*** ## itrans encoding of HarivamshamahApurAnam- Part I - Harivamsha parva- Chapter 3 Encoded by Jagat (Jan Brzezinski), jankbrz@videotron.ca Edited and proofread by K S Ramachandran, ksrkal@dataone.in 15 April 2007. Source: Chitrashala Press edn, Gita Press edn. Note : In verse 1-3-116, ChitrashAla edn has uragAshinAm , while Gita edn has pavanAshinAm## Further proof-read by Gilles Schaufelberger, schaufel@wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a@yahoo.com ------------------------------------------------------------------------- श्रीमहाभारतम् तस्य खिलभागो हरिवंशः तत्र हरिवंशपर्व तृतीयोऽध्यायः मरुतुत्पत्तिकथनम् जनमेजय उवाच देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणेमां वैशम्पायन कीर्तय ॥1-3-1 वैशम्पायन उवाच प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । यथा ससर्ज भूतानि तथा शृणु महीपते ॥1-3-2 मानसान्येव भूतानि पूर्वमेवासृजत्प्रभुः । ऋषीन्देवान्सगन्धर्वानसुरानथ राक्षसान् । यक्षभूतपिशाचांश्च वयः पशुसरीसॄपान् ॥1-3-3 यदास्य तास्तु मानस्यो न व्यवर्धन्त वै प्रजाः । अपध्याता भगवता महादेवेन धीमता ॥1-3-4 ततः संचिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः । स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः |1-3-5| असिक्नीमावहत्पत्नीं वीरणस्य प्रजापतेः । सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥1-3-6 अथ पुत्रसहस्राणि वीरण्यां पञ्च वीर्यवान् । असिक्न्यां जनयामास दक्ष एव प्रजापतिः ॥ 1-3-7 तांस्तु दृष्ट्वा महाभागान्संविवर्धयिषून्प्रजाः । देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् । नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥1-3-8 यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् । दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः ॥1-3-9 पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिना । असिक्न्यामथ वीरण्यां भूयो देवर्षिसत्तमः । तं भूयो जनयामास पितेव मुनिपुंगवम् ॥1-3-10 तेन दक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः । निर्मथ्य नाशिताः सर्वे विधिना च न संशयः ॥1-3-11 तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः । महर्षीन्पुरतः कृत्वा याचितः परमेष्ठिना ॥ 1-3-12 ततोऽभिसन्धिं चक्रुस्ते दक्षस्तु परमेष्ठिना । कन्यायां नारदो मह्यं तव पुत्रो भवेदिति ॥1-3-13 ततो दक्षस्तु तां प्रादात्कन्यां वै परमेष्ठिने । स तस्यां नारदो जज्ञे दक्षशापभयादृषिः ॥1-3-14 जनमेजय उवाच कथं विनाशिताः पुत्रा नारदेन महर्षिणा । प्रजापतेर्द्विजश्रेष्ठ श्रोतुमिच्छामि तत्त्वतः ॥1-3-15 वैशम्पायन उवाच दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः । समागता महावीर्या नारदस्तानुवाच ह ॥1-3-16 बालिशा बत यूयं वै नास्या जानीत वै भुवः । प्रमाणं स्रष्टुकामाः स्थ प्रजाः प्राचेतसात्मजाः । अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥1-3-17 ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् । प्रमाणं द्रष्टुकामास्ते गताः प्राचेतसात्मजाः ॥1-3-18 वायोरनशनं प्राप्य गतास्ते वै पराभवम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥1-3-19 हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः । वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥1-3-20 विवर्धयिषवस्ते तु शबलाश्वाः प्रजास्तदा । पूर्वोक्तं वचनं तात नारदेनैव नोदिताः ॥1-3-21 अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः । भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ॥1-3-22 ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः । एकाग्राः स्वस्थमनसा यथावदनुपूर्वशः ॥1-3-23 तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥1-3-24 naShTeSu shabalAshveSu दक्ष क्रुद्धोऽवदद्वचः । नारदं नाशमेहीति गर्भवासं वसेति च ॥1-3-25 तदा प्रभृति वै भ्राता भ्रातुरन्वेषणं नृप । प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता ॥1-3-26 तांश्चापि नष्टान् विज्ञाय पुत्रान्दक्षः प्रजापतिः । षष्टिं भूयोऽसृजत्कन्या वीरण्यामिति नः श्रुतम् ॥1-3-27 तास्तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः । सोमो धर्मश्च कौरव्य तथैवान्ये महर्षयः ॥1-3-28 ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने ॥1-3-29 द्वे चैव भृगुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥1-3-30 अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च भारत । धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि मे श्रृणु ॥1-3-31 विश्वेदेवाश्च विश्वायाः साध्यान्साध्या व्यजायत । मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥1-3-32 भानोस्तु भानवस्तात मुहूर्ताया मुहूर्तजाः ॥1-3-33 लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा । पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ॥1-3-34 संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि । नागवीथ्याश्च यामिन्या वृषलम्बा व्यजायत ॥1-3-35 या राजन्सोमपत्न्यस्तु दक्षः प्राचेतसो ददौ । सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्तिताः ॥1-3-36 ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिः पुरोगमाः । वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥1-3-37 आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ । प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥1-3-38 आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस्तथा । ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥1-3-39 सोमस्य भगवान्वर्चा वर्चस्वी येन जायते । धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥1-3-40 अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥1-3-41 अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियान्वितः । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥1-3-42 अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः । स्कन्दः सनत्कुमारश्च sR^iSTaH पादेन तेजसः ॥1-3-43 प्रत्यूषस्य विदुः पुत्र R^iSTiM नाम्ना च देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ तपस्विनौ ॥1-3-44 बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह ॥1-3-45 प्रभासस्य च सा भार्या वसूनामष्टमस्य च । विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ॥1-3-46 कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः । भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥1-3-47 यः सर्वासां विमानानि देवतानां चकार ह । मानुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥1-3-48 सुरभी कश्यपाद्रुद्रानेकादश विनिर्ममे । महादेवप्रसादेन तपसा भाविता सती ॥1-3-49 अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्राश्च भारत । त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ॥1-3-50 हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । वृषाकपिश्च शम्भुश्च कपर्दी रेवतस्तथा ॥1-3-51 मृगव्याधश्च सर्पश्च कपाली च विशांपते । एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥1-3-52 शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् । पुराणे भरतश्रेष्ठ यैर्व्याप्ताः सचराचराः ॥1-3-53 लोका भरतशार्दूल कश्यपस्य निबोध मे । अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खशा ॥1-3-54 सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर्मुनिश्च राजेन्द्र तास्वपत्यानि मे शृणु ॥1-3-55 पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥1-3-56 उपस्थितेऽतियशसि चाक्षुषस्यान्तरे मनोः । हितार्थं सर्वसत्त्वानां समागम्य परस्परम् ॥1-3-57 आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ॥1-3-58 वैशम्पायन उवाच एवमुक्त्वा तु ते सर्वं चाक्षुषस्यान्तरे मनोः । मारीचात्कश्यपाज्जातास्तेऽदित्या दक्षकन्यया ॥1-3-59 तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । अर्यमा चैव धाता च त्वष्टा पूषा च भारत ॥1-3-60 विवस्वान् सविता चैव मित्रो वरुण एव च । अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥1-3-61 chAkShuSasyAntare पूर्वमासन्ये tuSitAH सुराः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥1-3-62 सप्तविंशतिर्याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः । तासामपत्यान्यभवन्दीप्तान्यमिततेजसां ॥1-3-63 अरिष्टनेमिपत्नीनामपत्यानीह षोडश । बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥1-3-64 प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः । कृशाश्वस्य तु राजर्षेर्देवप्रहरणानि च ॥1-3-65 एते युगसहस्रान्ते जायन्ते पुनरेव ह । सर्वदेवगणास्तात त्रयस्त्रिंशत्तु कामजाः ॥1-3-66 तेषामपि च राजेन्द्र निरोधोत्पत्तिरुच्यते ॥1-3-67 यथा सूर्यस्य गगने उदयास्तमने इह । एवं देवनिकायास्ते सम्भवन्ति युगे युगे ॥1-3-68 दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् । हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥1-3-69 सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः । सइंहिकेया इति ख्यातास्तस्याः पुत्रा महाबलाः । गणैश्च सह राजेन्द्र दशसाहस्रमुच्यते ॥1-3-70 तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । असंख्याता महाबाहो हिरण्यकशिपोः शृणु ॥1-3-71 हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः । अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान् ॥1-3-72 संह्रादश्च चतुर्थोऽभूद्ध्रादपुत्रो ह्रदस्तथा । संह्रादपुत्रः सुन्दश्च निसुन्दस्तावुभौ स्मृतौ ॥1-3-73 अनुह्रादसुतौ ह्यायुः शिबिकालस्तथैव ह । विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥1-3-74 बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं नराधिप । धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चेन्द्रतापनः ॥1-3-75 कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः । बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥1-3-76 पुराकल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् । पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥1-3-77 बाणस्य चेन्द्रदमनो लोहित्यामुदपद्यत । गणास्तथासुरा राजञ्स्छतसाहस्रसंमिताः ॥1-3-78 हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः । झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥1-3-79 अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः तपस्विनो महावीर्याः प्राधान्येन निबोध तान् ॥1-3-80 द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरा विभुः । शङ्कुकर्णो विराधश्च गवेष्ठी दुन्धुभिस्तथा अयोमुखः शम्बरश्च कपिलो वामनस्तथा |1-3-81 मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः । विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ ॥1-3-82 इन्द्रजित्सत्यजिच्चैव वज्रनाभस्तथैव च । महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥1-3-83 एकचक्रो महाबाहुस्तारकश्च महाबलः । वैश्वानरः पुलोमा च विद्रावणमहासुरौ ॥1-3-84 स्वर्भानुर्वृषपर्वा च तुहुण्डश्च महासुरः । सूक्ष्मश्चैवातिचन्द्रश्च ऊर्णनाभो महगिरिः ॥1-3-85 असिलोमा च केशी च शठश्च बलको मदः । तथा गगनमूर्धा च कुम्भनाभो महासुरः ॥1-3-86 प्रमदो मयश्च कुपथो हयग्रीवश्च वीर्यवान् । वैसृपः सविरूपाक्षः सुपथोऽथ हराहरौ ॥1-3-87 हिरण्यकशिपुश्चैव शतमायुश्च शंबरः । शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान् ॥1-3-88 एते सर्वे दनोः पुत्राः कश्यपादभिजज्ञिरे । विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः ॥1-3-89 एतेषां यदपत्यं तु तन्न शक्यं नराधिप । प्रसंख्यातुं महीपाल पुत्रपौत्राद्यनन्तकम् ॥1-3-90 स्वर्भानोस्तु प्रभा कन्या पुलोम्नश्च सुतात्रयम् । उपदानवी हयशिराः शर्मिष्ठा वार्षपर्वणी ॥1-3-91 पुलोमा कालिका चैव वैश्वानरसुते उभे । बह्वपत्ये महावीर्ये मारीचेस्तु परिग्रहः ॥1-3-92 तयोः पुत्रसहस्राणि षष्टिं दानवनन्दनान् चतुर्दशशतानन्यान्हिरण्यपुरवासिनः ॥1-3-93 मारीचिर्जनयामास महता तपसान्वितः । पौलोमाः कालकेयाश्च दानवास्ते महाबलाः ॥1-3-94 अवध्या देवतानां च हिरण्यपुरवासिनः । कृताः पितामहेनाजौ निहताः सव्यसाचिना ॥1-3-95 प्रभाया नहुशः पुत्रः सृञ्जयश्च शचीसुतः । पूरुं जज्ञेऽथ sharmiSThA duSyantamupadAnavI ||1-3-96 ततोऽपरे महावीर्या दानवास्त्वतिदारुणाः । सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तदा ॥1-3-97 दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः । सइंहिकेया इति ख्यातास्त्रयोदश महाबलाः ॥1-3-98 व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः । वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा ॥1-3-99 अञ्जिको नरकश्चैव कालनाभस्तथैव च । शुकः पोतरणश्चैव वज्रनाभश्च वीर्यवान् ॥1-3-100 राहुर्ज्येष्ठस्तु teSAM वै सूर्यचन्द्रविमर्दनः । मूकश्चैव तुहुण्डश्च ह्रादपुत्रौ बभूवतुः ॥1-3-101 मारीचः सुन्दपुत्रश्च ताडकायां व्यजायत । शिवमाणस्तथा चैव सुरकल्पश्च वीर्यवां ॥ 1-3-102 एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः । तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥1-3-103 संह्रादस्य तु दैत्यस्य निवातकवचाः कुले । समुत्पन्नाः सुतपसा महान्तो भावितात्मनः ॥1-3-104 तिस्रः कोट्यः सुतास्तेषां मणिमत्यां निवासिनाम् अश्वानुष्ट्रान् अंहा भासी भासान् तेऽप्यवध्यास्तु देवानामर्जुनेन निपातिताः ॥1-3-105 षट्सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः काकी श्येनी च भासी च सुग्रीवी शुचि गृध्रिका ॥1-3-106 काकी kAkAnajanayadulUKI प्रत्युलूककान् । श्येनी श्येनांस्तथा भासी भासान्गृध्रांश्च गृध्र्यपि ॥1-3-107 शुचिरौदकान्पक्षिगणान्सुग्रीवी तु परंतप । अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्तितः ॥1-3-108 विनतायास्तु पुत्रौ द्वावरुणो गरुडस्तथा । सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ॥1-3-109 सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् । अनेकशिरसां तात खेचराणां महात्मनाम् ॥1-3-110 काद्रवेयाश्च बलिनः सहस्रममितौजसः । सुपर्णवशगा नागा जज्ञिरेऽनेकमस्तकाः ॥1-3-111 तेषां प्रधानाः सततं शेषवासुकितक्षकाः । ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥1-3-112 एलापत्रस्तथा शङ्खः कर्कोटकधनंजयौ । महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ ॥1-3-113 कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा । शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा ॥1-3-114 नहुषः शङ्खरोमा च मणिरित्येवमादयः । तेषां पुत्राश्च पौत्राश्च गरुडेन निपातिताः ॥1-3-115 चतुर्दशसहस्राणि क्रूराणामुरगाशिनाम् । गणं क्रोधवशं विद्धि तस्य सर्वे च दंष्ट्रिणः |l1-3-116 स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः । गास्तु वै जनयामास सुरभिर्महिषांस्तथा ॥1-3-117 इरा वृक्षलता वल्लीस्तृणजातीश्च सर्वशः । खशा तु यक्षरक्षांसि मुनीनप्सरसस्तथा ॥1-3-118 अरिष्टा तु महासत्त्वान्गन्धर्वानमितौजसः । एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः |1-3-119 तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः ॥1-3-120 वैवस्वते तु महति वारुणे वितते क्रतौ । जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥1-3-121 पूर्वं यत्र तु ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् । पुत्रत्वे कल्पयामास स्वयमेव पितामहः ॥1-3-122 ततो विरोधे देवानां दानवानां च भारत । दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ॥1-3-123 तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया । वरेण च्छन्दयामास सा च वव्रे वरं ततः ॥1-3-124 पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् । स च तस्यै वरं प्रादात्प्रार्थितं सुमहातपाः ॥1-3-125 दत्त्वा च वरमव्यग्रो मारीचस्तामभाषत । bhaviSyati सुतस्तेऽयं यद्येवं dhArayiSyasi ॥1-3-126 इन्द्रं सुतो निहन्ता ते गर्भं वै शरदां शतम् । यदि धारयसे शौचं तत्परा व्रतमास्थिता ॥1-3-127 तथेत्यभिहितो भर्ता तया देव्या महातपाः । धारयामास गर्भं तु शुचिः सा वसुधाधिप ॥1-3-128 ततोऽभ्युपागमद्दित्यां गर्भमाधाय कश्यपः । रोचयन्वै गणश्रेष्ठं देवानाममितौजसम् ॥1-3-129 तेजः संभृत्य दुर्धर्षमवध्यममरैरपि । जगाम पर्वतायैव तपसे संशितव्रतः ॥1-3-130 तस्याश्चैवान्तरप्रेप्सुरभवत्पाकशासनः । ऊने वर्षशते चास्या ददर्शान्तरमच्युतः ॥1-3-131 अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । निद्रां च कारयामास तस्याः कुक्षिं प्रविश्य सः ॥1-3-132 वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तत । स पाठ्यमानो वज्रेण गर्भस्तु प्ररुरोद ह ॥1-3-133 मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् । सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥1-3-134 एकैकं सप्तधा चक्रे वज्रेणैवारिकर्शनः । मरुतो नाम देवास्ते babhUvurbharatarSabha ||1-3-135 यथैवोक्तं मघवता तथैव मरुतोऽभवन् । देवा एकोनपञ्चाशत्सहाया वज्रपाणिनः ॥1-3-136 तेषामेवं प्रवृद्धानां भूतानां जनमेजय । रोचयन् वै गणश्रेष्ठं देवानाममितौजसाम् ॥1-3-137 निकायेषु निकायेषु हरिः प्रादात्प्रजापतीन् । क्रमशस्तानि राज्यानि पृथुपूर्वाणि भारत ॥1-3-138 स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । पर्जन्यस्तपनो व्यक्तस्तस्य सर्वमिदं जगत् ॥1-3-139 भूतसर्गमिमं सम्यग्जानतो bharatarSabha । मरुतां च शुभे जन्म शृन्वतः पठ्तोऽपि वा नावृत्तिभयमस्तीह परलोकभयं कुतः ॥1-3-140 इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि मरुदुत्पत्तिकथने तृतीयोऽध्यायः