Chapter 42
##Harivamsha Mahapuranam - Part 1 -
Harivamsha Parva - Chapter 42 - Vishnorisvaratvakathanam 
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, October 18, 2007
NOTE :  line 2 of verse 8:  ##mahAtmyabhyo## is grammatically incorrect

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
------------------------------------------------------------------------

अथ द्विचत्वारिंशोऽध्यायः
विष्णोरीश्वरत्वकथनम्

वैशंपायन उवाच

विश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे ।
वैकुण्ठत्वं च देवेषु kR^ShNatvaM मानुषेषु च ॥1-42-1
ईश्वरत्वं च तस्येदं गहनां कर्मणां गतिम् ।
संप्रत्यतीतां भाव्यां च शृणु राजन्यथातथम् ॥1-42-2
अव्यक्तो व्यक्तलिङ्गस्थो यत्रैव भगवान्प्रभुः ।
नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च  ॥1-42-3
एष नारायणो भूत्वा हरिरासीत्कृते युगे ।
ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः ॥1-42-4
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ।
एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत् ॥1-42-5
प्रसादजं ह्यस्य विभोरदित्याः पुत्रजन्म तत् ।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥1-42-6
प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः ।
सोऽसॄजत्पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ॥1-42-7   
ते तन्वानास्तनूस्तत्र  ब्रह्मवंशाननुत्तमान् ।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥1-42-8
एतदाश्चर्यबूतस्य विष्णोर्नामानुकीर्तनम् ।
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥1-42-9
वृत्ते वृत्रवधे तात वर्तमाने कृते युगे ।
आसीत्त्रैलोक्यविख्यातः संग्रामस्तारकामयः ॥1-42-10
तत्रासन्दानवा घोराः सर्वे संग्रामदर्पिताः ।
घ्नन्ति देवगनान्सर्वान्सयक्षोरगराक्षसान् ॥1-42-11
ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे ।
त्रातारं मनसा जग्मुर्देवं नारायणं हरिम् ॥1-42-12
एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्षिणः ।
सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥1-42-13
चञ्चद्विद्युद्गणाविद्धा घोरा निह्रादकारिणः । 
अन्योन्यवेगाभिहताः प्रववुः सप्त माऋताः ॥1-42-14 
दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
ररास घोरैरुत्पातैर्दह्यमानमिवांबरम् ॥1-42-15
पेतुरुल्कासहस्राणि मुहुराकाशगान्यपि ।
न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥1-42-16
चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत् ।
तादृशान्येव रूपाणि तस्मिन्नुत्पातलक्षणे ॥1-42-17
तमसा निष्प्रभं सर्वं न प्राज्ञायत किञ्चन । 
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥1-42-18
निशेव रूपिणी काली कालमेघावगुण्ठिता ।
द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ॥ 1-42-19
तान्घनौघान्सतिमिरान्दोर्भ्यामुत्क्षिप्य स प्रभुः ।
वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः ॥1-42-20
बलाहकाञ्जननिभं बलाहकतनूरुहम् ।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥1-42-21
दीप्तपीतांबरधरं तप्तकाञ्चनभूषणम् ।
धूमान्धकारवपुषा युगान्ताग्निमिवोत्थितम् ॥1-42-22
चतुर्द्विगुणपीनांसं बलाकापङ्क्तिभूषनम् ।
चामीकरकराकारैरायुधैरुपशोभितम् ॥1-42-23
चन्द्रार्ककिरणोद्द्योतं गिरिकूटं शिलोच्चयम् ।
नन्दकानन्दितकरं शराशीविषधारिणम् ॥1-42-24
शक्तिचित्रं हलोदग्रं शङ्खचक्रगदाधरम् ।
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ॥1-42-25
हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते ।
चन्द्रार्कचक्ररुचिरे मन्दराक्षवृतान्तरे ॥1-42-26
अनन्तरश्मिसंयुक्ते ददृशे मेरुकूबरे ।
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे ॥1-42-27
भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ।
ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे ॥1-42-28
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ॥1-422-29
स तेषां ता गिरः श्रुत्वा विष्णुर्दयितदेवतः ।
मनश्चक्रे विनाश्य दानवानां महामृधे ॥1-42-30
आकाशे तु स्थितो विष्णुः सोत्तमे पुरुषोत्तमः ।
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः ॥1-42-31
शान्तिं भजत भद्रं वो मा भैष्टा मरुतां गाणाः ।
जिता मे दानवाः सर्वे त्राइलोक्यां प्रतिगृह्यताम् ॥1-42-32
ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः ।
देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्थितम् ॥1-42-33 
ततस्तमः सम्हृयते विनेशुश्च बलाहकाः ।
प्रववुश्च शिवा वाताः प्रासन्नाश्च दिशो दश ॥1-42-34
सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् ।
दीप्तिमन्ति च तेजांसि चक्रुरर्कं प्रदक्षिणम् ॥ 1-42-35
न विग्रहं ग्रहाश्चक्रुः प्रसन्नास्चापि सिन्धवः ।
नीरजस्का  बभुर्मार्गा नाकमार्गादयस्त्रयः ॥1-42-36
यथार्थामूहुः सरितो नापि चुक्षुभिरेऽर्णवाः ।
आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥1-42-37
महर्षयो वीतशोका वेदानुच्चैरधीयत ।
यज्ञेषु च हविः स्वादु शिवमश्नाति पावकः ॥1-42-38
प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः ।
प्रीत्या परमया युक्ता देवदेवस्य भूपतेः ।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥1-42-39

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
आश्चर्यतारकामये    द्विचत्वारिंशोऽध्यायः