## Harivamsha Mahapuranam - Part 1 - Haivamsha Parva - Chapter 44 - Devasenavarnanam Itranslated and proofread by K S Ramachandran, ramachandran_ksr @ yahoo.ca, October 30, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com -------------------------------------------------------------------- atha चतुश्चत्वारिम्शोऽध्यायः देवसेनावर्णनम् वैशंपायन उवाच श्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे । सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु ॥1-44-1 आदित्या वसवो रुद्रा अश्विनौ च महाबलौ । सबलाः सानुगाश्चैव संनह्यन्त यथाबलम् ॥1-44-2 पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ॥ ग्रामणीः सर्वदेवानमारुरोह सुरद्विषम् ॥1-44-3 सव्ये चास्य राथः पार्ष्वे पक्षिप्रवरवेगवां । सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥ 1-44-4 देवगन्धर्वयक्षौघैरनुयातः सहस्रशः । दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥1-44-5 वज्रविस्फूर्जितोद्धूतैर्विद्युदिन्द्रायुधान्वितैः । गुप्तो बलाहकगणैः कामगैरिव पर्वतैः ॥1-44-6 समारूढः स भगवान्पर्येति मघवा गजम् । हविर्धानेषु गायन्ति विप्राः सोममखे स्थिताः ॥1-44-7 स्वर्गे शक्रानुयानेषु देवतूर्यनिनादिषु । इन्द्रं समुपनृत्यन्ति शतशो ह्यप्सरोगणाः ॥1-44-8 केतुना वंशजातेन राजमानो यथा रविः । युक्तो हरिसहस्रेण मनोमारुतरंहसा ॥1-44-9 स स्यन्दनवरो भाति युक्तो मातलिना तदा । कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ॥1-44-10 यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् । तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् ॥1-44-11 चतुर्भिः सागरैर्गुप्तो लेलिहानैश्च पन्नगैः । शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥1-44-12 कालपाशं समाविश्य हयैः शशिकरोपमैः । वाय्वीरितजलोद्गारैः कुर्वँल्लीलाः सहस्रशः ॥1-44-13 पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः । मणिश्यामोत्तमवपुर्हारभारार्पितोदरः ॥1-44-14 वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान् । युद्धवेलामभिलषन्भिन्नवेल इवार्णवः ॥1-44-15 यक्षराक्षससैन्येन गुह्यकानां गणैरपि । मणिश्यामोत्तमवपुः कुबेरो नरवाहनः ॥1-44-16 युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः । राजराजेश्वरः श्रीमान्गदापाणिरदृश्यत ॥1-44-17 विमानयोधी धनदो विमाने पुष्पके स्थितः । स राजराजः शुशुभे युद्धार्थी नरवाहनः । प्रेक्ष्यमाणः शिवसखः साक्षादिव शिवः स्वयं ॥1-44-18 पूर्वं पक्षं सहस्राक्षः पितृराजस्तु दक्षिणम् । वरुणः पश्चिमं पक्षमुत्तरम् नरवाहनः ॥1-44-19 चतुर्षु युक्ताश्चत्वारो लोक्पाला बलोत्कटाः । स्वासु दिक्ष्वभ्यरक्षन्वै तस्य देवबलस्य ह ॥1-44-20 सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना । श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥1-44-21 उदयास्तमयं चक्रे मेरुपर्यन्तगामिना । त्रिदिवद्वारच्क्रेण तपता लोकमव्ययम् ॥1-44-22 सहस्ररश्मियुक्तेन भ्राजमानः स्वतेजसा । चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः ॥1-44-23 सोमः श्वेतहयैर्भाति स्यन्दने शीतरश्मिवान् । हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत् ॥1-44-24 तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम् । जगच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥1-44-25 ज्योतिषामीश्वरं व्योम्नि रसानां रसनं प्रभुम् । औषधीनां परित्राणम् निधानममृतस्य च ॥1-44-26 जगतः प्रथमं भागं सौम्यं शीतमयं रसम् । ददॄशुर्दानवाः सोमं हिमप्रहरणस्थितम् ॥1-44-27 यः प्राणः सर्वभूतानां पङ्चधा भिद्यते नृषु । सप्तस्कन्धगतो लोकांस्त्रीन्दधार चराचरान् ॥1-44-28 यमाहुरग्नेर्यन्तारं सर्वप्रभवमीश्वरम् । सप्तस्वरगता यस्य योनिर्गीतिरुदीर्यते ॥1-44-29 यं वदन्त्युत्तमम् भूतम् यं वदन्त्यशरीरिणम् । यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम् ॥1-44-30 स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा । ववौ प्रव्यथयन्दैत्यान्प्रतिलोमः सतोयदः ॥1-44-31 मरुतो देवगन्धर्वा विद्याधरगणैः सह । चिक्रीडुरसिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः ॥1-44-32 सृजन्तः सर्पपतयस्तीव्रं रोशमयं विषम् । शरभूताः सुरेन्द्राणां चेरुर्व्यात्तमुखा दिवि ॥1-44-33 पर्वतास्तु शिलाशृङ्गैः शतशाखैश्च पादपैः । उपतस्थुः सुरगणान्प्रहर्तुं दानवं बलम् ॥1-44-34 यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः । कृष्णवर्त्मा युगान्ताभो विश्वस्य जगतः प्रभुः ॥1-44-35 समुद्रयोनिर्मधुहा हव्यभुक्क्रतुसत्कृतः । भूरापोव्योमभूतात्मा समः शान्तिकरोऽरिहा ॥1-44-36 जगद्योनिर्जगद्बीजो जगद्गुरुरुदारधीः । सार्कमग्निमिवोद्यन्तमुद्यम्योत्तमतेजसम् ॥ 1-44-37 अरिघ्नममरानीके चक्रं चक्रगदाधरः । सपरीवेषमुद्यन्तं सवितुर्मण्डलं यथा ॥1-44-38 सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् । करेण कालीं वपुषा शत्रुकालप्रदां गदाम् । शेषैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः ॥ 1-44-39 दधारायुधजालानि शार्ङ्गादीनि महायशाः । स कश्यपः स्वात्मभवं द्विजं भुजगभोजनम् ॥1-44-40 पवनाधिकसंपातं gaganakSobhaNaM खगम् । भुजगेन्द्रेण वदने निविष्टेन विराजितम् ॥1-44-41 अमृतारंभनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् । देवासुरविमर्देषु शतशो द्रृष्टविक्रमम् ॥1-44-42 महेन्द्रेणामृतस्यार्थे वज्रेण क्रितलक्षणम् । शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम् । विचित्रपक्षवसनं धातुमन्तमिवाचलम् ॥1-44-43 स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा। भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥1-44-44 पक्षाभ्यां चारुपत्राभ्यामावृत्य दिवि लीलया । युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥1-44-45 नीललोहितपीताभिः पताकाभिरलंकृतम् । केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥1-44-46 अरुणावरजं श्रीमानारुह्य समरे हरिः । स देवः स्वेन वपुषा सुपर्णं खेचरोत्तमम् ॥1-44-47 तमन्वयुर्देवगणा मुनयश्च तपोधनाः । गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम् ॥1-44-48 तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम् । वारिराजपरिक्षिप्तं देवराजविराजितम् ॥1-44-49 चन्द्रप्रभाभिर्विमलं युद्धाय समुपस्थितम् । पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम् ॥1-44-50 विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसा वृतम् । बलं बलवदुद्भूतं युद्धाय समवर्तत ॥1-44-51 स्वस्त्यस्तु देवेभ्य इति स्तुत्वा तत्राङ्गिराब्रवीत् । स्वस्त्यस्तु देवेभ्य इति उशना वाक्यमाददे ॥1-44-52 इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये चतुश्चत्वारिंशोऽध्यायः