## Harivamsha Mahapuranam - Part 1 - Harivamsha Parva Chapter 35 - Shri Krishnavamshavarnanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, June 23, 2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- atha पञ्चत्रिंशोऽध्यायः कृष्णवंशवर्णनम् वैशम्पायन उवाच याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः । पौरवी रोहिणी नाम इन्दिरा च तथा वरा ॥ 1-35-1 वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी। सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता ॥ 1-35-2 वृकदेव्युपदेवी च देवकी चैव सप्तमी । सुतनुर्बडवा चैव द्वे एते परिचारिके ॥ 1-35-3 पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् । ज्येष्ठा पत्नी महाराज दयिताऽऽनकदुन्दुभेः ॥ 1-35-4 लेभे ज्येष्ठं सुतं रामं सारणं शठमेव च । दुर्दमं दमनं श्वभ्रं पिण्डारकमुशीनरम् ॥ 1-35-5 चित्रां नाम कुमारीं च रोहिणी तनया दश । चित्रा सुभद्रेति पुनर्विख्याता कुरुनन्दन ॥ 1-35-6 वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः । रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ 1-35-7 सुभद्रायां रथी पार्थादभिमन्युरजायत । अक्रूरात्काशिकन्यायां सत्यकेतुरजायत ॥ 1-35-8 वसुदेवस्य भार्यासु महाभागासु सप्तसु । ये पुत्रा जज्ञिरे शूरा नामतस्तान्निबोध मे ॥ 1-35-9 भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ । वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥ 1-35-10 उपासङ्गवरं लेभे तनयं देवरक्षिता । अगावहं महात्मानं वृकदेवी व्यजायत ॥ 1-35-11 कन्या त्रिगर्तराजस्य भर्ता वै शैशिरायणः । जिज्ञासां पौरुषे चक्रे न चस्कन्देऽथ पौरुषम् ॥ 1-35-12 कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा । मिथ्याभिशप्तो गार्ग्यस्तु मन्युनाभिसमीरितः ॥ 1-35-13 गोपकन्यामुपादाय मैथुनायोपचक्रमे । गोपाली त्वप्सरास्तस्य गोपस्त्रीवेषधारिणी ॥ 1-35-14 धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् । मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः ॥ 1-35-15 स कालयवनो नाम जज्ञे राजा महाबलः । वृषपूर्वार्धकायास्तमवहन्वाजिनो रणे ॥ 1-35-16 अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः । यवनस्य महाराज स कालयवनोऽभवत् ॥ 1-35-17 स युद्धकामी नृपतिः पर्यपृच्छद्द्विजोत्तमान् । वॄष्णन्धककुलं तस्य नारदोऽकथयद्विभुः ॥ 1-35-18 अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा । दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् ॥ 1-35-19 ततो वॄष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् । समेता मन्त्रयामासुर्यवनस्य भयात्तदा ॥ 1-35-20 कृत्वा च निश्चयं सर्वे पलायनपरायणाः । विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ॥ 1-35-21 कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः । इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः । पर्वसु श्रावयेद्विद्वाननृणः स सुखी भवेत् ॥ 1-35-22 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि श्रिकृष्णजन्मानुकीर्तनं नाम पञ्चत्रिंशोऽध्यायः