Chapter 42 ##Harivamsha Mahapuranam - Part 1 - Harivamsha Parva - Chapter 42 - Vishnorisvaratvakathanam Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, October 18, 2007 NOTE : line 2 of verse 8: ##mahAtmyabhyo## is grammatically incorrect Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com ------------------------------------------------------------------------ atha द्विचत्वारिंशोऽध्यायः विष्णोरीश्वरत्वकथनम् वैशंपायन उवाच विश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे । वैकुण्ठत्वं च देवेषु kR^ShNatvaM मानुषेषु च ॥1-42-1 ईश्वरत्वं च तस्येदं गहनां कर्मणां गतिम् । संप्रत्यतीतां भाव्यां च शृणु राजन्यथातथम् ॥1-42-2 अव्यक्तो व्यक्तलिङ्गस्थो यत्रैव भगवान्प्रभुः । नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च ॥1-42-3 एष नारायणो भूत्वा हरिरासीत्कृते युगे । ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः ॥1-42-4 अदितेरपि पुत्रत्वमेत्य यादवनन्दनः । एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत् ॥1-42-5 प्रसादजं ह्यस्य विभोरदित्याः पुत्रजन्म तत् । वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥1-42-6 प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः । सोऽसॄजत्पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ॥1-42-7 ते तन्वानास्तनूस्तत्र ब्रह्मवंशाननुत्तमान् । तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥1-42-8 एतदाश्चर्यबूतस्य विष्णोर्नामानुकीर्तनम् । कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥1-42-9 वृत्ते वृत्रवधे तात वर्तमाने कृते युगे । आसीत्त्रैलोक्यविख्यातः संग्रामस्तारकामयः ॥1-42-10 तत्रासन्दानवा घोराः सर्वे संग्रामदर्पिताः । घ्नन्ति देवगनान्सर्वान्सयक्षोरगराक्षसान् ॥1-42-11 ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे । त्रातारं मनसा जग्मुर्देवं नारायणं हरिम् ॥1-42-12 एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्षिणः । सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥1-42-13 चञ्चद्विद्युद्गणाविद्धा घोरा निह्रादकारिणः । अन्योन्यवेगाभिहताः प्रववुः सप्त माऋताः ॥1-42-14 दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः । ररास घोरैरुत्पातैर्दह्यमानमिवांबरम् ॥1-42-15 पेतुरुल्कासहस्राणि मुहुराकाशगान्यपि । न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥1-42-16 चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत् । तादृशान्येव रूपाणि तस्मिन्नुत्पातलक्षणे ॥1-42-17 तमसा निष्प्रभं सर्वं न प्राज्ञायत किञ्चन । तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥1-42-18 निशेव रूपिणी काली कालमेघावगुण्ठिता । द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ॥ 1-42-19 तान्घनौघान्सतिमिरान्दोर्भ्यामुत्क्षिप्य स प्रभुः । वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः ॥1-42-20 बलाहकाञ्जननिभं बलाहकतनूरुहम् । तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥1-42-21 दीप्तपीतांबरधरं तप्तकाञ्चनभूषणम् । धूमान्धकारवपुषा युगान्ताग्निमिवोत्थितम् ॥1-42-22 चतुर्द्विगुणपीनांसं बलाकापङ्क्तिभूषनम् । चामीकरकराकारैरायुधैरुपशोभितम् ॥1-42-23 चन्द्रार्ककिरणोद्द्योतं गिरिकूटं शिलोच्चयम् । नन्दकानन्दितकरं शराशीविषधारिणम् ॥1-42-24 शक्तिचित्रं हलोदग्रं शङ्खचक्रगदाधरम् । विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ॥1-42-25 हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते । चन्द्रार्कचक्ररुचिरे मन्दराक्षवृतान्तरे ॥1-42-26 अनन्तरश्मिसंयुक्ते ददृशे मेरुकूबरे । तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे ॥1-42-27 भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः । ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे ॥1-42-28 ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः । जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ॥1-422-29 स तेषां ता गिरः श्रुत्वा विष्णुर्दयितदेवतः । मनश्चक्रे विनाश्य दानवानां महामृधे ॥1-42-30 आकाशे तु स्थितो विष्णुः सोत्तमे पुरुषोत्तमः । उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः ॥1-42-31 शान्तिं भजत भद्रं वो मा भैष्टा मरुतां गाणाः । जिता मे दानवाः सर्वे त्राइलोक्यां प्रतिगृह्यताम् ॥1-42-32 ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः । देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्थितम् ॥1-42-33 ततस्तमः सम्हृयते विनेशुश्च बलाहकाः । प्रववुश्च शिवा वाताः प्रासन्नाश्च दिशो दश ॥1-42-34 सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् । दीप्तिमन्ति च तेजांसि चक्रुरर्कं प्रदक्षिणम् ॥ 1-42-35 न विग्रहं ग्रहाश्चक्रुः प्रसन्नास्चापि सिन्धवः । नीरजस्का बभुर्मार्गा नाकमार्गादयस्त्रयः ॥1-42-36 यथार्थामूहुः सरितो नापि चुक्षुभिरेऽर्णवाः । आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥1-42-37 महर्षयो वीतशोका वेदानुच्चैरधीयत । यज्ञेषु च हविः स्वादु शिवमश्नाति पावकः ॥1-42-38 प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः । प्रीत्या परमया युक्ता देवदेवस्य भूपतेः । विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥1-42-39 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये द्विचत्वारिंशोऽध्यायः