##Harivamsha Mahapuranam - Part 1 - Harivamsha Parva - Chapter 47 - KalanemiparAkramaH Itranslated and Proofread by K S Ramachandran ramachandran_ksr@yahoo.ca , November 15, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com -------------------------------------------------------------------- atha सप्तचत्वारिंशोऽध्यायः कालनेमिपराक्रमः VaishaMpAyana उवाच दानवांश्चापि पिप्रीषुः कालनेमिर्महासुरः । व्यवर्धत महातेजास्तपान्ते जलदो यथा ॥1-47-1 त्रैलोक्यान्तर्गतं तं तु दृष्ट्वा ते दानवेश्वराः । उत्तस्थुरपरिश्रान्ताः प्राप्येवामृतमुत्तमम् ॥1-47-2 ते भीता भयसंत्रस्ता मयतारपुरोगमाः । तारकामयसंग्रामे सततं जयकाङ्क्षिणः । रेजुरायोधनगता दानवा युद्धकाङ्क्षिणः ॥1-47-3 अस्त्रमभ्यस्यतां तेषां व्यूहं च परिधावताम् । प्रेक्षतां चाभवत्प्रीतिर्दानवं कालनेमिनम् ॥1-47-4 ये तु तत्र मयस्यासन्मुख्या युद्धपुरःसराः । तेऽपि सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः ॥1-47-5 मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् । विप्रचित्तसुतः श्वेतः खरलंबावुभावपि ॥1-47-6 अरिष्टो बलिपुत्रस्तु किशोरोष्ट्रौ तथैव च । स्वर्भानुश्चामरप्रख्यो वक्त्रयोधी महासुरः ॥1-47-7 एतेऽस्त्रविदुषः सर्वे सर्वे तपसि सुव्रताः । दानवाः कृतिनो जग्मुः कालनेमिनमुत्तमम् ॥1-47-8 ते गदाभिश्च गुर्वीभिश्चक्रैश्च सपरश्वधैः । अश्मभिश्चाद्रिसदृशैर्गण्डशैलैश्च दंशितैः ॥1-47-9 पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायुधैः । घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च ॥1-47-10 कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः । युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्चाग्रताडितैः ॥1-47-11 दोर्भिश्चायतपीनांसैः पाशैः प्रासैश्च मूर्च्छितैः । सर्पैर्लेलिह्यमानैश्च विसर्पद्भिश्च सायकैः ॥1-47-12 वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः । विकोशैश्चासिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः ॥1-47-13 ते वै संदीप्तमनसः प्रगृहीतोत्तमायुधाः । कालनेमिं पुरस्कृत्य तस्थुः संग्राममूर्धनि ॥1-47-14 सा दीप्तशस्त्रप्रवरा दैत्यानां शुशुभे चमूः । द्यौर्निमीलितनक्षत्रा सघनेवाम्बुदागमे ॥1-47-15 देवतानामपि चमू रुरुचे शक्रपालिता । दीप्ता शीतोष्णतेजोभ्यां चन्द्रभास्करवर्चसा ॥1-47-16 वायुवेगवती सौम्या तारागणपताकिनी । तोयदाविद्धवसना ग्रहनक्षत्रहासिनी ॥1-47-17 यमेन्द्रधनदैर्गुप्ता वरुणेन च धीमता । संप्रदीप्ताग्निपवना नारायणपरायणा ॥1-47-18 सा समुद्रौघसदृशी दिव्या देवमहाचमूः । रराजास्त्रवती भीमा यक्षगन्धर्वशालिनी ॥1-47-19 तयोश्चम्वोस्तदा तत्र बभूव स समागमः । द्यावापृथिव्योः संयोगो यथा स्याद्युगपर्यये ॥1-47-20 तद्युद्धमभवद्घोरम् देवदानवसङ्कुलम् । क्षमापराक्रममयं दर्पस्य विनयस्य च ॥1-47-21 निश्चक्रमुर्बलाभ्यां तु ताभ्यां भिंआः सुरासुराः । पूर्वापराभ्यां संरब्धाः सागराभ्यामिवांबुदाः ॥1-47-22 ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः । वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्य्यां यथा गजाः ॥1-47-23 समाजग्मुस्ततो भेरीः शङ्खान्दध्मुश्च नैकशः । स शब्दो द्यां भुवं चैव दिशश्च समपूरयत् ॥1-47-24 ज्याघाततलनिर्घोषो धनुषां कूजितानि च । दुन्दुभीनां निनदतां दैत्यानां निर्दधुः स्वनान् ॥1-47-25 तेऽन्योन्यमभिसंपेतुः पातयन्तः परस्परम् । बभञ्जुर्बाहुभिर्बाहून्द्वन्द्वमन्ये युयुत्सवः ॥1-47-26 देवतास्त्वशनीर्घोराः परिघाम्श्चोत्तमायसान् । ससर्जुराजौ निस्त्रिंशान्गदा गुर्वींश्च दानवाः ॥1-47-27 गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः । परिपेतुर्भृशं केचिन्न्युब्जाः केचित्ससर्जिरे ॥1-47-28 ततो रथैः सतुरगैर्विमानैश्चाशुगामिभिः । समीयुस्ते तु संरब्धा रोषादन्योन्यमाहवे ॥1-47-29 संवर्तमानाः समरे विवर्तन्तस्तथापरे । रथा रथैर्निरुध्यन्ते पदाताश्च पदातिभिः ॥1-47-30 तेषां रथानां तुमुलः स शब्दः शब्दवाहिनाम् । बभूवाथ प्रशक्तानां नभसीव पयोमुचाम् ॥1-47-31 बभाञ्जिरे रथान्केचित्केचित्संमृदिता रथैः । संबाधमेके संप्राप्य न शेकुश्चलितुं रथाः ॥1-47-32 अन्योन्यस्याभिसमरे दोर्भ्यामुत्क्षिप्य दर्पिताः । संह्रादमानाभरणा जघ्नुस्तत्रासिचर्मिणः ॥1-47-33 अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हता युधि । क्षरज्जलानां सदृशा जलदानां समागमे ॥1-47-34 तदस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् । देवदानवसंक्षुब्धं संकुलं युद्धमाबभौ ॥1-47-35 तद्दानवमहामेघं देवायुधतडित्प्रभम् । अन्योन्यबाणवर्षं तद्युद्धं दुर्दिनमाबभौ ॥1-47-36 एतस्मिन्नन्तरे क्रुद्धः कालनेमिर्महासुरः । व्यवर्धत समुद्रौघैः पूर्यमाण इवांबुदः ॥1-47-37 तस्य विद्युच्चलापीडाः प्रदीप्ताशनिवर्षिणः । गात्रे नगशिरःप्रख्या विनिष्पेषुर्बलाहकाः ॥1-47-38 क्रोधान्निःश्वसतस्तस्य भूभेदस्वेदवर्षिणः । साग्निनिष्पेषपवना मुखान्निश्चेरुरर्चिषः ॥1-47-39 तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः । पञ्चास्याः कृष्णवपुषो लेलिहाना इवोरगाः ॥1-47-40 सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि । दिव्यैराकाशमावव्रे पर्वतैरुच्छ्रितैरिव ॥1-47-41 सोऽनिलोद्भूतवसनस्तस्थौ संग्राममूर्धनि । सन्ध्यातपग्रस्तशिखः सार्चिर्मेरुरिवापरः ॥1-47-42 ऊरुवेगप्रतिक्षिप्तैः शैलशृङ्गाग्रपादपैः । अपातयद्देवगणान्वज्रेणेव महागिरीन् ॥1-47-43 बाहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः । न शेकुश्चलितुं देवाः कालनेमिहता युधि ॥1-47-44 मुष्टिभिर्निहताः केचित्केच्चिच्च विदलीकृताः । यक्षगन्धर्वपतयः पेतुः सह महोरगैः ॥1-47-45 तेन वित्रासिता देवाः समरे कालनेमिना । न शेकुर्यत्नवन्तोऽपि प्रतिकर्तुं विचेतसः ॥1-47-46 तेन शक्रः सहस्राक्षः स्तंभितः शरबन्धनैः । ऐरावतगतः संख्ये चलितुं न शशाक ह |1-47-47 निर्जलांभोदसदृशो निर्जलार्णवसप्रभः । निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ॥1-47-48 रणे वैश्रवणस्तेन परिघैः कालरूपिभिः । व्यलभल्लोकपालेशास्त्याजितो धनदकियाम् ॥1-47-49 यमः सर्वहरस्तेन दण्डप्रहरणो रणे । याम्यामवस्थां समरे नीतः स्वां दिशमाविशत् ॥1-47-50 स लोकपालानुत्साद्य कृत्वा तेषां च कर्म तत् । दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा ॥1-47-51 स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितम् । जहार लक्ष्मीम् सोमस्य तं चास्य विषयं महत् ॥1-47-52 चालयामास शीतांशुं स्वर्गद्वाराच्च भास्करम् । सायनं चास्य विषयं जहार दिनकर्म च ॥1-47-53 सोऽग्निं देवमुखे दृष्ट्वा चकारात्ममुखे स्वयम् । वायुं च तरसा जित्वा चकारात्मवशानुगम् ॥1-47-54 स समुद्रास्तमानीय सर्वाश्च सरितो बलात् । चकारात्मवशे वीर्याद्देहभूताश्च सिन्धवः ॥1-47-55 अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः । स्थापयामास जगतीं सुगुप्तां धरणीधरैः ॥1-47-56 स स्वयंभूरिवाभाति महाभूतपतिर्महान् । सर्वलोकमयो दैत्यः सर्वलोकभयावहः ॥1-47-57 स लोकपालैकवपुश्चन्द्रसूर्यग्रहात्मवान् । पावकानिलसंघातो रराज युधि दानवः ॥1-47-58 पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवात्यये । तुष्टुवुस्तं दैत्यगणा देवा इव पितामहम् ॥1-47-59 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये सप्तचत्वारिंशोऽध्यायः