## Harivamsha Mahapuranam - Part 1 - Harivamsha Parva Chapter 33 Yaduvamsha Varnanam and Kartaviryotpatti Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, June 21, 2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- त्रयस्त्रिंशोऽध्यायः यदुवंशवर्णनं कार्तवीर्योत्पत्तिश्च वैशम्पायन उवाच बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः । सहस्रदः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा ॥ 1-33-1 सहस्रदस्य दायादास्त्रयः परमधार्मिकाः । हैहयश्च हयश्चैव राजन्वेणुहयस्तथा ॥ 1-33-2 हैहस्याभवत्पुत्रो धर्मनेत्र इति स्मृतः । धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः ॥ 1-33-3 साहञ्जनी नाम पुरी येन राज्ञा निवेशिता । साहञ्जस्य तु दायादो महिष्मान्नाम पार्थिवः ॥ 1-33-4 माहिष्मती नाम पुरी येन राज्ञा निवेशिता । आसीन्माहिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ॥ 1-33-5 वाराणस्यधिपो राजा कतिथः पूर्वमेव तु । भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः ॥ 1-33-6 दुर्दमस्य सुतो धीमान्कनको नाम वीर्यवान् । कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ 1-33-7 कृतवीर्यः कृतौजाश्च कृतवर्मा तथैव च । कृताग्निस्तु चतुर्थोऽबूउत्कृतवीर्यात्तथार्जुनः ॥ 1-33-8 यस्तु बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् । जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ 1-33-9 स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । दत्तमाराधयामास कार्तवीर्योऽत्रिसंभवम् ॥ 1-33-10 तस्मै दत्तो वरान्प्रादाच्चतुरो भूरितेजसः । पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद्वरम् ॥ 1-33-11 अधर्मे वर्तमानस्य सद्भिस्तत्र निवारणम् । उग्रेण पृथिवीं जित्वा स्वधर्मेणानुरञ्जनम् ॥ 1-33-12 संग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः । संग्रामे वर्तमानस्य वधं चाप्यधिकाद्रणे ॥ 1-33-13 तस्य बाहुसहस्रं तु युध्यतः किल भारत । योगाद्योगेश्वरस्यैव प्रादुर्भवति मायया ॥ 1-33-14 तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ 1-33-15 तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै । प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय ॥ 1-33-16 सर्वे यज्ञा महाबाहोस्तस्यासन्भूरिदक्षिणाः । सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥ 1-33-17 सर्वैर्देवैर्महाराजा विमानस्थैरलङ्कृताः । गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ 1-33-18 यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा । वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः ॥ 1-33-19 नारद उवाच न नूनं कार्तवीर्यस्य गतिं यास्यान्ति पार्थिवाः । यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च ॥ 1-33-20 स हि सप्तसु द्वीपेषु खद्गी चर्मी शरासनी । रथी द्वीपाननुचरन्योगी संदृश्यते नृभिः ॥ 1-33-21 अनष्टद्रव्यता चैव न शोको न च विभ्रमः । प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ 1-33-22 पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिपः । स सर्वरत्नभाक्संराट् चक्रवर्ती बभूव ह ॥ 1-33-23 स एव यज्ञपालोऽभूत्क्षेत्रपालः स एव च । स एव वृष्ट्यां पर्जन्यो योगित्वादर्जुनोऽभवत् ॥ 1-33-24 स वै बाहुसहस्रेणा ज्याघातकठिनत्वचा । भाति रश्मिसहस्रेण शरदीव दिवाकरः ॥ 1-33-25 स हि नागान्मनुष्येषु माहिष्मत्यां महाद्युतिः । कर्कोटकसुताञ्जित्वा पुर्यां तस्यां न्यवेशयत् ॥ 1-33-26 स वै वेगं समुद्रस्य प्रावृट्कालेऽंबुजेक्षणः । क्रीडन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह ॥ 1-33-27 लुण्ठिता क्रीडिता तेन फेनस्रग्दाममालिनी । चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा ॥ 1-33-28 तस्य बाहुसहस्रेण क्षुभ्यमाणे महोदधौ । भयान्निलीना निश्चेष्टाः पातालस्था महासुराः ॥ 1-33-29 चूर्णीकृतमहावीचिं चलमीनमहातिमिम् । मारुताविद्धफेनौघमावर्तक्षोभदुःसहम् ॥ 1-33-30 प्रावर्तयत्तदा राजा सहस्रेण च बाहुना । देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः ॥ 1-33-31 मन्दरक्षोभचकिता अमृतोद्भवशङ्किताः । सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥ 1-33-32 नता निश्चलमूर्धानो बभूवुस्ते महोरगाः । सायाह्ने कदलीखण्डैः कंपितास्तस्य वायुना ॥ 1-33-33 स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः । लङ्केशं मोहयित्वा तु सबलं रावणं बलात् । निर्जित्यैव समानीय माहिष्मत्यां बबन्ध तम् ॥ 1-33-34 श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन तु । ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् । मुमोच रक्षः पौलस्त्यं पुलस्त्येनानुयाचितः ॥ 1-33-35 यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः । युगान्ते त्वम्बुदस्येव स्फुटतो ह्यशनेरिव ॥ 1-33-36 अहो बत मृधे वीर्यं भार्गवस्य यदच्छिनत् । राज्ञो बाहुसहस्रं तु हैमं तालवनं यथा ॥ 1-33-37 तृषितेन कदाचित्स भिक्षितश्चित्रभानुना । स भिक्षामददाद्वीरः सप्तद्वीपान्विभावसोः ॥ 1-33-38 पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः । जज्वाल तस्य सर्वाणि चित्रभानुर्दिधक्षया ॥ 1-33-39 स तस्य पुरुषेन्द्रस्य प्रभावेन महात्मनः । ददाह कार्तवीर्यस्य शैलांश्चैव वनानि च ॥ 1-33-40 स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै । ददाह वनवद्भीतश्चित्रभानुः सहैहयः ॥ 1-33-41 यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् । वसिष्ठं नाम स मुनिः ख्यात आपव इत्युत ॥ 1-33-42 यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः । यस्मान्न वर्जितमिदं वनं ते मम हैहय ॥ 1-33-43 तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति । रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् ॥ 1-33-44 छित्त्वा बहुसहस्रं ते प्रमथ्य तरसा बली । तपस्वी ब्राह्मणश्च त्वां वधिष्यति स भार्गवः ॥ 1-33-45 वैशम्पायन उवाच अनष्टद्रव्यता यस्य बभूवामित्रकर्शन । प्रभावेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः ॥ 1-33-46 रामात्ततोऽस्य मृत्युर्वै तस्य शापान्मुनेर्नृप । वरश्चैव हि कौरव्य स्वयमेव वृतः पुरा ॥ 1-33-47 तस्य पुत्रशतस्यासन्पञ्च शेषा महात्मनः । कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ॥ 1-33-48 शूरसेनश्च शूरश्च धृष्टोक्तः कृष्ण एव च । जयध्वजश्च नाम्नाऽऽसीदावन्त्यो नृपतिर्महान् ॥ 1-33-49 कार्तवीर्यस्य तनया वीर्यवन्तो महारथाः । जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः ॥ 1-33-50 तस्य पुत्राः शतं ख्यातास्तालजङ्घा इति श्रुताः । तेषां कुले महाराज हैहयानां महात्मनाम् ॥ 1-33-51 वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः । तौण्डिकेरा इति ख्यातास्तालजङ्घास्तथैव च ॥ 1-33-52 भरताश्च सुता जाता बहुत्वान्नानुकीर्तिताः । वृषप्रभृतयो राजन्यादवाः पूर्णकर्मिणः ॥ 1-33-53 वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन्मधुः । मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशभाक् ॥ 1-33-54 वृषणाद्वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः । यादवा यदुना चाग्रे निरुच्यन्ते च हैहयाः ॥ 1-33-55 शूराश्च शूरवीराश्च शूरसेनास्तथानघ । शूरसेन इति ख्यातस्तस्य देशो महात्मनः ॥ 1-33-56 न तस्य वित्तनाशोऽस्ति नष्टं प्रतिलभेच्च सः । कार्तवीर्यस्य यो जन्म कीर्तयेदिह नित्यशः ॥ 1-33-57 एते ययातिपुत्राणां पञ्च वंशा विशांपते । कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै । भूतानीव महाराज पञ्च स्थावरजङ्गमान् ॥ 1-33-58 श्रुत्वा पञ्चविसर्गं तु राजा धर्मार्थकोविदः । वशी भवति पञ्चानामात्मजानां तथेश्वरः ॥ 1-33-59 लभेत्पञ्च वरांश्चैव दुर्लभानिह लौकिकान् । आयुः कीर्तिं तथा पुत्रानैश्वर्यं भूमिमेव च । धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भारत ॥ 1-33-60 क्रोष्टोस्तु शृणु राजेन्द्र वंशमुत्तमपौरुषम् । यदोर्वंशधरस्याथ यज्वनः पुण्यकर्मणः ॥ 1-33-61 क्रोष्टुर्हि वंशं श्रुत्वेमं सर्वपापैः प्रमुच्यते । यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥ 1-33-62 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि त्रयस्त्रिंशोऽध्यायः