## Harivamsha Mahapuranam -  part  1 - Harivamsha Parva
Chapter 34   -   Vrishnivamshavarnanam
Itranslated and proofread by K S Ramachandran 
ramachandran_ksr@yahoo.ca,  June 23,  2007 
  Note. (1)  Verse 11 , line 2 -  It should be shvaphalkAt. Akrura is son of
shvaphalka, not grandson.
             (2) Verse 13, line1 -   The second pAda does not make sense. 
I have followed Gita edn.
             (3) Verse 38, line 2  -  jagupsA seems to be a printing error. 
So jugupsA is adopted. ##
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------


चतुस्त्रिंशोऽध्यायः
वृष्णिवंशवर्णनम्

वैशम्पायन उवाच
 
गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः ।
गान्धारी जनयामास अनमित्रं महाबलम् ॥ 1-34-1
माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् ।
तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ 1-34-2
माद्र्याः पुत्रस्य जज्ञाते सुतौ वृष्ण्यन्धकावुभौ ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ 1-34-3
श्वफल्कस्तु महाराज धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र नावर्षभयमप्युत ॥ 1-34-4
कदाचित्काशिराजस्य विभोर्भरतसत्तम ।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥ 1-34-5
स तत्र वासयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवर्ते च ववर्ष हरिवाहनः ॥ 1-34-6
श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनीं नाम सा गां तु ददौ विप्रेषु नित्यशः ॥ 1-34-7
सा मातुरुदरस्था तु बहून्वर्षगणान्किल ।
निवसन्ती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥ 1-34-8 
जायस्व शीघ्रं भद्रं ते किमर्थमिह तिष्ठसि ।
प्रोवाच चैनं गर्भस्था कन्या गां च दिने दिने ॥ 1-34-9
यदि दद्यां ततोऽद्याहं जाययिष्यामि तां पिता ।
तथेत्युवाच तं चास्याः पिता काममपूरयत् ॥ 1-34-10
दाता यज्वा च धीरश्च श्रुतवानतिथिप्रियः ।
अक्रूरः सुषुवे तस्माच्छ्वफल्काद्भूरिदक्षिणः ॥ 1-34-11
उपासङ्गस्तथा मद्रुर्मृदुरश्चारिमेजयः ।
अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः ॥ 1-34-12
धर्मधृग्यतिधर्मा च गृध्रो भोजोऽन्धकस्तथा ।
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ 1-34-13
अक्रूरेणोग्रसेनायां सुगात्र्यां कुरुनन्दन ।
प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ 1-34-14
चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥ 1-34-15
अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा 
सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ 1-34-16
अश्मक्यां जनयामास शूरं वै देवमीढुषः ।
महिष्यां जज्ञिरे शूराद्भोज्यायां पुरुषा दश ॥ 1-34-17
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्रणदन्दिवि ॥ 1-34-18
आनकानां च संह्रादः सुमहानभवद्दिवि ।
पपात पुष्पवर्षं च शूरस्य भवने महत् ॥ 1-34-19
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ 1-34-20
देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः ।
अनाधृष्टिः कनवको वत्साअवानथ गृञ्जिमः ॥ 1-34-21
श्यामः शमीको गण्डूषः पञ्च चास्य  वराङ्गनाः ।
पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवाः ॥ 1-34-22
राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
पृथां दुहितरं वव्रे कुन्तिस्तां कुरुनन्दन ॥ 1-34-23
शूरः पुज्याय वृद्धाय कुन्तिभोजाय तां ददौ ॥
तस्मात्कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा ॥ 1-34-24
अन्त्यस्य श्रुतदेवायां जगृहुः सुषुवे सुतः ।
श्रुतश्रवायां चैद्यस्य शिशुपालो महाबलः ॥ 1-34-25
हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा ।
पृथुकीर्त्यां तु तनयः संजज्ञे वृद्धशर्मणः ॥ 1-34-26
करूषाधिपतिर्वीरो दन्तवक्त्रो महाबलः ।
पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ 1-34-27
यस्यां स धर्मविद्राजा धर्माज्जज्ञे युधिष्ठिरः ।
भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः ॥ 1-34-28
लोकेऽप्रतिरथो वीरः शक्रतुलयपराक्रमः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥ 1-34-29
शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः ।
असङ्गो युयुधानस्य भूमिस्तस्याभवत्सुतः ॥ 1-34-30
भूमेर्युगधरः पुत्र इति वंशः समाप्यते ।
उद्धवो देवभागस्य महाभागः सुतोऽभ्वत् ।
पण्डितानां परं प्राहुर्देवश्रवसमुद्भवम् ॥ 1-34-31
अश्मक्यां प्राप्तवान्पुत्रमनाधृष्टिर्यशस्विनम् ।
निवृत्तशत्रुं शत्रुघ्नं देवश्रवा व्यजायत ॥ 1-34-32
देवश्रवाः प्रजातस्तु नैषादिर्यः प्रतिश्रुतः ।
एकलव्यो महाराज निषादैः परिवर्धितः ॥ 1-34-33
वत्सावते त्वपुत्राय वसुदेवः प्रतापवान् ।
अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ 1-34-34
गण्डूषाय त्वपुत्राय विष्वक्सेनो ददौ सुतान् ।
चारुदेष्णं सुचारुं च पञ्चालं कृतलक्षणम् ॥ 1-34-35
असंग्रामेण यो वीरो नावर्तत कदाचन ।
रौक्मिणेयो महाबाहुः कनीयान्पुरुषर्षभ ॥ 1-34-36
वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः ।
चारुमांसानि भोक्ष्यामश्चारुदेष्णहतानि तु ॥ 1-34-37
तन्द्रिजस्तन्द्रिपालश्च सुतौ कनवकस्य तु ।
वीरश्चाश्वहनश्चैव वीरौ तावावगृञ्जिमौ ॥ 1-34-38
श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् ।
जुगुप्समानौ भोजत्वाद्राजसूयमवाप सः ।
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ॥ 1-34-39
वसुदेवसुतान्वीरान्कीर्तयिष्यामि ताञ्छृणु ॥ 1-34-40
वृष्णेस्त्रिविधमेतत्तु बहुशाखं महौजसम् ।
धारयन्विपुलं वंशं नानर्थैरिह युज्यते ॥ 1-34-41

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
वृष्णिवंशकीर्तनं नाम चतुस्त्रिंशोऽध्यायः