च्यवनात्कृतयज्ञस्तु इष्ट्वा यज्ञः स धर्मवित् । विश्रुतं जनयामास पुत्रमिन्द्रसमं नृपः ॥ 1-32-90 चैद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् । चैद्योपरिचराज्जज्ञे गिरिका सप्त मानवान् ॥ 1-32-91 महारथो मगधराड्विश्रुतो यो बृहद्रथः । प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् ॥ 1-32-92 मारुतश्च यदुश्चैव मत्स्यः काली च सत्तमः । बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ॥ 1-32-93 कुशाग्रस्यात्मजो विद्वान्वृषभो नाम वीर्यवान् ॥ 1-32-94 वृषभस्य तु दायादः पुष्पवान्नाम धार्मिकः । दायादस्तस्य विक्रान्तो राजा सत्यहितः स्मृतः ॥ 1-32-95 तस्य पुत्रोऽथ धर्मात्मा नाम्ना ऊर्जस्तु जज्ञिवान् । ऊर्जस्य संभवः पुत्रो यस्य जज्ञे स वीर्यवान् ॥ 1-32-96 शकले द्वे स वै जातो जरया सन्धितः स तु । जरया सन्धितो यस्माज्जरासन्धस्ततः स्मृतः ॥ 1-32 97 सर्वक्षत्रस्य जेतासौ जरासन्धो महाबलः । जरासन्धस्य पुत्रो वै सहदेवः प्रतापवान् ॥ 1-32-98 सहदेवात्मजः श्रीमानुदायुः स महायशाः । उदायुर्जनयामास पुत्रं परमधार्मिकम् ॥ 1-32-99 श्रुतधर्मेति नामानं मघवान्योऽवसद्विभुः । परीक्षितस्तु दायादो धार्मिको जनमेजयः ॥ 1-32-100 जनमेजयस्य दायादस्त्रय एव महारथाः । श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ॥ 1-32-101 एते सर्वे महाभागा विक्रान्ता बलशालिनः । जनमेजयस्य पुत्रौ तु सुरथो मतिमांस्तथा ॥ 1-32-102 सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः । विदूरथस्य दायाद ऋक्ष एव महारथः ॥ 1-32-103 द्वितीयः स बभौ राजा नाम्ना तेनैव संज्ञितः । द्वावृक्षौ तव वंशेऽस्मिन्द्वावेव तु परीक्षितौ ॥ 1-32-104 भीमसेनास्त्रयो राजन् द्वावेव जनमेजयौ । ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः ॥ 1-32-105 प्रतीपो भीमसेनस्य प्रतीपस्य तु शन्तनुः । देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ 1-32-106 शन्तनोः प्रसवस्त्वेष यत्र जातोऽसि पार्थिव । बाह्लिकस्य तु राज्यं वै सप्तवाह्यं नरेश्वर ॥ 1-32-107 बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः । जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ॥ 1-32-108 उपाध्यायस्तु देवानां देवापिरभवन्मुनिः । च्यवनस्य कृतः पुत्र इष्टश्चासीन्महात्मनः ॥ 1-32-109 शन्तनुस्त्वभवद्राजा कौरवाणां धुरन्धरः । शन्तनोः संप्रवक्ष्यामि यत्र जातोऽसि पार्थिव ॥ 1-32-110 गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत्प्रभुः । स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ 1-32-111 काली विचित्रवीर्यं तु जनयामास भारत । शन्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ 1-32-112 कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके । धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ 1-32-113 धृतराष्ट्रश्च गान्धार्यां पुत्रानुत्पादयच्छतम् । तेषां दुर्योधनः श्रेष्ठः सर्वेषामेव स प्रभुः ॥ 1-32-114 पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः । अभिमन्युः परीक्षित्तु पिता तव जनेश्वर ॥ 1-32-115 एष ते पौरवो वंशो यत्र जातोऽसि पार्थिव । तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ 1-32-116 सुतस्तु तुर्वसोर्वह्निर्वह्नेर्गोभानुरात्मजः । गोभानोस्तु सुतो राजा त्रैसानुरपराजितः ॥ 1-32-117 करन्धमस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः । अन्यस्त्वावीक्षितो राजा मरुत्तः कतिथस्तव ॥ 1-32-118 अनपत्योऽभवद्राजा यज्वा विपुलदक्षिणः । दुहिता संमता नाम तस्यासीत्पृथिवीपते ॥ 1-32-119 दक्षिणार्थं स्म वै दत्ता संवर्ताय महात्मने । दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ 1-32-120 एवं ययातेः शापेन जरासंक्रमणे तदा । पौरवं तुर्वसोर्वंशः प्रविवेश नृपोत्तम ॥ 1-32-121 दुष्यन्तस्य तु दायादाः करुत्थामः प्रजेश्वरः । करुत्थामात्तथाक्रीडश्चत्वारस्तस्य चात्मजाः ॥ 1-32-122 पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः ॥ 1-32-123 द्रुह्योश्च तनयो राजन्बभ्रुः सेतुश्च पार्थिवः । अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते ॥ 1-32-124 यौवनाश्वेन समरे कृच्छ्रेण निहतो बली । युद्धं सुमहदस्याऽऽसीन्मासान्परि चतुर्दश ॥ 1-32-125 अङ्गारस्य तु दायादो गान्धारो नाम भारत । ख्यायते तस्य नाम्ना वै गान्धारविषयो महान् ॥ 1-32-126 गान्धारदेशजाश्चैव तुरगा वाजिनां वराः । अनोस्तु पुत्रो धर्मोऽभूद्धृतस्तस्यात्मजोऽभवत् ॥ 1-32-127 धृतात्तु दुदुहो जज्ञे प्रचेतास्तस्य चात्मजः । प्रचेतसः सुचेतास्तु कीर्तितो ह्यानवो मया ॥ 1-32-128 यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः । विस्तरेणानुपूर्व्यात्तु गदतो मे निशामय ॥ 1-32-129 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पुरुवंशानुकीर्तने द्वात्रिंशोऽध्यायः