##Harivamsha Mahapuranam - Part 1
Harivamsha Parva
Chapter 41 - vishnvavatara varnanam
  Itranslated and proofread by K S Ramachandran
  ramachandran_ksr@yahoo.ca,  October 15, 2007##
  
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
--------------------------------------------------------------------
    अथ एकचत्वारिंशोऽध्यायः
    विष्ण्ववतारवर्णनम्   
      
वैशम्पायन उवाच

प्रश्नभारो महांस्तात त्वयोक्तः शार्ङ्गधन्वनि ।
यथाशक्ति तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥1-41-1
विष्णोः प्रभावश्रवणे दिष्ट्या ते मतिरुत्थिता ।
हन्त विष्णोः प्रवृत्तिं च शृणु दिव्यां मयेरिताम् ॥1-41-2
सहस्राक्षं सह्स्रास्यं सहस्रभुजमव्ययम् ।
सह्स्रशिरसं देवं सह्स्रकरमव्ययम् ॥1-41-3
सह्स्रजिह्वं भास्वन्तं सह्स्रमुकुटं प्रभुम् ।
सह्स्रदं सह्स्रादिं सह्स्रभुजमव्ययम् ॥1-41-4
सवनं हवनं चैव हव्यं होतारमेव च ।
पात्राणि च पवित्राणि वेदिं दीक्षां चरुं स्रुवम् ॥1-41-5
स्रुक्सोमं शूर्पमुसलं प्रोक्षणं दक्षिणायनम् ।
अध्वर्युं सामगं विप्रं सद्स्यं सदनं सदः ॥1-41-6
यूपं समित्कुशं दर्वीं चमसोलूखलानि च ।
प्राग्वंशं यज्ञभूमिं च होतारं चयनं च यत् ॥1-41-7
ह्रस्वान्यतिप्रमाणानि चराणि स्थावराणि च ।
प्रायश्चित्तानि चार्थं च स्थण्डिलानि कुशांस्तथा ॥1-41-8
मन्त्रं यज्ञवहं वह्निं भागं भागवहं च यत् ।
अग्रेभुजं सोमभुजं घृतार्चिषमुदायुधम् ॥1-41-9
आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं विभुम् ।
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धिमतः ॥1-41-10
प्रादुर्भावसहस्राणि अतीतानि न संशयः ।
भूयश्चैव भविष्यन्तीत्येवमाह प्रजापतिः ॥1-41-11
यत्पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम् ।
यदर्थं भगवान्विष्णुः सुरेशो रिपुसूदनः ।
देवलोकं समुत्सृज्य वसुदेवकुलेऽभवत् ॥1-41-12
तत्तेहं संप्रवक्ष्यामि शृणु सर्वमशेषतः ।
वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः ॥1-41-13
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ।
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः ॥1-41-14
प्रादुर्भावांश्च वक्ष्यामि पुण्यान्दिव्यगुणैर्युतान् ।
छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतान् ॥1-41-15
शुचिः प्रयतवाग्भूत्वा निबोध जनमेजय ।
इदं पुराणं परमं पुण्यं वेदैश्च संमितम् ॥1-41-16
हन्त ते कथयिष्यामि विष्णोर्दिव्यां कथां शृणु ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
धर्मसंस्थापनार्थाय तदा संभवति प्रभुः ॥1-41-17
तस्य ह्येका महाराज मूर्तिर्भवति सत्तम ।
नित्यं दिविष्ठा या राजंस्तपश्चरति दुश्चरम् ॥1-41-18
द्वितीया चास्य शयने निद्रायोगमुपाययौ ।
प्रजासंहारसर्गार्थं किमध्यात्मविचिन्तकम् ॥1-41-19
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यतः ।
पूर्णे युगसहस्रे तु देवदेवो जगत्पतिः ॥1-41-20
पितामहो लोकपालाश्चन्द्रादित्यौ हुताशनः ।
ब्रह्मा च कपिलश्चैव परमेष्ठी तथैव च ॥1-41-21
देवाः सप्तर्षयश्चैव त्र्यंबकश्च महायशाः ।
वायुः समुद्राः शैलाश्च तस्य देहं समाश्रिताः ॥1-41-22
सनत्कुमारश्च महानुभावो
मनुर्महात्मा भगवान्प्रजाकरः ।
पुराणदेवोऽथ पुराणि चक्रे
प्रदीप्तवैश्वानरतुल्यतेजाः ॥1-41-23
येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे प्रनष्टोरगराक्षसे ॥1-41-24
योद्धुकामौ सुदुर्धर्षौ दानवौ मधुकैटभौ ।
हतौ प्रभवता तेन तयोर्दत्त्वामितं वरम् ॥1-41-25
पुरा कमलनाभस्य स्वपतः सागरांभसि ।
पुष्करे यत्र संभूता देवाः सर्षिगनाः पुरा ॥1-41-26
एष पौष्करको नाम प्रादुर्भावो  महात्मनः ।
पुराणे कथ्यते यत्र वेदः श्रुतिसमाहितः ॥1-41-27
वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ।
महीं सागरपर्यन्तां सशैलवनकाननाम् ॥1-41-28
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥1-41-29 
अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः ।
आज्यनासः स्रुवातुण्डः सामघोषस्वनो महान् ॥1-41-30
धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः ।
प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजाः ॥1-41-31
उद्गात्रन्तो होमलिन्ङ्गः फलबीजमहौषधिः ।
वाय्वन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥1-41-32
वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिराचितः ॥1-41-33
दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणाः ॥1-41-34
नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मेरुशृण्ग इवोच्छ्रितः ॥1-41-35
महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजले भ्रष्टामेकार्णवगतां प्रभुः ॥1-41-36
दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया ।
सहस्रशीर्षो देवादिश्चकार पृथिवीं पुनः ॥1-41-37
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृहिवी सर्वा सागरांबुधरा पुरा ॥1-41-38
वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥1-41-39
पुरा कृतयुगे राजन्सुरारिर्बलदर्पितः ।
दैत्यानामादिपुर्षश्चचार तप उत्तमम् ॥1-41-40
दश वर्षसहस्राणि शतानि दश पञ्च च ।
जलोपवासनिरतः स्थानमौनदृढव्रतः ॥1-41-41
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च ॥1-41-42
तं वै स्वयंभूर्भगवान्स्वयमागत्य भूपते ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥1-41-43
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह ।
रुद्राइर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥1-41-44
दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥1-41-45
देवर्षिभिस्तपोवृद्धैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैश्चाप्सरोगणैः ॥1-41-46
चराचरगुरुः श्रीमान्वृतः सर्वैः सुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् |1-41-47
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥1-41-48

हिरण्यकशिपुरुवाच

न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाशाश्च निहन्युर्मां कथंचन ॥1-41-49
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वरमेतं वृणोम्यहम् ॥1-41-50
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः ॥1-41-51
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं श्क्तः स मे मृत्युर्भविष्यति ॥1-41-52
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्ष्त्राणि दिशो दश ॥1-41-53
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥1-41-54
एवमुक्तस्तु दैत्येन स्वयंभूर्भगवांस्तदा ।
उवाच दैत्यराजं तं प्रहसन्नृपसत्तम ॥1-41-55

ब्रह्मोवाच

एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः ॥1-41-56
एवमुक्त्वा तु भगवाञ्जगामाकाशमेव हि ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥1-41-57
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वा ते पितामहमुपस्थिताः ॥1-41-58
विभुं विज्ञापयामासुर्देवा इन्द्रपुरोगमाः ॥ 1-41-59 

देवा ऊचुः

वरेणानेन भगवन्बाधयिष्यति नोऽसुरः ।
ततः प्रसीद भगवन्वधोऽप्यस्य विचिन्त्यताम् ॥1-41-60
भगवान्सर्वभूतानां स्वयंभूरादिकृद्विभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ॥1-41-61 
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः  |
प्रोवाच भगवान्वाक्यं सर्वान्देवगणांस्तदा ॥1-41-62
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति ॥1-41-63
एतच्छ्रुत्वा सुराः सर्वे वाक्यम् पङ्कजसंभवात् ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥1-41-64
लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥1-41-65
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् ।
सत्यधर्मरतान्दान्तान्पुरा धर्षितवांस्तु सः ॥1-41-66
देवाम्स्त्रिभुवनस्थांस्तु पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः |1-41-67
यदा वरमदोन्मत्तो न्यवसद्दानवो भुवि ।
यज्ञियान्कृतवान्दैत्यान्देवाम्श्चैवाप्ययज्ञियान् ॥1-41-68
आदित्याश्च ततो रुद्रा विश्वे च मरुतस्तथा ।
शरण्यं शरणं विष्णुमुपाजग्मुर्महाबलम् ॥1-41-69
वेदयज्ञमयं ब्रह्म ब्रह्मदेवं सनातनम् ।
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् ।
नारायणं विभुं देवाः शरणं शरणागताः ॥1-41-70

देवा ऊचुः

त्रायस्व  नोऽद्य देवेश हिरण्यकशिपोर्भयात् ।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥1-41-71
त्वम् हि नः परमो देवस्त्वं हि नः परमो गुरुः ।
उत्फुल्लांबुजपत्राक्षः शत्रुपक्षभयङ्करः ।
क्षयाय दितिवंशस्य शरण्यस्त्वं भवस्व  नः ॥1-41-72

विष्णुरुवाच

भयं त्यजध्वममरा ह्यभयं वो ददाम्यहम् ।
तथैवं त्रिदिवं देवाः प्रतिपत्स्यथ मा चिरम् ॥1-41-73
एष तं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवं तं निहन्म्यहम् ॥1-41-74

वैशंपायन उवाच

एवमुक्त्वा स भगवान्विसृज्य त्रिदशेश्वरान् ।
हिरण्यक्षिपो राजन्नाजगाम हरिः सभाम् ॥1-41-75
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः ।
नारसिंहेण वपुषा पाणिं संस्पृश्य पाणिना ॥1-41-76
जीमूतघनसंकाशो जीमूतघननिःस्वनः ।
जीमूतघनदीप्तौजा जीमूत इव वेगवान् ॥1-41-77
दैत्यं सोऽतिबलं दीप्तं दृप्तशार्दूलविक्रमम् ।
दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना ॥1-41-78
नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमाशृत्य रूपं दैत्यविनाशकृत् ॥1-41-79
बलेर्बलवतो  यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिरक्षोभ्याः kSobhitAste महासुराः |1-41-80
विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
अयःशिरा शंकुशिरा हयग्रीवश्च वीर्यवान् ॥ 1-41-81
वेगवान् केतुमानुग्रः सोमव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव वेपनश्च महारथः ॥1-41-82
बृहत्कीर्तिर्महाजिह्वः साश्वोऽश्वपतिरेव च ।
प्रह्लादोऽश्वशिराः कुंभः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वराहः शङ्करो रुजः ॥1-41-83
शरभः शलभश्चैव कुपनः कोपनः क्रथः ।
बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ॥1-41-84
दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः  |
वायुर्यविष्ठो नमुचिः शंबरो विज्वरो महान् 1-41-85
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।
कालकः कालकेयश्च वृत्रः क्रोधो विरोचनः ॥1-41-86
गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ ।
इन्द्रतापनवातापी केतुमान्बलदर्पितः ॥1-41-87
असिलोमा पुलोमा च वाक्कलः प्रमदो मदः ।
स्वसृमः कालवदनः करालाः कैशिकः शरः ॥1-41-88
एकाक्षश्चन्द्रहा राहुः संह्रादः सृमरः स्वनः ।
शतघ्नीचक्रहस्ताश्च तथा परिघपाणयः ॥1-41-89
महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ।
अश्वयन्त्रायुधोपेता भिण्डिपालायुधास्तथा ॥1-4-90
शूलोलूखलहस्ताश्च परश्वधधरास्तथा ।
पाशमुद्गरहस्ता वै तथा मुद्गलपाणयः ॥1-41-91
नानाप्रहरणा घोरा नानावेषा महाजवाः ।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥1-41-92
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।
भीमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ।
आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा ॥1-41-93
मार्जारगजवक्त्राश्च महावक्त्रास्तथापरे ।
नक्रमेषानना शूरा गोऽजाविमहिषाननाः ॥1-41-94
गोधाशल्यकवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ।
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥1-41-95
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनांबराः ।
चीरसंवृतदेहाश्च तथा वल्कलवाससः ।
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ॥1-41-96
किरीटिनो लंबशिखाः कम्बुग्रीवाः सुवर्चसः ।
नानावेषधरा दैत्या नानामाल्यानुलेपनाः ॥1-41-97
स्वान्यायुधानि संगृह्य प्रदीप्तान्यतितेजसा ।
क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥1-41-98
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैः प्रभुः ।
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥1-41-99
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य नाभ्यां किल समास्थितौ ॥1-41-100
परं प्रक्रममाणस्य जानुदेशे स्थितावुभौ ।
विष्णोरतुलवीर्यस्य वदन्त्येवं द्विजातयः ॥1-41-101
हृत्वा स पॄथिवीं कृत्स्नां जित्वा चासुरपुङ्गवान् ।
ददौ शक्राय त्रिदिवं विष्णुर्बलवतां वरः ॥1-41-102
एष ते वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेवं कथ्यते वैष्णवं यशः ॥1-41-103
भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥1-41-104
तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च ।
चातुर्वर्ण्ये  तु संकीर्णे धर्मे शिथिलतां गते ॥1-41-105
अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ।
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥1-41-106
सहयज्ञक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्न्यमसंकीर्णं कृतं तेन महात्मना ॥1-41-107
तेन हैहयराजस्य कार्तवीर्यस्य धीमतः ।
वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥1-41-108
एतद्बाहूद्वयं यत्ते मृधे मम कृतेऽनघ ।
शतानि दश बाहूनां भविष्यन्ति न संशयः ॥1-1-109
पालयिष्यसि कृत्स्नां च वसुधां वसुधाधिप ।
दुर्निरीक्ष्योऽरिवृन्दानां धर्मज्ञश्च भविष्यसि ॥1-41-110 
एष ते वैष्णवः श्रीमान्प्रादुर्भावोऽद्भुतः शुभः ।
कथितो वै महाराज यथाश्रुतमरिंदम ।
भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः ॥1-41-111
यत्र बाहुसहस्रेण विस्मितं दुर्जयं रणे ।
रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥1-41-112
रथस्थं पार्थिवं रामः पातयित्वार्जुनं युधि ।
धर्षयित्वा यथाकामं क्रोशमानं च मेघवत् ॥1-41-113
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ।
परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥1-41-114
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा ।
त्रिःसप्तकृत्वः पॄथिवी तेन निःक्षत्रिया कृता ॥1-41-115 
कृत्वा निःक्षत्रियां चैव भार्गवः सुमहातपाः ।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥1-41-116
तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ॥1-41-117
वारुणांस्तुरगाञ्छीघ्रान्रथं च रथिनां वरः ।
हिरण्यमक्षयं धेनूर्गजेन्द्रांश्च महामनाः ।
ददौ तस्मिन्महायज्ञे वाजिमेधे महायशाः ॥1-41-118
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ।
चरमाणस्तपो दीप्तं जामदग्न्यः पुनः पुनः ।
तिष्ठते देववद्धीमान्महेन्द्रे पर्वतोत्तमे ॥1-41-119 
एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च ।
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥1-41-120
चतुर्विंशे युगे चापि विश्वामित्रपुरःसरः ।
राज्ञो दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥1-41-121
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः ।
लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥1-41-122
प्रसादनार्थं लोकस्य रक्षसां निधनाय च ।
धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥1-41-123
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ।
यस्मै दत्तानि चास्त्राणि विश्वामित्रेण धीमता ॥1-41-124
वधार्थं देवशत्रूणां दुर्धराणि सुरैरपि ।
यज्ञविघ्नकरो येन मुनीनां भावितात्मनाम् ॥1-41-125
मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ।
निहतौ च निराशौ च कृतौ तेन महात्मना ॥1-41-126
वर्तमाने मखे येन जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥1-41-127
यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् । 
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥1-41-128
रूपिणी यस्य पार्श्वस्था सीतेति प्रथिता जनैः ।
पूर्वोचिता तस्य लक्ष्मीर्भर्तारमनुगच्छति ॥1-41-129
चतुर्दश तपस्तप्त्वा वने वर्षाणि राघवः ।
जनस्थाने वसन्कार्यं त्रिदशानां चकार ह ।
सीतायाः पदमन्विच्छँल्लक्ष्मणानुचरो विभुः ॥1-41-130
विराधं च कबन्धं च राक्षसौ भीमविक्रमौ ।
जघान पुरुषव्याघ्रौ गन्धर्वौ शापवीक्षितौ ॥1-41-131
हुताशनार्केन्दुतडिद्घनाभैः
प्रतप्तजाम्बूनदचित्रपुङ्खैः ।
महेन्द्रवज्राशनितुल्यसारैः 
शरैः शरीरेण वियोजितौ बलात् ॥1-41-132
सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः ।
वाली विनिहतो युद्धे सुग्रीवश्चाभिषेचितः ॥1-41-133
देवासुरगणानां हि यक्षगन्धर्वभोगिनाम् ।
अवध्यं राक्षसेन्द्रं तं रावणं युधि दुर्जयम् ॥1-41-134
युक्तं rAkSkasakoTIbhirnIlA~njanachayopamam |
त्रैलोक्यरावणं घोरं रावणं राक्षसेश्वरम् ॥1-41-135
दुर्जयं दुर्धरं दृप्तं शार्डूलसमविक्रमम् ।
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ॥1-41-136
जघान सचिवैः सार्धं ससैन्यं रावणं युधि ।
महाभ्रघनसंकाशं महाकायं महाबलम् ॥1-41-137
तमागस्कारिणम् घोरं पौलस्त्यम् युधि दुर्जयम् ।
सभ्रातृपुत्रसचिवं ससैन्यं क्रूरनिस्चयम् ॥1-41-138
रावणं निजघानाशु रामो भूतपतिः पुरा ।  
मधोश्च तनयो दृप्तो लवणो नम दानवः ॥1-41-139
हतो मधुवने वीरो वरदृप्तो महासुरः ।
समरे युद्धशौण्डेन तथ chaAnye.pi राक्षसाः ॥1-41-140
एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥1-41-141
नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ ।
न वित्तहरणं त्वासीद्रामे राज्यं प्रशासति ॥1-41-142
पर्यदेवन्न विधवा नानर्थाश्चाभवंस्तदा ।
सर्वमासीज्जगद्दान्तम् रामे राज्यं प्रशासति ॥1-41-143
न प्राणिनां भयं चापि जलानिलनिघातजम् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥1-41-144
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः ।
शूद्राश्चैव हि वर्णांस्त्रीञ्छुष्रूषन्त्यनहंकृताः ।
नार्यो नात्यचरन्भर्तॄन्भार्यां नात्यचरत्पतिः ॥1-41-145
सर्वमासीज्जगद्दान्तं निर्दस्युरभवन्मही ।
राम एकोऽभवद्भर्ता रामः पालयिताभवत् ॥1-41-146
आयुर्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
अरोगाः प्राणिनश्चासन्रामे राज्यं प्रशासति ॥1-41-147
देवतानामृषीणां च मनुष्याणां च सर्वशः ।
पृथिव्यां समवायोऽभूद्रामे राज्यं प्रशासति ॥1-41-148
गाथा अप्यत्र गायन्ति ये पुराणविदो जनाः ।
रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः ॥ 1-41-149
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥1-41-150
दश वर्षसहस्राणि दश वर्षशतानि च ।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥1-41-151 
ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः ।
अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति ॥1-41-152
सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा ।
अतिचन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥1-4-153
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिन्णैः ।
हित्वायोध्यां दिवं यातो राघवः स महाबलः ॥1-41-154
एवमेषा महाबाहुरिक्ष्वाकुकुलनन्दनः ।
रावणं सगणं हत्वा दिवमाचक्रमे प्रभुः ॥1-41-155

वैशंपायन उवाच 

अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥1-41-156
यत्र शाल्वं च मैन्दं च द्विविदं कंसमेवच ।
अरिष्टमृषभं केशिं पूतनां दैत्यदारिकाम् ॥1-41-157
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् ॥1-41-158
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः ।
नरकस्य हतः संख्ये यवनश्च महाबलः ॥1-41-159
हृतानि च महीपानां सर्वरत्नानि तेजसा ।
दुराचाराश्च निहताः पार्थिवाश्च महीतले ॥1-41-160
नवमे द्वापरे विष्णुरष्टाविंशे पुराभवत् ।
वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः ॥1-41-161
एको वेदश्चतुर्धा तु कृतस्तेन महात्मना ।
जनितो भारतो वंशः सत्यवत्याः सुतेन च ॥1-41-162
एते लोकहितार्थाय प्रादुर्भावा महात्मनः ।
अतीताः कथिता राजन्कथ्यन्ते चाप्यनागताः ॥1-4-163
कल्किर्विष्णूयशा नाम शंभलं ग्रामके द्विजः ।
सर्वलोकहितार्थाय भूयश्चोत्पत्स्यते प्रभुः ॥1-4-164
दशमो भाव्यसंपन्नो याज्ञवल्क्यपुरःसरः ।
क्षपयित्वा च तान्सर्वान्भाविनार्थेन चोदितान् ॥1-4-165
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ।
ततः कुले व्यतीते तु सामात्ये सहसैनिकम् ॥1-4-166
नृपेष्वथ प्रनष्टेषु तदा त्वप्रग्रहाः प्रजाः ।
रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे ॥1-4-167
परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः ।
एवं कष्टमनुप्राप्ताः कलिसन्ध्यांशकं तदा ॥1-4-168
प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगेन ह ।
क्षीणे कलियुगे तस्मिंस्ततः कृतयुगं पुनः ।
प्रपत्स्यते यथान्यायं स्वभावादेव नान्यथा ॥-4-169
एते चान्ये च बहवो दिव्या देवगुणैर्युताः ।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥1-41-170
यत्र देवापि मुह्यन्ति प्रादुर्भावानुकीर्तने ।
पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ॥1-31-171
एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ।
कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः ॥1-41-172
प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ।
विष्णोरतुलवीर्यस्य यः शृणोति कृताञ्जलिः ॥1-41-173
  एतास्तु योगेश्वरयोगमायाः
  श्रुत्वा नरो मुच्यति सर्वपापैः ।
  ऋद्धिं समृद्धिं विपुलांश्च भोगान्
  प्राप्नोति सर्वं भगवत्प्रसादात् ॥ 1-41-174

इति श्रीमन्महाभारते खिलेषु हरिवंशे  हरिवंशपर्वणि
प्रादुर्भावानुसङ्ग्रहो नामैकचत्वारिंशोऽध्यायः