## Harivamshamahapuranam  -  Part 1  -  Harivamsha Parva
Chapter 36 -  Kroshtuvamshavarnanam
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca,  June  27,  2007##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------


षट्त्रिंशोऽध्यायः
क्रोष्टुवंशवर्णनम्

वैशम्पायन उवाच 

क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः ।
वृजिनीवत्सुतश्चापि स्वाहिः स्वाहाकृतं वरः ॥ 1-36-1
स्वाहिपुत्रोऽभवद्राजा रुषद्गुर्वदतां वरः ।
महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ 1-36-2
सुतप्रसूतिमन्विच्छन्रुषद्गुः सोऽग्र्यमात्मजम् ।
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ 1-36-3
आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः ।
शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ 1-36-4
पृथुश्रवाः पृथुयशा राजाऽऽसीच्छशबिन्दुजः ।
शंसन्ति च पुराणज्ञाः पार्थश्रवसमुत्तरम् ॥ 1-36-5
अनन्तरं सुयज्ञस्तु सुयज्ञतनयोऽभवत् ।
उशतो यज्ञमखिलं स्वधर्ममुशतां वरः ॥ 1-36-6
शिनेयुरभवत्सूनुरुशतः शत्रुतापनः ।
मरुत्तस्तस्य तनयो राजर्षिरभवन्नृप ॥ 1-36-7
मरुत्तोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम्  |
चचार विपुलं धर्मममर्षात्प्रेत्यभागपि ॥ 1-36-8
सुतप्रसूतिमिच्छन्वै सुतं कंबलबर्हिषः ।
बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ 1-36-9
निहत्य रुक्मकवचः शतं कवचिनां रणे ।
धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ 1-36-10
जज्ञेऽथ रुक्मकवचात्पराजित्परवीरहा ।
जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजितः ॥ 1-36-11
रुक्मेषुःपृथुरुक्मश्च ज्यामघः पलितो हरिः ।
पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ 1-36-12
रुक्मेषुरभवद्राजा पृथुरुक्मस्य संश्रितः ।
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोऽवसदाश्रमे ॥ 1-36-13
प्रशान्तः स वनस्थस्तु ब्राह्मणैश्चावबोधितः ।
जिगाय रथमास्थाय देशमन्यं ध्वजी रथी ॥ 1-36-14
नर्मदाकूलमेकाकी नगरीं मृत्तिकावतीम् ।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ 1-36-15
ज्यामघस्याभवद्भार्या शैब्या बलवती सती ।
अपुत्रोऽपि च राजा स नान्यां भार्यामविन्दत ॥ 1-36-16
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः ।
भार्यामुवाच संत्रस्तः स्नुषेति स नरेश्वरः ॥ 1-36-17
एतच्छ्रुत्वाब्रवीद्देवी कस्य चेयं स्नुषेति वै ।
अब्रवीत्तदुपश्रुत्य ज्यामघो राजसत्तमः ॥ 1-36-18
यस्ते जनिष्यते पुत्रः तस्य भार्योपदानवी ।
उग्रेण तपसा तस्याः कन्यायाः स व्यजायत ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ॥ 1-36-19
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ ।
पश्चाद्विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ 1-36-20
लोमपादं त्रितीयं तु पुत्रं परमधार्मिकम् ।
लोमपादात्मजो बभ्रुराह्वतिस्तस्य चात्मजः ॥ 1-36-21
आह्वतेः कौशिकश्चैव विद्वान्परमधार्मिकः ।
चेदिः पुत्रः कौशिकस्य तस्माच्चैद्या  नृपाः स्मृताः ॥ 1-36-22
भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् ।
कुन्तेर्धृष्टसुतो जज्ञे रणधृष्टः प्रतापवान् ।
धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः ॥ 1-36-23
आवन्तश्च दशार्हश्च बली विषहरश्च यः ।
दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते ॥ 1-36-24
जीमूतपुत्रो बृहतिस्तस्य भीमरथः सुतः ।
अथ भीमरथस्यासीत्पुत्रो नवरथस्तथा ॥ 1-36-25
तस्य चासीद्दशरथाः शकुनिस्तस्य चात्मजः ।
तस्मात्करम्भः कारम्भिर्देवरातोऽभवन्नृपः ॥ 1-36-26
देवक्षत्रोऽभवत्तस्य दैवक्षत्रिर्महायशाः ।
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ॥ 1-36-27
मधूनां वंशकृद्राजा मधुर्मधुरवागपि ।
मधोर्जज्ञेऽथ वैदर्भ्यां पुत्रो मरुवसास्तथा ॥ 1-36-28
आसीन्मरुवसः पुत्रः पुरुद्वान्पुरुषोत्तमः ।
मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वहः ॥ 1-36-29
ऐक्ष्वाकी चाभवद्भार्या सत्त्वांस्तस्यामजायत ।
सत्त्वान्सर्वगुणोपेतः सात्त्वतां कीर्तिवर्धनः ॥ 1-36-30
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
युज्यते परया कीर्त्या प्रजावांश्च भवेन्नरः ॥ 1-36-31

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
षट्त्रिंशोऽध्यायः