## Harivamshamahapuranam - Part 1 - Harivamsha Parva Chapter 39 - Akruracharitam Itranslated and proofread by K S Ramachandran, ramachandran_ksr@yahoo.ca, August 30, 2007 Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com --------------------------------------------------------------------- atha एकोनचत्वारिंशोऽध्यायः अक्रूरचरितम् वैशम्पायन उवाच यत्तत्सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् । अदात्तद्धारयामास बभ्रुर्वै शतधन्वना ॥ 1-39-1 यदा हि प्रार्थयामास सत्यभामामनिन्दिताम् । अक्रूरोऽन्तरमन्विच्छन्मणिं चैव स्यमन्तकम् ॥ 1-39-2 सत्राजितं ततो हत्वा शतधन्वा महाबलः । रात्रौ तन्मणिमादाय ततोऽक्रूराय दत्तवान् ॥ 1-39-3 अक्रूरस्तु ततो रत्नमादाय भरतर्षभ । समयं कारयांचक्रे नावेद्योऽहं त्वयेत्युत ॥ 1-39-4 वयमभ्युपयास्यामः कृष्णेन त्वामभिद्रुतम् । ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ 1-39-5 हते पितरि दुःखार्ता सत्यभामा यशस्विनी । प्रययौ रथमारुह्य नगरं वारणावतम् ॥ 1-39-6 सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः । भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ 1-39-7 पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् । कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ 1-39-8 ततस्त्वरितमागत्य द्वारकां मधुसूदनः । पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ 1-39-9 हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना । स्यमन्तकः स मद्गामी तस्य प्रभुरहं विभो ॥ 1-39-10 तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् । स्यमन्तको महाबाहो ह्यस्माकं स भविष्यति ॥ 1-39-11 ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः । शतधन्वा ततोऽक्रूरमवैक्षत्सर्वतोदिशम् ॥ 1-39-12 संरब्धौ तावुभौ दृष्ट्वा तत्र भोजजनार्दनौ । शक्तोऽपि शाठ्याद्धार्दिक्यमक्रूरो नाभ्यपद्यत ॥ 1-39-13 अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः । योजनानां शतं साग्रं हयया प्रत्यपद्यत ॥ 1-39-14 विख्याता हृदया नाम शतयोजनगामिनी । भोजस्य वडवा राजन्यया कृष्णमयोधयत् ॥ 1-39-15 क्षीणां जवेन च हयामध्वनः शतयोजने । दृष्ट्वा रथस्य तां वृद्धिं शतधन्वानमार्दयत् ॥ 1-39-16 ततस्तस्या हयायास्तु श्रमात्खेदाच्च भारत । खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ 1-39-17 तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया । पद्भ्यां गत्वा हरिष्यामि मनीरत्नं स्यमन्तकम् ॥ 1-39-18 पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः । मिथिलामभितो राजन्जघान परमास्त्रवित् ॥ 1-39-19 स्यमन्तकं च नापश्यद्धत्वा बोजं महाबलम् । निवृत्तं चाब्रवीत्कृष्णं रत्नं देहीति लाङ्गली ॥ /1-39-20 नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः । धिक्छब्दमसकृत्कृत्वा प्रत्युवाच जनार्दनम् ॥ 1-39-21 भ्रातृत्वान्मर्षयाम्येष (?) स्वस्ति तेऽस्तु व्रजाम्यहम् । कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ 1-39-22 प्रविवेश ततो रामो मिथिलामरिमर्दनः । सर्वकामैरुपचितैर्मैथिलेनाभिपूजितः ॥ 1-39-23 एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः । नानारूपान्क्रतून्सर्वानाजहार निरर्गलान् ॥ 1-39-24 दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह । स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ 1-39-25 अथ रत्नानि चाग्र्याणि द्रव्याणि विविधानि च । षष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत् ॥ 1-39-26 अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः । बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ 1-39-27 अथ दुर्योधनो राजा गत्वा तु मिथिलां प्रभुः । गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ 1-39-28 प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः । आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ 1-39-29 अक्रूरस्त्वन्धकैः सार्धमपायाद्भरतर्षभ । हत्वा सत्राजितं युद्धे सहबन्धुं महाबलम् ॥ 1-39-30 ज्ञातिभेदभयात्कृष्नस्तमुपेक्षितवानथ । अपयाते तथाक्रूरे नावर्षत्पाकशासनः ॥ 1-39-31 anAvR^iSTyA यदा राज्यमभवद्बहुधा कृशम् । ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ 1-39-32 पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः । प्रववर्षे सहस्राक्षः कच्छे जलनिधेस्तदा ॥ 1-39-33 कन्यां च वासुदेवाया स्वसारं शीलसंमताम् । अक्रूरः प्रददौ धीमान्प्रीत्यर्थं कुरुनन्दन ॥ 1-39-34 अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । सभामध्ये गतं प्राह तमक्रूरं जनार्दनः ॥ 1-39-35 यत्तद्रत्नं मणिवरं तव हस्तगतं विभो । तत्प्रयच्छस्व मानार्हं मयि मानार्यकं कृथाः ॥ 1-39-36 षष्टिवर्षे गते काले यद्रोषोऽभून्ममानघ । स संरूढोऽसकृत्प्राप्तस्ततः कालात्ययो महान् ॥ 1-39-37 ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि । प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ 1-39-38 ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिंदमः । ददौ हृष्टमनाः कॄष्णस्तं मणिं बभ्रवे पुनः ॥ 1-39-39 स कृष्णहस्तात्संप्राप्तं मणिरत्नं स्यमन्तकम् । आबध्य गान्धिनीपुत्रो विरराजांशुमानिव ॥ 1-39-40 यस्त्वेवं शृणुयान्नित्यं शुचिर्भूत्वा समाहितः । सुखानां सकलानां च फलभागीह जायते ॥ 1-39-41 आब्रह्मभुवनाच्चापि यशः ख्यातिर्न संशयः । भविष्यति नृपश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ 1-39-42 इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वण्येकोनचत्वारिंशोऽध्यायः