## Harivamshamahapuranam - Part 1 - Harivamsha Parva Chapter 36 - Kroshtuvamshavarnanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, June 27, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- षट्त्रिंशोऽध्यायः क्रोष्टुवंशवर्णनम् वैशम्पायन उवाच क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः । वृजिनीवत्सुतश्चापि स्वाहिः स्वाहाकृतं वरः ॥ 1-36-1 स्वाहिपुत्रोऽभवद्राजा रुषद्गुर्वदतां वरः । महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ 1-36-2 सुतप्रसूतिमन्विच्छन्रुषद्गुः सोऽग्र्यमात्मजम् । जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ 1-36-3 आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः । शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ 1-36-4 पृथुश्रवाः पृथुयशा राजाऽऽसीच्छशबिन्दुजः । शंसन्ति च पुराणज्ञाः पार्थश्रवसमुत्तरम् ॥ 1-36-5 अनन्तरं सुयज्ञस्तु सुयज्ञतनयोऽभवत् । उशतो यज्ञमखिलं स्वधर्ममुशतां वरः ॥ 1-36-6 शिनेयुरभवत्सूनुरुशतः शत्रुतापनः । मरुत्तस्तस्य तनयो राजर्षिरभवन्नृप ॥ 1-36-7 मरुत्तोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् । चचार विपुलं धर्मममर्षात्प्रेत्यभागपि ॥ 1-36-8 सुतप्रसूतिमिच्छन्वै सुतं कंबलबर्हिषः । बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ 1-36-9 निहत्य रुक्मकवचः शतं कवचिनां रणे । धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ 1-36-10 जज्ञेऽथ रुक्मकवचात्पराजित्परवीरहा । जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजितः ॥ 1-36-11 रुक्मेषुःपृथुरुक्मश्च ज्यामघः पलितो हरिः । पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ 1-36-12 रुक्मेषुरभवद्राजा पृथुरुक्मस्य संश्रितः । ताभ्यां प्रव्राजितो राज्याज्ज्यामघोऽवसदाश्रमे ॥ 1-36-13 प्रशान्तः स वनस्थस्तु ब्राह्मणैश्चावबोधितः । जिगाय रथमास्थाय देशमन्यं ध्वजी रथी ॥ 1-36-14 नर्मदाकूलमेकाकी नगरीं मृत्तिकावतीम् । ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ 1-36-15 ज्यामघस्याभवद्भार्या शैब्या बलवती सती । अपुत्रोऽपि च राजा स नान्यां भार्यामविन्दत ॥ 1-36-16 तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः । भार्यामुवाच संत्रस्तः स्नुषेति स नरेश्वरः ॥ 1-36-17 एतच्छ्रुत्वाब्रवीद्देवी कस्य चेयं स्नुषेति वै । अब्रवीत्तदुपश्रुत्य ज्यामघो राजसत्तमः ॥ 1-36-18 यस्ते जनिष्यते पुत्रः तस्य भार्योपदानवी । उग्रेण तपसा तस्याः कन्यायाः स व्यजायत । पुत्रं विदर्भं सुभगा शैब्या परिणता सती ॥ 1-36-19 राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ । पश्चाद्विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ 1-36-20 लोमपादं त्रितीयं तु पुत्रं परमधार्मिकम् । लोमपादात्मजो बभ्रुराह्वतिस्तस्य चात्मजः ॥ 1-36-21 आह्वतेः कौशिकश्चैव विद्वान्परमधार्मिकः । चेदिः पुत्रः कौशिकस्य तस्माच्चैद्या नृपाः स्मृताः ॥ 1-36-22 भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् । कुन्तेर्धृष्टसुतो जज्ञे रणधृष्टः प्रतापवान् । धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः ॥ 1-36-23 आवन्तश्च दशार्हश्च बली विषहरश्च यः । दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते ॥ 1-36-24 जीमूतपुत्रो बृहतिस्तस्य भीमरथः सुतः । अथ भीमरथस्यासीत्पुत्रो नवरथस्तथा ॥ 1-36-25 तस्य चासीद्दशरथाः शकुनिस्तस्य चात्मजः । तस्मात्करम्भः कारम्भिर्देवरातोऽभवन्नृपः ॥ 1-36-26 देवक्षत्रोऽभवत्तस्य दैवक्षत्रिर्महायशाः । देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ॥ 1-36-27 मधूनां वंशकृद्राजा मधुर्मधुरवागपि । मधोर्जज्ञेऽथ वैदर्भ्यां पुत्रो मरुवसास्तथा ॥ 1-36-28 आसीन्मरुवसः पुत्रः पुरुद्वान्पुरुषोत्तमः । मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वहः ॥ 1-36-29 ऐक्ष्वाकी चाभवद्भार्या सत्त्वांस्तस्यामजायत । सत्त्वान्सर्वगुणोपेतः सात्त्वतां कीर्तिवर्धनः ॥ 1-36-30 इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । युज्यते परया कीर्त्या प्रजावांश्च भवेन्नरः ॥ 1-36-31 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि षट्त्रिंशोऽध्यायः