##Harivamsha Mahapuranam - Part 1 Harivamsha Parva Chapter 41 - vishnvavatara varnanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, October 15, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com -------------------------------------------------------------------- atha एकचत्वारिंशोऽध्यायः विष्ण्ववतारवर्णनम् वैशम्पायन उवाच प्रश्नभारो महांस्तात त्वयोक्तः शार्ङ्गधन्वनि । यथाशक्ति तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥1-41-1 विष्णोः प्रभावश्रवणे दिष्ट्या ते मतिरुत्थिता । हन्त विष्णोः प्रवृत्तिं च शृणु दिव्यां मयेरिताम् ॥1-41-2 सहस्राक्षं सह्स्रास्यं सहस्रभुजमव्ययम् । सह्स्रशिरसं देवं सह्स्रकरमव्ययम् ॥1-41-3 सह्स्रजिह्वं भास्वन्तं सह्स्रमुकुटं प्रभुम् । सह्स्रदं सह्स्रादिं सह्स्रभुजमव्ययम् ॥1-41-4 सवनं हवनं चैव हव्यं होतारमेव च । पात्राणि च पवित्राणि वेदिं दीक्षां चरुं स्रुवम् ॥1-41-5 स्रुक्सोमं शूर्पमुसलं प्रोक्षणं दक्षिणायनम् । अध्वर्युं सामगं विप्रं सद्स्यं सदनं सदः ॥1-41-6 यूपं समित्कुशं दर्वीं चमसोलूखलानि च । प्राग्वंशं यज्ञभूमिं च होतारं चयनं च यत् ॥1-41-7 ह्रस्वान्यतिप्रमाणानि चराणि स्थावराणि च । प्रायश्चित्तानि चार्थं च स्थण्डिलानि कुशांस्तथा ॥1-41-8 मन्त्रं यज्ञवहं वह्निं भागं भागवहं च यत् । अग्रेभुजं सोमभुजं घृतार्चिषमुदायुधम् ॥1-41-9 आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं विभुम् । तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धिमतः ॥1-41-10 प्रादुर्भावसहस्राणि अतीतानि न संशयः । भूयश्चैव भविष्यन्तीत्येवमाह प्रजापतिः ॥1-41-11 यत्पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम् । यदर्थं भगवान्विष्णुः सुरेशो रिपुसूदनः । देवलोकं समुत्सृज्य वसुदेवकुलेऽभवत् ॥1-41-12 तत्तेहं संप्रवक्ष्यामि शृणु सर्वमशेषतः । वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः ॥1-41-13 हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च । बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः ॥1-41-14 प्रादुर्भावांश्च वक्ष्यामि पुण्यान्दिव्यगुणैर्युतान् । छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतान् ॥1-41-15 शुचिः प्रयतवाग्भूत्वा निबोध जनमेजय । इदं पुराणं परमं पुण्यं वेदैश्च संमितम् ॥1-41-16 हन्त ते कथयिष्यामि विष्णोर्दिव्यां कथां शृणु । यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । धर्मसंस्थापनार्थाय तदा संभवति प्रभुः ॥1-41-17 तस्य ह्येका महाराज मूर्तिर्भवति सत्तम । नित्यं दिविष्ठा या राजंस्तपश्चरति दुश्चरम् ॥1-41-18 द्वितीया चास्य शयने निद्रायोगमुपाययौ । प्रजासंहारसर्गार्थं किमध्यात्मविचिन्तकम् ॥1-41-19 सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यतः । पूर्णे युगसहस्रे तु देवदेवो जगत्पतिः ॥1-41-20 पितामहो लोकपालाश्चन्द्रादित्यौ हुताशनः । ब्रह्मा च कपिलश्चैव परमेष्ठी तथैव च ॥1-41-21 देवाः सप्तर्षयश्चैव त्र्यंबकश्च महायशाः । वायुः समुद्राः शैलाश्च तस्य देहं समाश्रिताः ॥1-41-22 सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान्प्रजाकरः । पुराणदेवोऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजाः ॥1-41-23 येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे । नष्टे देवासुरगणे प्रनष्टोरगराक्षसे ॥1-41-24 योद्धुकामौ सुदुर्धर्षौ दानवौ मधुकैटभौ । हतौ प्रभवता तेन तयोर्दत्त्वामितं वरम् ॥1-41-25 पुरा कमलनाभस्य स्वपतः सागरांभसि । पुष्करे यत्र संभूता देवाः सर्षिगनाः पुरा ॥1-41-26 एष पौष्करको नाम प्रादुर्भावो महात्मनः । पुराणे कथ्यते यत्र वेदः श्रुतिसमाहितः ॥1-41-27 वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः । यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः । महीं सागरपर्यन्तां सशैलवनकाननाम् ॥1-41-28 वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः । अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥1-41-29 अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः । आज्यनासः स्रुवातुण्डः सामघोषस्वनो महान् ॥1-41-30 धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः । प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजाः ॥1-41-31 उद्गात्रन्तो होमलिन्ङ्गः फलबीजमहौषधिः । वाय्वन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥1-41-32 वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । प्राग्वंशकायो द्युतिमान्नानादीक्षाभिराचितः ॥1-41-33 दक्षिणाहृदयो योगी महासत्रमयो महान् । उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणाः ॥1-41-34 नानाछन्दोगतिपथो गुह्योपनिषदासनः । छायापत्नीसहायो वै मेरुशृण्ग इवोच्छ्रितः ॥1-41-35 महीं सागरपर्यन्तां सशैलवनकाननाम् । एकार्णवजले भ्रष्टामेकार्णवगतां प्रभुः ॥1-41-36 दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया । सहस्रशीर्षो देवादिश्चकार पृथिवीं पुनः ॥1-41-37 एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । उद्धृता पृहिवी सर्वा सागरांबुधरा पुरा ॥1-41-38 वाराह एष कथितो नारसिंहमतः शृणु । यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥1-41-39 पुरा कृतयुगे राजन्सुरारिर्बलदर्पितः । दैत्यानामादिपुर्षश्चचार तप उत्तमम् ॥1-41-40 दश वर्षसहस्राणि शतानि दश पञ्च च । जलोपवासनिरतः स्थानमौनदृढव्रतः ॥1-41-41 ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ । ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च ॥1-41-42 तं वै स्वयंभूर्भगवान्स्वयमागत्य भूपते । विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥1-41-43 आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह । रुद्राइर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥1-41-44 दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा । नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥1-41-45 देवर्षिभिस्तपोवृद्धैः सिद्धैः सप्तर्षिभिस्तथा । राजर्षिभिः पुण्यतमैर्गन्धर्वैश्चाप्सरोगणैः ॥1-41-46 चराचरगुरुः श्रीमान्वृतः सर्वैः सुरैस्तथा । ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् |1-41-47 प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥1-41-48 हिरण्यकशिपुरुवाच न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । न मानुषाः पिशाशाश्च निहन्युर्मां कथंचन ॥1-41-49 ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह । शपेयुस्तपसा युक्ता वरमेतं वृणोम्यहम् ॥1-41-50 न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा । न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः ॥1-41-51 पाणिप्रहारेणैकेन सभृत्यबलवाहनम् । यो मां नाशयितुं श्क्तः स मे मृत्युर्भविष्यति ॥1-41-52 भवेयमहमेवार्कः सोमो वायुर्हुताशनः । सलिलं चान्तरिक्षं च नक्ष्त्राणि दिशो दश ॥1-41-53 अहं क्रोधश्च कामश्च वरुणो वासवो यमः । धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥1-41-54 एवमुक्तस्तु दैत्येन स्वयंभूर्भगवांस्तदा । उवाच दैत्यराजं तं प्रहसन्नृपसत्तम ॥1-41-55 ब्रह्मोवाच एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः । सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः ॥1-41-56 एवमुक्त्वा तु भगवाञ्जगामाकाशमेव हि । वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥1-41-57 ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा । वरप्रदानं श्रुत्वा ते पितामहमुपस्थिताः ॥1-41-58 विभुं विज्ञापयामासुर्देवा इन्द्रपुरोगमाः ॥ 1-41-59 देवा ऊचुः वरेणानेन भगवन्बाधयिष्यति नोऽसुरः । ततः प्रसीद भगवन्वधोऽप्यस्य विचिन्त्यताम् ॥1-41-60 भगवान्सर्वभूतानां स्वयंभूरादिकृद्विभुः । स्रष्टा च हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ॥1-41-61 सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । प्रोवाच भगवान्वाक्यं सर्वान्देवगणांस्तदा ॥1-41-62 अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति ॥1-41-63 एतच्छ्रुत्वा सुराः सर्वे वाक्यम् पङ्कजसंभवात् । स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥1-41-64 लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः । हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥1-41-65 आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् । सत्यधर्मरतान्दान्तान्पुरा धर्षितवांस्तु सः ॥1-41-66 देवाम्स्त्रिभुवनस्थांस्तु पराजित्य महासुरः । त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः |1-41-67 यदा वरमदोन्मत्तो न्यवसद्दानवो भुवि । यज्ञियान्कृतवान्दैत्यान्देवाम्श्चैवाप्ययज्ञियान् ॥1-41-68 आदित्याश्च ततो रुद्रा विश्वे च मरुतस्तथा । शरण्यं शरणं विष्णुमुपाजग्मुर्महाबलम् ॥1-41-69 वेदयज्ञमयं ब्रह्म ब्रह्मदेवं सनातनम् । भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् । नारायणं विभुं देवाः शरणं शरणागताः ॥1-41-70 देवा ऊचुः त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात् । त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥1-41-71 त्वम् हि नः परमो देवस्त्वं हि नः परमो गुरुः । उत्फुल्लांबुजपत्राक्षः शत्रुपक्षभयङ्करः । क्षयाय दितिवंशस्य शरण्यस्त्वं भवस्व नः ॥1-41-72 विष्णुरुवाच भयं त्यजध्वममरा ह्यभयं वो ददाम्यहम् । तथैवं त्रिदिवं देवाः प्रतिपत्स्यथ मा चिरम् ॥1-41-73 एष तं सगणं दैत्यं वरदानेन दर्पितम् । अवध्यममरेन्द्राणां दानवं तं निहन्म्यहम् ॥1-41-74 वैशंपायन उवाच एवमुक्त्वा स भगवान्विसृज्य त्रिदशेश्वरान् । हिरण्यक्षिपो राजन्नाजगाम हरिः सभाम् ॥1-41-75 नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः । नारसिंहेण वपुषा पाणिं संस्पृश्य पाणिना ॥1-41-76 जीमूतघनसंकाशो जीमूतघननिःस्वनः । जीमूतघनदीप्तौजा जीमूत इव वेगवान् ॥1-41-77 दैत्यं सोऽतिबलं दीप्तं दृप्तशार्दूलविक्रमम् । दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना ॥1-41-78 नृसिंह एष कथितो भूयोऽयं वामनोऽपरः । यत्र वामनमाशृत्य रूपं दैत्यविनाशकृत् ॥1-41-79 बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा । विक्रमैस्त्रिभिरक्षोभ्याः kSobhitAste महासुराः |1-41-80 विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च । अयःशिरा शंकुशिरा हयग्रीवश्च वीर्यवान् ॥ 1-41-81 वेगवान् केतुमानुग्रः सोमव्यग्रो महासुरः । पुष्करः पुष्कलश्चैव वेपनश्च महारथः ॥1-41-82 बृहत्कीर्तिर्महाजिह्वः साश्वोऽश्वपतिरेव च । प्रह्लादोऽश्वशिराः कुंभः संह्रादो गगनप्रियः । अनुह्रादो हरिहरौ वराहः शङ्करो रुजः ॥1-41-83 शरभः शलभश्चैव कुपनः कोपनः क्रथः । बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ॥1-41-84 दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः । वायुर्यविष्ठो नमुचिः शंबरो विज्वरो महान् 1-41-85 चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च । कालकः कालकेयश्च वृत्रः क्रोधो विरोचनः ॥1-41-86 गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ । इन्द्रतापनवातापी केतुमान्बलदर्पितः ॥1-41-87 असिलोमा पुलोमा च वाक्कलः प्रमदो मदः । स्वसृमः कालवदनः करालाः कैशिकः शरः ॥1-41-88 एकाक्षश्चन्द्रहा राहुः संह्रादः सृमरः स्वनः । शतघ्नीचक्रहस्ताश्च तथा परिघपाणयः ॥1-41-89 महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः । अश्वयन्त्रायुधोपेता भिण्डिपालायुधास्तथा ॥1-4-90 शूलोलूखलहस्ताश्च परश्वधधरास्तथा । पाशमुद्गरहस्ता वै तथा मुद्गलपाणयः ॥1-41-91 नानाप्रहरणा घोरा नानावेषा महाजवाः । कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥1-41-92 खरोष्ट्रवदनाश्चैव वराहवदनास्तथा । भीमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः । आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा ॥1-41-93 मार्जारगजवक्त्राश्च महावक्त्रास्तथापरे । नक्रमेषानना शूरा गोऽजाविमहिषाननाः ॥1-41-94 गोधाशल्यकवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः । गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥1-41-95 गजेन्द्रचर्मवसनास्तथा कृष्णाजिनांबराः । चीरसंवृतदेहाश्च तथा वल्कलवाससः । उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ॥1-41-96 किरीटिनो लंबशिखाः कम्बुग्रीवाः सुवर्चसः । नानावेषधरा दैत्या नानामाल्यानुलेपनाः ॥1-41-97 स्वान्यायुधानि संगृह्य प्रदीप्तान्यतितेजसा । क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥1-41-98 प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैः प्रभुः । रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥1-41-99 तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । नभः प्रक्रममाणस्य नाभ्यां किल समास्थितौ ॥1-41-100 परं प्रक्रममाणस्य जानुदेशे स्थितावुभौ । विष्णोरतुलवीर्यस्य वदन्त्येवं द्विजातयः ॥1-41-101 हृत्वा स पॄथिवीं कृत्स्नां जित्वा चासुरपुङ्गवान् । ददौ शक्राय त्रिदिवं विष्णुर्बलवतां वरः ॥1-41-102 एष ते वामनो नाम प्रादुर्भावो महात्मनः । वेदविद्भिर्द्विजैरेवं कथ्यते वैष्णवं यशः ॥1-41-103 भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः । दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥1-41-104 तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च । चातुर्वर्ण्ये तु संकीर्णे धर्मे शिथिलतां गते ॥1-41-105 अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते । प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥1-41-106 सहयज्ञक्रिया वेदाः प्रत्यानीता हि तेन वै । चातुर्वर्न्यमसंकीर्णं कृतं तेन महात्मना ॥1-41-107 तेन हैहयराजस्य कार्तवीर्यस्य धीमतः । वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥1-41-108 एतद्बाहूद्वयं यत्ते मृधे मम कृतेऽनघ । शतानि दश बाहूनां भविष्यन्ति न संशयः ॥1-1-109 पालयिष्यसि कृत्स्नां च वसुधां वसुधाधिप । दुर्निरीक्ष्योऽरिवृन्दानां धर्मज्ञश्च भविष्यसि ॥1-41-110 एष ते वैष्णवः श्रीमान्प्रादुर्भावोऽद्भुतः शुभः । कथितो वै महाराज यथाश्रुतमरिंदम । भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः ॥1-41-111 यत्र बाहुसहस्रेण विस्मितं दुर्जयं रणे । रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥1-41-112 रथस्थं पार्थिवं रामः पातयित्वार्जुनं युधि । धर्षयित्वा यथाकामं क्रोशमानं च मेघवत् ॥1-41-113 कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः । परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥1-41-114 कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा । त्रिःसप्तकृत्वः पॄथिवी तेन निःक्षत्रिया कृता ॥1-41-115 कृत्वा निःक्षत्रियां चैव भार्गवः सुमहातपाः । सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥1-41-116 तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः । मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ॥1-41-117 वारुणांस्तुरगाञ्छीघ्रान्रथं च रथिनां वरः । हिरण्यमक्षयं धेनूर्गजेन्द्रांश्च महामनाः । ददौ तस्मिन्महायज्ञे वाजिमेधे महायशाः ॥1-41-118 अद्यापि च हितार्थाय लोकानां भृगुनन्दनः । चरमाणस्तपो दीप्तं जामदग्न्यः पुनः पुनः । तिष्ठते देववद्धीमान्महेन्द्रे पर्वतोत्तमे ॥1-41-119 एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च । जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥1-41-120 चतुर्विंशे युगे चापि विश्वामित्रपुरःसरः । राज्ञो दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥1-41-121 कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः । लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥1-41-122 प्रसादनार्थं लोकस्य रक्षसां निधनाय च । धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥1-41-123 तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् । यस्मै दत्तानि चास्त्राणि विश्वामित्रेण धीमता ॥1-41-124 वधार्थं देवशत्रूणां दुर्धराणि सुरैरपि । यज्ञविघ्नकरो येन मुनीनां भावितात्मनाम् ॥1-41-125 मारीचश्च सुबाहुश्च बलेन बलिनां वरौ । निहतौ च निराशौ च कृतौ तेन महात्मना ॥1-41-126 वर्तमाने मखे येन जनकस्य महात्मनः । भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥1-41-127 यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् । लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥1-41-128 रूपिणी यस्य पार्श्वस्था सीतेति प्रथिता जनैः । पूर्वोचिता तस्य लक्ष्मीर्भर्तारमनुगच्छति ॥1-41-129 चतुर्दश तपस्तप्त्वा वने वर्षाणि राघवः । जनस्थाने वसन्कार्यं त्रिदशानां चकार ह । सीतायाः पदमन्विच्छँल्लक्ष्मणानुचरो विभुः ॥1-41-130 विराधं च कबन्धं च राक्षसौ भीमविक्रमौ । जघान पुरुषव्याघ्रौ गन्धर्वौ शापवीक्षितौ ॥1-41-131 हुताशनार्केन्दुतडिद्घनाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः । महेन्द्रवज्राशनितुल्यसारैः शरैः शरीरेण वियोजितौ बलात् ॥1-41-132 सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः । वाली विनिहतो युद्धे सुग्रीवश्चाभिषेचितः ॥1-41-133 देवासुरगणानां हि यक्षगन्धर्वभोगिनाम् । अवध्यं राक्षसेन्द्रं तं रावणं युधि दुर्जयम् ॥1-41-134 युक्तं rAkSkasakoTIbhirnIlA~njanachayopamam | त्रैलोक्यरावणं घोरं रावणं राक्षसेश्वरम् ॥1-41-135 दुर्जयं दुर्धरं दृप्तं शार्डूलसमविक्रमम् । दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ॥1-41-136 जघान सचिवैः सार्धं ससैन्यं रावणं युधि । महाभ्रघनसंकाशं महाकायं महाबलम् ॥1-41-137 तमागस्कारिणम् घोरं पौलस्त्यम् युधि दुर्जयम् । सभ्रातृपुत्रसचिवं ससैन्यं क्रूरनिस्चयम् ॥1-41-138 रावणं निजघानाशु रामो भूतपतिः पुरा । मधोश्च तनयो दृप्तो लवणो नम दानवः ॥1-41-139 हतो मधुवने वीरो वरदृप्तो महासुरः । समरे युद्धशौण्डेन तथ chaAnye.pi राक्षसाः ॥1-41-140 एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः । दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥1-41-141 नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ । न वित्तहरणं त्वासीद्रामे राज्यं प्रशासति ॥1-41-142 पर्यदेवन्न विधवा नानर्थाश्चाभवंस्तदा । सर्वमासीज्जगद्दान्तम् रामे राज्यं प्रशासति ॥1-41-143 न प्राणिनां भयं चापि जलानिलनिघातजम् । न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥1-41-144 ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः । शूद्राश्चैव हि वर्णांस्त्रीञ्छुष्रूषन्त्यनहंकृताः । नार्यो नात्यचरन्भर्तॄन्भार्यां नात्यचरत्पतिः ॥1-41-145 सर्वमासीज्जगद्दान्तं निर्दस्युरभवन्मही । राम एकोऽभवद्भर्ता रामः पालयिताभवत् ॥1-41-146 आयुर्वर्षसहस्राणि तथा पुत्रसहस्रिणः । अरोगाः प्राणिनश्चासन्रामे राज्यं प्रशासति ॥1-41-147 देवतानामृषीणां च मनुष्याणां च सर्वशः । पृथिव्यां समवायोऽभूद्रामे राज्यं प्रशासति ॥1-41-148 गाथा अप्यत्र गायन्ति ये पुराणविदो जनाः । रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः ॥ 1-41-149 श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता । आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥1-41-150 दश वर्षसहस्राणि दश वर्षशतानि च । अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥1-41-151 ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः । अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति ॥1-41-152 सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा । अतिचन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥1-4-153 ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिन्णैः । हित्वायोध्यां दिवं यातो राघवः स महाबलः ॥1-41-154 एवमेषा महाबाहुरिक्ष्वाकुकुलनन्दनः । रावणं सगणं हत्वा दिवमाचक्रमे प्रभुः ॥1-41-155 वैशंपायन उवाच अपरः केशवस्यायं प्रादुर्भावो महात्मनः । विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥1-41-156 यत्र शाल्वं च मैन्दं च द्विविदं कंसमेवच । अरिष्टमृषभं केशिं पूतनां दैत्यदारिकाम् ॥1-41-157 नागं कुवलयापीडं चाणूरं मुष्टिकं तथा । दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् ॥1-41-158 छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । नरकस्य हतः संख्ये यवनश्च महाबलः ॥1-41-159 हृतानि च महीपानां सर्वरत्नानि तेजसा । दुराचाराश्च निहताः पार्थिवाश्च महीतले ॥1-41-160 नवमे द्वापरे विष्णुरष्टाविंशे पुराभवत् । वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः ॥1-41-161 एको वेदश्चतुर्धा तु कृतस्तेन महात्मना । जनितो भारतो वंशः सत्यवत्याः सुतेन च ॥1-41-162 एते लोकहितार्थाय प्रादुर्भावा महात्मनः । अतीताः कथिता राजन्कथ्यन्ते चाप्यनागताः ॥1-4-163 कल्किर्विष्णूयशा नाम शंभलं ग्रामके द्विजः । सर्वलोकहितार्थाय भूयश्चोत्पत्स्यते प्रभुः ॥1-4-164 दशमो भाव्यसंपन्नो याज्ञवल्क्यपुरःसरः । क्षपयित्वा च तान्सर्वान्भाविनार्थेन चोदितान् ॥1-4-165 गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः । ततः कुले व्यतीते तु सामात्ये सहसैनिकम् ॥1-4-166 नृपेष्वथ प्रनष्टेषु तदा त्वप्रग्रहाः प्रजाः । रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे ॥1-4-167 परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः । एवं कष्टमनुप्राप्ताः कलिसन्ध्यांशकं तदा ॥1-4-168 प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगेन ह । क्षीणे कलियुगे तस्मिंस्ततः कृतयुगं पुनः । प्रपत्स्यते यथान्यायं स्वभावादेव नान्यथा ॥-4-169 एते चान्ये च बहवो दिव्या देवगुणैर्युताः । प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥1-41-170 यत्र देवापि मुह्यन्ति प्रादुर्भावानुकीर्तने । पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ॥1-31-171 एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् । कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः ॥1-41-172 प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् । विष्णोरतुलवीर्यस्य यः शृणोति कृताञ्जलिः ॥1-41-173 एतास्तु योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः । ऋद्धिं समृद्धिं विपुलांश्च भोगान् प्राप्नोति सर्वं भगवत्प्रसादात् ॥ 1-41-174 इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि प्रादुर्भावानुसङ्ग्रहो नामैकचत्वारिंशोऽध्यायः