##Harivamsha Mahapuranam  - Part 1  -Harivamsha Parvam
Chapter 43 - daityasena Varnanam 
itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, October 26, 2007##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
--------------------------------------------------------------------

अथ त्रिचत्वारिंशोऽध्यायः 
दैत्यसेनवर्णनम्
     
वैशंपायन उवाच
     
ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः ।
उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः ॥1-43-1
मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् ।
चतुश्चक्रं विक्रमन्तं सुकल्पितमहायुधम् ॥1-43-2
किंकिनीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् ।
खचितं रत्नजालैश्च हेमजालैश्च भूषितम् ॥1-43-3
स्वक्षं रथवरोदग्रं सूपस्थानमगोपमम् ।
ईहामृगगणाकीर्णं पक्षिभिश्च विराजितम् ।
दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् ॥1-43-4
गदापरिघसंपूर्णं मूर्तिमन्तमिवार्णवम् ।
हेमकेयूरवलयं स्वर्णमण्डलकूबरम् ॥1-43-5
सपताकध्वजोदग्रं सादित्यमिव मन्दरम्  |
गजेन्द्राम्भोदसदृशं लम्बकेसरवर्चसम् ॥1-43-6
युक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् ।
दीप्तमाकाशगं दिव्यं रथं पररथारुजम् ॥1-43-7
अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ।
तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥1-43-8
शैलोत्करसमाकीर्णं नीलाञ्जनचयोपमम् |1-43-8
काललोहाष्टचरणं लोहेषायुगकूबरम् ।
तिमिराङ्गारकिरणं गर्जन्तमिव तोयदम् ॥1-43-9
लोहजालेन महता सगवाक्षेण दंशितम् ।
आयसैः परिघैः कीर्णं क्षेपणीयैस्तथाश्मभिः ॥1-43-10
प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः ।
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः ॥1-43-11
उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् । 
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥1-43-12
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः ।
प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ॥1-43-13
युक्तं हयसहस्रेण हयग्रीवस्तु दानवः ।
स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥ 1-43-14
व्यायतं बहुसाहस्रं धनुर्विस्फारयन्महत् ।
वराहः प्रमुखे तस्थौ सावरोह इवाचलः ॥1-43-15
खरस्तु विक्षरन्दर्पान्नेत्राभ्यां रोषजं जलम् ।
स्फुरद्दन्तौष्ठवदनः संग्राअमं सोऽभ्यकाङ्क्षत ॥1-43-16
त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः ।
व्यूहितो दानवैर्व्यूहैः परिचक्राम वीर्यवान् ॥1-43-17
विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः ।
श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः ॥1-43-18
अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधैः ।
युद्धायातिष्ठदायस्तो धराधर इवापरः ॥1-43-19
किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः ।
अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः ॥1-43-20
लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरबूषणः ।
दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥1-43-21
स्वर्भानुर्वक्रयोधी च दशनौष्ठेक्षणायुधः ।
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः ॥1-43-22
अन्ये हयगता भान्ति  नागस्कन्धगताः परे ।
सिंहव्याघ्रगताश्चान्ये वराहर्क्षगताः परे ॥ 1-43-23
केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः ।
नानापक्षिगताश्चान्ये केचित्पवनवाहनाः ॥1-43-24
पत्तयश्चापरे दैत्या भीषणा विकृताननाः ।
एकपादा द्विपादाश्च नर्दन्तो युद्धकाञ्क्षिणः ॥1-43-25
प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च ते भुजान् । 
दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः ॥1-43-26
ते गदापरिघैरुग्रैर्धनुर्व्यायामशालिनः ।
बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः ॥1-43-27
प्रासैः पाशैश्च खद्गैश्च तोमराङ्कुशपट्टिशैः ।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥1-43-28
गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायुधैः ।
चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलं ॥1-43-29
एवं तद्दानवं सैन्यं सर्वं युद्धबलोत्कटम् ।
देवताभिमुखं तस्थौ मेघानीकमिवोत्थितम् ॥1-43-30
तदभुतं दैत्यसहस्रगाढं 
वाय्वग्नितोयाम्बुदशैलकल्पम् ।
बलं रणौघाभ्युदयावकीर्णं 
युयुत्सयोन्मत्तमिवाबभासे ॥1-43-31 
                   
इति श्रीमन्महाभारते किलेषु हरिवंशे
हरिवंशपर्वणि त्रिचत्वारिंशोऽध्यायः