## Harivamsha Mahapuranam - Part 1 -
Haivamsha Parva - Chapter 44 -
Devasenavarnanam 
Itranslated and proofread by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
October 30, 2007##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
--------------------------------------------------------------------


अथ चतुश्चत्वारिम्शोऽध्यायः
देवसेनावर्णनम्

वैशंपायन उवाच

श्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे ।
सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु ॥1-44-1
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ । 
सबलाः सानुगाश्चैव संनह्यन्त यथाबलम् ॥1-44-2
पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ॥
ग्रामणीः सर्वदेवानमारुरोह सुरद्विषम् ॥1-44-3
सव्ये चास्य राथः पार्ष्वे पक्षिप्रवरवेगवां ।
सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥ 1-44-4 
देवगन्धर्वयक्षौघैरनुयातः सहस्रशः ।
दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥1-44-5
वज्रविस्फूर्जितोद्धूतैर्विद्युदिन्द्रायुधान्वितैः ।
गुप्तो बलाहकगणैः कामगैरिव पर्वतैः ॥1-44-6
समारूढः स भगवान्पर्येति मघवा गजम् ।
हविर्धानेषु गायन्ति विप्राः सोममखे स्थिताः ॥1-44-7
स्वर्गे शक्रानुयानेषु देवतूर्यनिनादिषु ।
इन्द्रं समुपनृत्यन्ति शतशो  ह्यप्सरोगणाः ॥1-44-8
केतुना वंशजातेन राजमानो यथा रविः ।
युक्तो हरिसहस्रेण मनोमारुतरंहसा ॥1-44-9
स स्यन्दनवरो भाति युक्तो मातलिना तदा ।
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ॥1-44-10
यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् ।
तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् ॥1-44-11 
चतुर्भिः सागरैर्गुप्तो लेलिहानैश्च पन्नगैः ।
शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥1-44-12
कालपाशं समाविश्य हयैः शशिकरोपमैः ।
वाय्वीरितजलोद्गारैः कुर्वँल्लीलाः सहस्रशः ॥1-44-13
पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः ।
मणिश्यामोत्तमवपुर्हारभारार्पितोदरः ॥1-44-14
वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान् ।
युद्धवेलामभिलषन्भिन्नवेल इवार्णवः ॥1-44-15
यक्षराक्षससैन्येन गुह्यकानां गणैरपि ।
मणिश्यामोत्तमवपुः कुबेरो नरवाहनः ॥1-44-16
युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ।
राजराजेश्वरः श्रीमान्गदापाणिरदृश्यत ॥1-44-17
विमानयोधी धनदो विमाने पुष्पके स्थितः ।
स राजराजः शुशुभे युद्धार्थी  नरवाहनः ।
प्रेक्ष्यमाणः शिवसखः साक्षादिव शिवः स्वयं ॥1-44-18
पूर्वं पक्षं सहस्राक्षः पितृराजस्तु दक्षिणम् ।
वरुणः पश्चिमं पक्षमुत्तरम् नरवाहनः ॥1-44-19
चतुर्षु युक्ताश्चत्वारो लोक्पाला बलोत्कटाः ।
स्वासु दिक्ष्वभ्यरक्षन्वै तस्य देवबलस्य ह ॥1-44-20
सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना ।
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥1-44-21
उदयास्तमयं चक्रे मेरुपर्यन्तगामिना ।
त्रिदिवद्वारच्क्रेण तपता लोकमव्ययम् ॥1-44-22
सहस्ररश्मियुक्तेन भ्राजमानः स्वतेजसा ।
चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः ॥1-44-23   
सोमः श्वेतहयैर्भाति स्यन्दने शीतरश्मिवान् ।
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत् ॥1-44-24
तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम् ।
जगच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥1-44-25
ज्योतिषामीश्वरं व्योम्नि रसानां रसनं प्रभुम् ।
औषधीनां परित्राणम् निधानममृतस्य च ॥1-44-26
जगतः प्रथमं भागं  सौम्यं शीतमयं रसम् ।
ददॄशुर्दानवाः सोमं हिमप्रहरणस्थितम् ॥1-44-27
यः प्राणः सर्वभूतानां पङ्चधा भिद्यते नृषु ।
सप्तस्कन्धगतो लोकांस्त्रीन्दधार चराचरान् ॥1-44-28 
यमाहुरग्नेर्यन्तारं सर्वप्रभवमीश्वरम् ।
सप्तस्वरगता यस्य योनिर्गीतिरुदीर्यते ॥1-44-29
यं वदन्त्युत्तमम् भूतम् यं वदन्त्यशरीरिणम् ।
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम् ॥1-44-30
स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा ।
ववौ प्रव्यथयन्दैत्यान्प्रतिलोमः सतोयदः ॥1-44-31
मरुतो देवगन्धर्वा विद्याधरगणैः सह ।
चिक्रीडुरसिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः ॥1-44-32
सृजन्तः सर्पपतयस्तीव्रं रोशमयं विषम् ।
शरभूताः सुरेन्द्राणां चेरुर्व्यात्तमुखा दिवि ॥1-44-33
पर्वतास्तु शिलाशृङ्गैः शतशाखैश्च पादपैः ।
उपतस्थुः सुरगणान्प्रहर्तुं  दानवं बलम् ॥1-44-34 
यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः ।
कृष्णवर्त्मा युगान्ताभो विश्वस्य जगतः प्रभुः ॥1-44-35
समुद्रयोनिर्मधुहा हव्यभुक्क्रतुसत्कृतः ।
भूरापोव्योमभूतात्मा समः शान्तिकरोऽरिहा ॥1-44-36
जगद्योनिर्जगद्बीजो जगद्गुरुरुदारधीः ।
सार्कमग्निमिवोद्यन्तमुद्यम्योत्तमतेजसम् ॥ 1-44-37
अरिघ्नममरानीके चक्रं चक्रगदाधरः ।
सपरीवेषमुद्यन्तं सवितुर्मण्डलं यथा ॥1-44-38
सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् ।
करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ।
शेषैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः ॥ 1-44-39
दधारायुधजालानि शार्ङ्गादीनि महायशाः ।
स कश्यपः स्वात्मभवं द्विजं भुजगभोजनम् ॥1-44-40
पवनाधिकसंपातं gaganakSobhaNaM खगम् ।
भुजगेन्द्रेण वदने निविष्टेन विराजितम् ॥1-44-41 
अमृतारंभनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ।
देवासुरविमर्देषु शतशो द्रृष्टविक्रमम् ॥1-44-42
महेन्द्रेणामृतस्यार्थे वज्रेण क्रितलक्षणम् ।
शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम् ।
विचित्रपक्षवसनं धातुमन्तमिवाचलम् ॥1-44-43
स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा।
भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥1-44-44
पक्षाभ्यां चारुपत्राभ्यामावृत्य दिवि लीलया ।
युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥1-44-45
नीललोहितपीताभिः पताकाभिरलंकृतम् ।
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥1-44-46
अरुणावरजं श्रीमानारुह्य समरे हरिः ।
स देवः स्वेन वपुषा सुपर्णं खेचरोत्तमम् ॥1-44-47
तमन्वयुर्देवगणा मुनयश्च तपोधनाः ।
गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम् ॥1-44-48
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम् ।
वारिराजपरिक्षिप्तं देवराजविराजितम् ॥1-44-49
चन्द्रप्रभाभिर्विमलं युद्धाय समुपस्थितम् ।
पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम् ॥1-44-50
विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसा वृतम् ।
बलं बलवदुद्भूतं युद्धाय समवर्तत ॥1-44-51
स्वस्त्यस्तु देवेभ्य इति स्तुत्वा तत्राङ्गिराब्रवीत् ।
स्वस्त्यस्तु देवेभ्य इति उशना वाक्यमाददे ॥1-44-52  

 इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि 
 आश्चर्यतारकामये चतुश्चत्वारिंशोऽध्यायः