#Harivamsha Mahapuranam - Part 1 
Harivamsha Parva
Chapter 45 - Devasura Sangrama varnanam
Itranslated and proofread by K S Ramachandran
ramachandran_ksr @ yahoo.ca, November 5, 2007

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
--------------------------------------------------------------------


अथ पञ्चचत्वारिम्शोऽध्यायः 
देवासुरसङ्ग्रामवर्णनम् 

वैशंपायन उवाच 

ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा ।
सुराणामसुराणां च परस्परजयैषिणाम् ॥1-45-1
दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः ।
समीयुर्युध्यमाना वै पर्वताः पर्वतैरिव ॥1-45-2
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ ।
धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥1-45-3
ततो  रथैः प्रजविभिर्वाहनैश्च प्रचोदितैः ।
उत्पतद्भिश्च गगनं सासिहस्तैः समन्ततः ॥1-45-4
विक्षिप्यमाणैर्मुशलैः सं प्रेष्यद्भिश्च सायकैः ।
चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥1-45-5
तद्युद्धमभवद्घोरं देवदानवसंकुलम् ।
जगतस्त्रासजननं युगसंवर्तकोपमम् ॥1-45-6
स्वहस्तमुक्तैः परिघैः क्षिप्यमाणैश्च पर्वतैः ।
दानवा समरे जघ्नुर्देवानिन्द्रपुरोगमान् ॥1-45-7
ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः ।
विषण्णमनसो देवा जग्मुरार्तिं पराम् मृधे ॥1-45-8
तेऽस्त्रजालैः प्रमथिताः परिघैर्भिन्नमस्तकाः ।
भिन्नोरस्का दितिसुतैर्वेमू रक्तं व्रणैर्बहु ॥1-45-9
स्पन्दिताः पाशजालैश्च नियत्नाश्च शरैः कृताः ।
प्रविष्ट दानवीं मायां न शेकुस्ते विचेष्टितुम् ॥1-45-10
संस्तम्भितमिवाभाति निष्प्राणसदृशाकृति ।
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ॥1-45-11
मायापाशान्विकर्षं श्च भिन्दन्वज्रेण ताञ्शरान् ।
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥ 1-45-12
स दैत्यान्प्रमुखे हत्वा तद्दानवबलं महत् ।
तामसेनास्त्रजालेन तमोभूतमथाकरोत् ॥1-45-13
तेऽन्योन्यं नावबुध्यन्त देवान्वा दानवानपि ।
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ॥1-45-14
मायापाशैर्विमुक्ताश्च यत्नवन्तः सुरोत्तमाः ।
वपूंषि दैत्यसङ्घानां तमोभूतान्यपातयन् ॥1-45-15
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसः ।
पेतुस्ते दानवगणाश्छिन्नपक्षा इवाचलाः ॥1-45-16
तद्घनीभूतदैत्यानामन्धकारमहार्णवम् ।
प्रविष्टं बलमुत्त्रस्तं तमोभूतमिवाबभौ ॥1-45-17
तदासृजन्महामायां मयस्तां तामसीं दहन् ।
युगान्ताग्निमिवात्युग्रां सृष्टामौर्वेण वह्निना ॥1-45-18
सा ददाह तमः सर्वं माया मयविकल्पिता ।
दैत्याश्च दीप्तवपुषः सद्य उत्तस्थुराहवे ॥1-45-19
मायामौर्वीं समासाद्य दह्यमाना दिवौकसः ।
भेजिरे चन्द्रविषयं शीतांशुसलिलेशयात् ॥1-45-20
ते दह्यमाना ह्यौर्वेण तेजसा भ्रष्टतेजसः ।
शशंसुर्वज्रिणे देवाः संतप्ताः शरणैषिणः ॥1-45-21
संतप्ते मायया सैन्ये दह्यमाने च दानवैः ।
चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥1-45-22

वरुण उवाच 
पुरा ब्रह्मर्षिजः शक्र तपस्तेपेऽतिदारुणम् ।
ऊर्वो मुनिः स तेजस्वी सदृशो ब्रह्मणो गुनैः ॥1-45-23
तं तपन्तमिवादित्यं तपसा जगदव्ययम् ।
उपतस्थुर्मुनिगणा देवा ब्रह्मर्षिभिः सह ॥1-45-24
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः ।
ऋषिं विज्ञापयामास पुरा परमतेजसम् ॥1-45-25
तमूचुर्ब्रह्मऋषयो वचनं ब्रह्मसंमितम् ।
ऋषिवंशेषु भगवञ्छिन्नमूलमिदं कुलम् ॥1-45-26
एकस्त्वमनपत्यश्च गोत्रं यन्नानुवर्तसे ।
कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे ॥1-45-27
बहूनि विप्रगोत्राणि मुनीनां भावितात्मनाम् ।
एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः ॥1-45-28
कुलेषु छिन्नमूलेषु तेषु नो नास्ति कारणम् ।
भवांस्तु तपसा श्रेष्ठः प्रजापतिसमद्युतिः ॥1-45-29
तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना ।
त्वमाधत्स्वोर्जितं तेजो द्वितीयां वै तनुं कुरु ॥1-45-30
स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः ।
जगर्हे ताणृषिगणान्वचनं चेदमब्रवीत् ॥1-45-31
यथायं शाश्वतो धर्मो मुनीनां विहितः पुरा ।
सदाऽऽर्षं सेवतां कर्म वन्यमूलफलाशिनाम् ॥1-45-32
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यानुवर्तिनः ।
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥1-45-33
द्विजानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः ।
अस्माकं तु वनं वृत्तिर्वनाश्रमनिवासिनाम्॥1-45-34
अम्बुभक्षा वायुभक्षा दन्तोलूखलिकास्तथा ।
अश्मकुट्टा दशनपाः पङ्चातपतपाश्च ये ॥1-45-35
एते तपसि तिष्ठन्तो व्रतैरपि सुदुष्करैः ।
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ते परां गतिम् ॥1-45-36
ब्रह्मचर्याद्ब्राह्मणस्य ब्राह्मणत्वं विधीयते ।
एवमाहुः परे लोके ब्रह्ह्म ब्रह्मविदो जनाः ॥1-45-37
ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः ।
ये स्थिता ब्रह्मचर्येषु ब्राह्मणास्ते दिवि स्थिताः ॥1-45-38
नास्ति योगं विना सिद्धिः नास्ति सिद्धिं विना यशः ।
नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः ॥1-45-39
तन्निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चमम् ।
ब्रह्मचर्येण वर्तेत किमतः परमं तपः ॥1-45-40   
अयोगे केशहरणमसङ्कल्पे व्रतकृया ।
अब्रह्मचर्ये चर्या च त्रयं स्याद्दम्भसंज्ञितम् ॥ 1-45-41
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः ।
यदेयं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥1-45-42
यद्यस्ति तपसो वीर्यं युष्माकममितात्मनाम् ।
सृजध्वं मानसान्पुत्रान्प्राजापत्येन कर्मणा ॥1-45-43
मनसा निर्मिता योनिराधातव्या तपस्विना ।
न दारयोगं बीजं वा व्रतमुक्तं तपस्विनाम् ॥1-45-44
यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः ।
व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतिः ॥1-45-45
वपुर्दीप्तान्तरात्मानमेष कृत्वा मनोमयम् ।
दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम् ॥1-45-46
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति ।
वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः ॥1-45-47
ऊर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने ।
ममन्थैकेन दर्पेण पुत्रस्य प्रभवारणिम् ॥1-45-48
तस्योरुं सहसा भित्त्वा ज्वालामाली निरिन्धनः ।
जगतो निधनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ॥1-45-49
ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः । 
दिधक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ॥ 1-45-50
उत्पन्नमात्रश्चोवाच पितरं दीप्तया गिरा ।
क्षुधा मे बाधद्ते तात जगद्भक्षे त्यजस्व माम् ॥1-45-51
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।
निर्दहन्निव भूतानि ववृधे सोऽन्तकोऽनलः ॥1-45-52
एतस्मिन्नन्तरे ब्रह्मा सर्वलोकपतिः प्रभुः ।
आजगाम मुनिर्यत्र व्यसृजत्पुत्रमुत्तमम् ॥1-45-53
स ददर्शोरुपूर्वस्य दीप्यमानं सुताग्निना ।
और्वकोपाग्निसंतप्ताँल्लोकांश्च ऋषिभिः सह ।
तमुवाच ततो ब्रह्मा मुनिमूर्वं सभाजयन् ॥1-45-54
धार्यतां पुत्रजं तेजो लोकानां हितकाम्यया ।
अस्यापत्यस्य ते विप्र करिष्ये साह्यमुत्तमम् ॥1-45-55
वासं चास्य प्रदास्यामि प्राशनं चामृतोपमम् ।
तथ्यमेतन्मम वचः शृणु त्वं वदतां वर ॥1-45-56

ऊर्व उवाच 

धन्योऽस्म्यनुगृहीतोऽस्मि यन्ममाद्य भवाञ्छिशोः ।
मतिमेतां ददातीह परमानुग्रहाय वै ॥1-45-57
प्रभावकाले संप्राप्ते काङ्क्षितव्ये समागमे ।
भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखं ॥1-45-58
कुत्र चास्य निवासो वै भोजनं च किमात्मकम् ।
विधास्यति भवानस्य वीर्यतुल्यं महौजसः ॥ 1-45-59

ब्रह्मोवाच 

वडवामुखेऽस्य वसतिः समुद्रास्ये भविष्यति।
मम योनिर्जलं विप्र तच्च तोयमयं वपुः ॥1-45-60
तद्धविस्तव पुत्रस्य विसृजाम्यालयं तु तत्  |
तत्रायमास्ताम् नियतः पिबन्वारिमयं हविः ॥1-45-61
ततो युगान्ते भूतानामेष चाहं च सुव्रत ।
सहितौ विचरिष्यावो लोकानिति पुनः पुनः ॥1-45-62
एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः ।
दहनः सर्वभूतानां सदेवासुररक्षसाम् ॥ 1-45-63
एवमस्त्विति सोऽप्यग्निः संवृतज्वालमण्डलः ।
प्रविवेशार्णवमुखं निक्षिप्य पितरि  प्रभाम् ॥1-45-64
प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः ।
और्वस्याग्नेः प्रभावज्ञाः स्वां स्वां गतिमुपाश्रिताः ॥1-45-65
हिरण्यकशिपुर्दृष्ट्वा तदद्बुतमपूजयत् ।
ऊर्वं प्रणतसर्वाङ्गो वाक्यं चेदमुवाच ह ॥1-45-66
भगवन्नद्बुतमिदं निवृत्तं लोकसाक्षिकम् ।
तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः ॥1-45-67
अहं तु तव पुत्रस्य तव चैव महाव्रत ।
भृत्य इत्यवगन्तव्यः श्लाघ्योऽस्मि यदि कर्मणा ॥1-45-68 
तन्मां पश्य समापन्नं तवइआराधने रतम् ।
यदि सीदे मुनिश्रेष्ठ तवैव स्यात्पराजयः ॥1-45-69

ऊर्व उव्च 

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य तेऽहं गुरुर्मतः ।
नास्ति ते तपसानेन भयमद्येह सुव्रत ॥1-45-70
इमां च मायां गृह्णीष्व मम पुत्रेण निर्मिताम् ।
निरिन्धनामग्निमयीं दुःस्पर्शां पावकैरपि ॥1-45-71
एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे ।
रक्षिष्यत्यात्मपक्षं सा परांश्च प्रहरिष्यति ॥1-45-72
एवमस्त्विति तां गृह्य प्रणम्य मुनिपुङ्गवम् ।
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥1-45-73

वरुण उवाच

सैषा दुर्विषहा माया देवैरपि दुरासदा ।
और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना ॥1-45-74 
तस्मिंस्तु व्युत्थिते दैत्ये निवीर्यैषा न संशयः ।
शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा ॥1-45-75
यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान्सुखी ।
दीयताम् मे सखा शक्र तोययोनिर्निशाकरः ॥1-45-76
तेनाहं सह संगम्य यादोभिश्च समावृतः ।
मायामेतां हनिष्यामि  त्वत्प्रसादान्न संशयः ॥1-45-77

इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
और्वाग्निसंभवोनाम पञ्चचत्वारिंशोऽध्यायः