## Harivamsha Mahapuranam  -  Part 1  - Harivamsha Parva
Chapter 35  -  Shri Krishnavamshavarnanam
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca,  June 23,  2007 ##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------

अथ पञ्चत्रिंशोऽध्यायः
कृष्णवंशवर्णनम्

वैशम्पायन उवाच 

याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः ।
पौरवी रोहिणी नाम इन्दिरा च तथा वरा ॥ 1-35-1
वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी।
सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता ॥ 1-35-2
वृकदेव्युपदेवी च देवकी चैव सप्तमी ।
सुतनुर्बडवा चैव द्वे एते परिचारिके ॥ 1-35-3
पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् ।
ज्येष्ठा पत्नी महाराज दयिताऽऽनकदुन्दुभेः ॥ 1-35-4
लेभे ज्येष्ठं सुतं रामं सारणं शठमेव च ।
दुर्दमं दमनं श्वभ्रं पिण्डारकमुशीनरम् ॥ 1-35-5
चित्रां नाम कुमारीं च रोहिणी तनया दश ।
चित्रा सुभद्रेति पुनर्विख्याता कुरुनन्दन ॥ 1-35-6
वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः ।
रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ 1-35-7
सुभद्रायां रथी पार्थादभिमन्युरजायत ।
अक्रूरात्काशिकन्यायां सत्यकेतुरजायत ॥ 1-35-8
वसुदेवस्य भार्यासु महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरे शूरा नामतस्तान्निबोध मे ॥ 1-35-9
भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ ।
वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥ 1-35-10
उपासङ्गवरं लेभे तनयं देवरक्षिता ।
अगावहं महात्मानं वृकदेवी व्यजायत ॥ 1-35-11
कन्या त्रिगर्तराजस्य भर्ता वै शैशिरायणः ।
जिज्ञासां पौरुषे चक्रे न चस्कन्देऽथ पौरुषम् ॥ 1-35-12
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ।
मिथ्याभिशप्तो गार्ग्यस्तु मन्युनाभिसमीरितः ॥ 1-35-13
गोपकन्यामुपादाय मैथुनायोपचक्रमे ।
गोपाली त्वप्सरास्तस्य गोपस्त्रीवेषधारिणी ॥ 1-35-14
धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ।
मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः ॥ 1-35-15
स कालयवनो नाम जज्ञे राजा महाबलः ।
वृषपूर्वार्धकायास्तमवहन्वाजिनो रणे ॥ 1-35-16
अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ।
यवनस्य महाराज स कालयवनोऽभवत् ॥ 1-35-17
स युद्धकामी नृपतिः पर्यपृच्छद्द्विजोत्तमान् ।
वॄष्णन्धककुलं तस्य नारदोऽकथयद्विभुः ॥ 1-35-18
अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा ।
दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम्  ॥ 1-35-19
ततो वॄष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ।
समेता मन्त्रयामासुर्यवनस्य भयात्तदा ॥ 1-35-20
कृत्वा च निश्चयं सर्वे पलायनपरायणाः ।
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ॥ 1-35-21
कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ।
इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः ।
पर्वसु श्रावयेद्विद्वाननृणः स सुखी भवेत् ॥ 1-35-22

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
श्रिकृष्णजन्मानुकीर्तनं नाम पञ्चत्रिंशोऽध्यायः