##Harivamsha Mahapuranam - Part 1 -Harivamsha Parvam Chapter 43 - daityasena Varnanam itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, October 26, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com -------------------------------------------------------------------- atha त्रिचत्वारिंशोऽध्यायः दैत्यसेनवर्णनम् वैशंपायन उवाच ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः । उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः ॥1-43-1 मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् । चतुश्चक्रं विक्रमन्तं सुकल्पितमहायुधम् ॥1-43-2 किंकिनीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् । खचितं रत्नजालैश्च हेमजालैश्च भूषितम् ॥1-43-3 स्वक्षं रथवरोदग्रं सूपस्थानमगोपमम् । ईहामृगगणाकीर्णं पक्षिभिश्च विराजितम् । दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् ॥1-43-4 गदापरिघसंपूर्णं मूर्तिमन्तमिवार्णवम् । हेमकेयूरवलयं स्वर्णमण्डलकूबरम् ॥1-43-5 सपताकध्वजोदग्रं सादित्यमिव मन्दरम् । गजेन्द्राम्भोदसदृशं लम्बकेसरवर्चसम् ॥1-43-6 युक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् । दीप्तमाकाशगं दिव्यं रथं पररथारुजम् ॥1-43-7 अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् । तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥1-43-8 शैलोत्करसमाकीर्णं नीलाञ्जनचयोपमम् |1-43-8 काललोहाष्टचरणं लोहेषायुगकूबरम् । तिमिराङ्गारकिरणं गर्जन्तमिव तोयदम् ॥1-43-9 लोहजालेन महता सगवाक्षेण दंशितम् । आयसैः परिघैः कीर्णं क्षेपणीयैस्तथाश्मभिः ॥1-43-10 प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः । शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः ॥1-43-11 उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् । युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥1-43-12 विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः । प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ॥1-43-13 युक्तं हयसहस्रेण हयग्रीवस्तु दानवः । स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥ 1-43-14 व्यायतं बहुसाहस्रं धनुर्विस्फारयन्महत् । वराहः प्रमुखे तस्थौ सावरोह इवाचलः ॥1-43-15 खरस्तु विक्षरन्दर्पान्नेत्राभ्यां रोषजं जलम् । स्फुरद्दन्तौष्ठवदनः संग्राअमं सोऽभ्यकाङ्क्षत ॥1-43-16 त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः । व्यूहितो दानवैर्व्यूहैः परिचक्राम वीर्यवान् ॥1-43-17 विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः । श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः ॥1-43-18 अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधैः । युद्धायातिष्ठदायस्तो धराधर इवापरः ॥1-43-19 किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः । अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः ॥1-43-20 लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरबूषणः । दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥1-43-21 स्वर्भानुर्वक्रयोधी च दशनौष्ठेक्षणायुधः । हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः ॥1-43-22 अन्ये हयगता भान्ति नागस्कन्धगताः परे । सिंहव्याघ्रगताश्चान्ये वराहर्क्षगताः परे ॥ 1-43-23 केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः । नानापक्षिगताश्चान्ये केचित्पवनवाहनाः ॥1-43-24 पत्तयश्चापरे दैत्या भीषणा विकृताननाः । एकपादा द्विपादाश्च नर्दन्तो युद्धकाञ्क्षिणः ॥1-43-25 प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च ते भुजान् । दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः ॥1-43-26 ते गदापरिघैरुग्रैर्धनुर्व्यायामशालिनः । बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः ॥1-43-27 प्रासैः पाशैश्च खद्गैश्च तोमराङ्कुशपट्टिशैः । चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥1-43-28 गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायुधैः । चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलं ॥1-43-29 एवं तद्दानवं सैन्यं सर्वं युद्धबलोत्कटम् । देवताभिमुखं तस्थौ मेघानीकमिवोत्थितम् ॥1-43-30 तदभुतं दैत्यसहस्रगाढं वाय्वग्नितोयाम्बुदशैलकल्पम् । बलं रणौघाभ्युदयावकीर्णं युयुत्सयोन्मत्तमिवाबभासे ॥1-43-31 इति श्रीमन्महाभारते किलेषु हरिवंशे हरिवंशपर्वणि त्रिचत्वारिंशोऽध्यायः