## Harivamsha Mahapuranam - part 1 - Harivamsha Parva Chapter 34 - Vrishnivamshavarnanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, June 23, 2007 Note. (1) Verse 11 , line 2 - It should be shvaphalkAt. Akrura is son of shvaphalka, not grandson. (2) Verse 13, line1 - The second pAda does not make sense. I have followed Gita edn. (3) Verse 38, line 2 - jagupsA seems to be a printing error. So jugupsA is adopted. ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- चतुस्त्रिंशोऽध्यायः वृष्णिवंशवर्णनम् वैशम्पायन उवाच गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः । गान्धारी जनयामास अनमित्रं महाबलम् ॥ 1-34-1 माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् । तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ 1-34-2 माद्र्याः पुत्रस्य जज्ञाते सुतौ वृष्ण्यन्धकावुभौ । जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ 1-34-3 श्वफल्कस्तु महाराज धर्मात्मा यत्र वर्तते । नास्ति व्याधिभयं तत्र नावर्षभयमप्युत ॥ 1-34-4 कदाचित्काशिराजस्य विभोर्भरतसत्तम । त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥ 1-34-5 स तत्र वासयामास श्वफल्कं परमार्चितम् । श्वफल्कपरिवर्ते च ववर्ष हरिवाहनः ॥ 1-34-6 श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । गान्दिनीं नाम सा गां तु ददौ विप्रेषु नित्यशः ॥ 1-34-7 सा मातुरुदरस्था तु बहून्वर्षगणान्किल । निवसन्ती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥ 1-34-8 जायस्व शीघ्रं भद्रं ते किमर्थमिह तिष्ठसि । प्रोवाच चैनं गर्भस्था कन्या गां च दिने दिने ॥ 1-34-9 यदि दद्यां ततोऽद्याहं जाययिष्यामि तां पिता । तथेत्युवाच तं चास्याः पिता काममपूरयत् ॥ 1-34-10 दाता यज्वा च धीरश्च श्रुतवानतिथिप्रियः । अक्रूरः सुषुवे तस्माच्छ्वफल्काद्भूरिदक्षिणः ॥ 1-34-11 उपासङ्गस्तथा मद्रुर्मृदुरश्चारिमेजयः । अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः ॥ 1-34-12 धर्मधृग्यतिधर्मा च गृध्रो भोजोऽन्धकस्तथा । आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ 1-34-13 अक्रूरेणोग्रसेनायां सुगात्र्यां कुरुनन्दन । प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ 1-34-14 चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च । अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥ 1-34-15 अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ 1-34-16 अश्मक्यां जनयामास शूरं वै देवमीढुषः । महिष्यां जज्ञिरे शूराद्भोज्यायां पुरुषा दश ॥ 1-34-17 वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्रणदन्दिवि ॥ 1-34-18 आनकानां च संह्रादः सुमहानभवद्दिवि । पपात पुष्पवर्षं च शूरस्य भवने महत् ॥ 1-34-19 मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि । यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ 1-34-20 देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः । अनाधृष्टिः कनवको वत्साअवानथ गृञ्जिमः ॥ 1-34-21 श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः । पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवाः ॥ 1-34-22 राजाधिदेवी च तथा पञ्चैता वीरमातरः । पृथां दुहितरं वव्रे कुन्तिस्तां कुरुनन्दन ॥ 1-34-23 शूरः पुज्याय वृद्धाय कुन्तिभोजाय तां ददौ ॥ तस्मात्कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा ॥ 1-34-24 अन्त्यस्य श्रुतदेवायां जगृहुः सुषुवे सुतः । श्रुतश्रवायां चैद्यस्य शिशुपालो महाबलः ॥ 1-34-25 हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा । पृथुकीर्त्यां तु तनयः संजज्ञे वृद्धशर्मणः ॥ 1-34-26 करूषाधिपतिर्वीरो दन्तवक्त्रो महाबलः । पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ 1-34-27 यस्यां स धर्मविद्राजा धर्माज्जज्ञे युधिष्ठिरः । भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः ॥ 1-34-28 लोकेऽप्रतिरथो वीरः शक्रतुलयपराक्रमः । अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥ 1-34-29 शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः । असङ्गो युयुधानस्य भूमिस्तस्याभवत्सुतः ॥ 1-34-30 भूमेर्युगधरः पुत्र इति वंशः समाप्यते । उद्धवो देवभागस्य महाभागः सुतोऽभ्वत् । पण्डितानां परं प्राहुर्देवश्रवसमुद्भवम् ॥ 1-34-31 अश्मक्यां प्राप्तवान्पुत्रमनाधृष्टिर्यशस्विनम् । निवृत्तशत्रुं शत्रुघ्नं देवश्रवा व्यजायत ॥ 1-34-32 देवश्रवाः प्रजातस्तु नैषादिर्यः प्रतिश्रुतः । एकलव्यो महाराज निषादैः परिवर्धितः ॥ 1-34-33 वत्सावते त्वपुत्राय वसुदेवः प्रतापवान् । अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ 1-34-34 गण्डूषाय त्वपुत्राय विष्वक्सेनो ददौ सुतान् । चारुदेष्णं सुचारुं च पञ्चालं कृतलक्षणम् ॥ 1-34-35 असंग्रामेण यो वीरो नावर्तत कदाचन । रौक्मिणेयो महाबाहुः कनीयान्पुरुषर्षभ ॥ 1-34-36 वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः । चारुमांसानि भोक्ष्यामश्चारुदेष्णहतानि तु ॥ 1-34-37 तन्द्रिजस्तन्द्रिपालश्च सुतौ कनवकस्य तु । वीरश्चाश्वहनश्चैव वीरौ तावावगृञ्जिमौ ॥ 1-34-38 श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् । जुगुप्समानौ भोजत्वाद्राजसूयमवाप सः । अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ॥ 1-34-39 वसुदेवसुतान्वीरान्कीर्तयिष्यामि ताञ्छृणु ॥ 1-34-40 वृष्णेस्त्रिविधमेतत्तु बहुशाखं महौजसम् । धारयन्विपुलं वंशं नानर्थैरिह युज्यते ॥ 1-34-41 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि वृष्णिवंशकीर्तनं नाम चतुस्त्रिंशोऽध्यायः