## Harivamshamahapuranam - Part 1 - Harivamsha Parva
Chapter 39 - Akruracharitam
Itranslated and proofread by K S Ramachandran,
ramachandran_ksr@yahoo.ca, August 30, 2007

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------


   अथ एकोनचत्वारिंशोऽध्यायः
      अक्रूरचरितम्
      
      वैशम्पायन उवाच 

      यत्तत्सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
      अदात्तद्धारयामास बभ्रुर्वै  शतधन्वना ॥ 1-39-1
      यदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
      अक्रूरोऽन्तरमन्विच्छन्मणिं चैव स्यमन्तकम् ॥ 1-39-2
      सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
      रात्रौ तन्मणिमादाय ततोऽक्रूराय दत्तवान् ॥ 1-39-3
      अक्रूरस्तु ततो रत्नमादाय भरतर्षभ ।
      समयं कारयांचक्रे नावेद्योऽहं त्वयेत्युत ॥ 1-39-4
      वयमभ्युपयास्यामः कृष्णेन त्वामभिद्रुतम् ।
      ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ 1-39-5
      हते पितरि दुःखार्ता सत्यभामा यशस्विनी ।
      प्रययौ रथमारुह्य नगरं वारणावतम् ॥ 1-39-6
      सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
      भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ 1-39-7
      पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
      कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ 1-39-8
      ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
      पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ 1-39-9
      हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
      स्यमन्तकः स मद्गामी तस्य प्रभुरहं विभो ॥ 1-39-10
      तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
      स्यमन्तको महाबाहो ह्यस्माकं स भविष्यति ॥ 1-39-11
      ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
      शतधन्वा ततोऽक्रूरमवैक्षत्सर्वतोदिशम् ॥ 1-39-12
      संरब्धौ तावुभौ दृष्ट्वा तत्र भोजजनार्दनौ ।
      शक्तोऽपि शाठ्याद्धार्दिक्यमक्रूरो नाभ्यपद्यत ॥ 1-39-13  
      अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।
      योजनानां शतं साग्रं हयया प्रत्यपद्यत ॥ 1-39-14
      विख्याता हृदया नाम शतयोजनगामिनी ।
      भोजस्य वडवा राजन्यया कृष्णमयोधयत् ॥ 1-39-15
      क्षीणां जवेन च हयामध्वनः शतयोजने ।
      दृष्ट्वा रथस्य तां वृद्धिं शतधन्वानमार्दयत् ॥ 1-39-16
      ततस्तस्या हयायास्तु श्रमात्खेदाच्च भारत ।
      खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ 1-39-17
      तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया ।
      पद्भ्यां गत्वा हरिष्यामि मनीरत्नं स्यमन्तकम् ॥ 1-39-18
      पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
      मिथिलामभितो राजन्जघान परमास्त्रवित् ॥ 1-39-19
      स्यमन्तकं च नापश्यद्धत्वा बोजं महाबलम् ।
      निवृत्तं चाब्रवीत्कृष्णं रत्नं देहीति लाङ्गली ॥ /1-39-20
      नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
      धिक्छब्दमसकृत्कृत्वा प्रत्युवाच जनार्दनम् ॥ 1-39-21
      भ्रातृत्वान्मर्षयाम्येष (?) स्वस्ति तेऽस्तु व्रजाम्यहम्  |
      कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः  ॥ 1-39-22
      प्रविवेश ततो रामो मिथिलामरिमर्दनः ।
      सर्वकामैरुपचितैर्मैथिलेनाभिपूजितः ॥ 1-39-23
      एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
      नानारूपान्क्रतून्सर्वानाजहार निरर्गलान् ॥ 1-39-24
      दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।
      स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ 1-39-25
      अथ रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।
      षष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत् ॥ 1-39-26
      अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।
      बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ 1-39-27
      अथ दुर्योधनो राजा गत्वा तु मिथिलां प्रभुः ।
      गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ 1-39-28
      प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
      आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ 1-39-29
      अक्रूरस्त्वन्धकैः सार्धमपायाद्भरतर्षभ ।
      हत्वा सत्राजितं युद्धे सहबन्धुं महाबलम् ॥ 1-39-30
      ज्ञातिभेदभयात्कृष्नस्तमुपेक्षितवानथ ।
      अपयाते तथाक्रूरे नावर्षत्पाकशासनः ॥ 1-39-31
      anAvR^iSTyA यदा राज्यमभवद्बहुधा कृशम् ।
      ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ 1-39-32
      पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः ।
      प्रववर्षे सहस्राक्षः कच्छे जलनिधेस्तदा ॥ 1-39-33
      कन्यां च वासुदेवाया स्वसारं शीलसंमताम् ।
      अक्रूरः प्रददौ धीमान्प्रीत्यर्थं कुरुनन्दन  ॥ 1-39-34
      अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
      सभामध्ये गतं प्राह तमक्रूरं जनार्दनः ॥ 1-39-35
      यत्तद्रत्नं मणिवरं तव हस्तगतं विभो ।
      तत्प्रयच्छस्व मानार्हं मयि मानार्यकं कृथाः ॥ 1-39-36
      षष्टिवर्षे गते काले यद्रोषोऽभून्ममानघ ।
      स संरूढोऽसकृत्प्राप्तस्ततः कालात्ययो महान् ॥ 1-39-37
      ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि ।
      प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ 1-39-38
      ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिंदमः ।
      ददौ हृष्टमनाः कॄष्णस्तं मणिं बभ्रवे पुनः  ॥ 1-39-39
      स कृष्णहस्तात्संप्राप्तं मणिरत्नं स्यमन्तकम् ।
      आबध्य गान्धिनीपुत्रो विरराजांशुमानिव ॥ 1-39-40
      यस्त्वेवं शृणुयान्नित्यं शुचिर्भूत्वा समाहितः ।
      सुखानां सकलानां च फलभागीह जायते ॥ 1-39-41
      आब्रह्मभुवनाच्चापि यशः ख्यातिर्न संशयः ।
      भविष्यति नृपश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ 1-39-42
      
      इति श्रीमन्महाभारते खिलेषु हरिवंशे
       हरिवंशपर्वण्येकोनचत्वारिंशोऽध्यायः