##Harivamsha Mahapuranam - Part 1 - Harivamsha Parva -
Chapter 47 - KalanemiparAkramaH
Itranslated and Proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca , November 15, 2007##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
--------------------------------------------------------------------

अथ सप्तचत्वारिंशोऽध्यायः 
कालनेमिपराक्रमः  

VaishaMpAyana उवाच 
दानवांश्चापि पिप्रीषुः कालनेमिर्महासुरः ।
व्यवर्धत महातेजास्तपान्ते जलदो यथा ॥1-47-1
त्रैलोक्यान्तर्गतं तं तु दृष्ट्वा ते दानवेश्वराः ।
उत्तस्थुरपरिश्रान्ताः प्राप्येवामृतमुत्तमम् ॥1-47-2
ते भीता भयसंत्रस्ता मयतारपुरोगमाः ।
तारकामयसंग्रामे सततं जयकाङ्क्षिणः ।
रेजुरायोधनगता दानवा युद्धकाङ्क्षिणः ॥1-47-3
अस्त्रमभ्यस्यतां तेषां व्यूहं च परिधावताम् ।
प्रेक्षतां चाभवत्प्रीतिर्दानवं कालनेमिनम् ॥1-47-4
ये तु तत्र मयस्यासन्मुख्या युद्धपुरःसराः ।
तेऽपि सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः ॥1-47-5
मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान्  |
विप्रचित्तसुतः श्वेतः खरलंबावुभावपि ॥1-47-6
अरिष्टो बलिपुत्रस्तु किशोरोष्ट्रौ तथैव च ।
स्वर्भानुश्चामरप्रख्यो वक्त्रयोधी महासुरः ॥1-47-7
एतेऽस्त्रविदुषः सर्वे सर्वे तपसि सुव्रताः ।
दानवाः कृतिनो जग्मुः कालनेमिनमुत्तमम् ॥1-47-8
ते गदाभिश्च गुर्वीभिश्चक्रैश्च सपरश्वधैः ।
अश्मभिश्चाद्रिसदृशैर्गण्डशैलैश्च दंशितैः ॥1-47-9
पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायुधैः ।
घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च ॥1-47-10
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः ।
युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्चाग्रताडितैः ॥1-47-11
दोर्भिश्चायतपीनांसैः पाशैः प्रासैश्च मूर्च्छितैः ।
सर्पैर्लेलिह्यमानैश्च विसर्पद्भिश्च  सायकैः ॥1-47-12
वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः ।
विकोशैश्चासिभिस्तीक्ष्णैः शूलैश्च  शितनिर्मलैः ॥1-47-13
ते वै संदीप्तमनसः प्रगृहीतोत्तमायुधाः ।
कालनेमिं पुरस्कृत्य तस्थुः संग्राममूर्धनि ॥1-47-14
सा दीप्तशस्त्रप्रवरा दैत्यानां शुशुभे चमूः ।
द्यौर्निमीलितनक्षत्रा सघनेवाम्बुदागमे ॥1-47-15
देवतानामपि चमू रुरुचे शक्रपालिता ।
दीप्ता शीतोष्णतेजोभ्यां चन्द्रभास्करवर्चसा ॥1-47-16
वायुवेगवती सौम्या तारागणपताकिनी ।
तोयदाविद्धवसना ग्रहनक्षत्रहासिनी ॥1-47-17
यमेन्द्रधनदैर्गुप्ता वरुणेन च धीमता । 
संप्रदीप्ताग्निपवना  नारायणपरायणा ॥1-47-18
सा समुद्रौघसदृशी दिव्या देवमहाचमूः ।
रराजास्त्रवती भीमा यक्षगन्धर्वशालिनी ॥1-47-19
तयोश्चम्वोस्तदा तत्र बभूव स समागमः ।
द्यावापृथिव्योः संयोगो यथा स्याद्युगपर्यये ॥1-47-20 
तद्युद्धमभवद्घोरम् देवदानवसङ्कुलम् ।
क्षमापराक्रममयं दर्पस्य विनयस्य च ॥1-47-21
निश्चक्रमुर्बलाभ्यां तु ताभ्यां भिंआः सुरासुराः ।
पूर्वापराभ्यां संरब्धाः सागराभ्यामिवांबुदाः ॥1-47-22
ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः ।
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्य्यां यथा गजाः ॥1-47-23
समाजग्मुस्ततो भेरीः शङ्खान्दध्मुश्च नैकशः ।
स शब्दो द्यां भुवं चैव दिशश्च समपूरयत् ॥1-47-24
ज्याघाततलनिर्घोषो धनुषां कूजितानि च ।
दुन्दुभीनां निनदतां दैत्यानां निर्दधुः स्वनान् ॥1-47-25
तेऽन्योन्यमभिसंपेतुः पातयन्तः परस्परम् ।
बभञ्जुर्बाहुभिर्बाहून्द्वन्द्वमन्ये युयुत्सवः ॥1-47-26
देवतास्त्वशनीर्घोराः परिघाम्श्चोत्तमायसान् ।
ससर्जुराजौ निस्त्रिंशान्गदा गुर्वींश्च दानवाः ॥1-47-27
गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः ।
परिपेतुर्भृशं केचिन्न्युब्जाः केचित्ससर्जिरे ॥1-47-28
ततो रथैः सतुरगैर्विमानैश्चाशुगामिभिः ।
समीयुस्ते  तु संरब्धा रोषादन्योन्यमाहवे ॥1-47-29
संवर्तमानाः समरे विवर्तन्तस्तथापरे ।
रथा रथैर्निरुध्यन्ते पदाताश्च पदातिभिः ॥1-47-30
तेषां रथानां तुमुलः स शब्दः शब्दवाहिनाम् ।
बभूवाथ प्रशक्तानां नभसीव पयोमुचाम् ॥1-47-31
बभाञ्जिरे रथान्केचित्केचित्संमृदिता रथैः ।
संबाधमेके संप्राप्य न शेकुश्चलितुं रथाः ॥1-47-32
अन्योन्यस्याभिसमरे दोर्भ्यामुत्क्षिप्य दर्पिताः ।
संह्रादमानाभरणा जघ्नुस्तत्रासिचर्मिणः ॥1-47-33
अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हता युधि ।
क्षरज्जलानां सदृशा जलदानां समागमे ॥1-47-34
तदस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् ।
देवदानवसंक्षुब्धं संकुलं युद्धमाबभौ ॥1-47-35
तद्दानवमहामेघं देवायुधतडित्प्रभम् ।
अन्योन्यबाणवर्षं तद्युद्धं दुर्दिनमाबभौ ॥1-47-36
एतस्मिन्नन्तरे क्रुद्धः कालनेमिर्महासुरः ।
व्यवर्धत समुद्रौघैः पूर्यमाण इवांबुदः ॥1-47-37
तस्य विद्युच्चलापीडाः प्रदीप्ताशनिवर्षिणः ।
गात्रे नगशिरःप्रख्या विनिष्पेषुर्बलाहकाः ॥1-47-38
क्रोधान्निःश्वसतस्तस्य भूभेदस्वेदवर्षिणः ।
साग्निनिष्पेषपवना मुखान्निश्चेरुरर्चिषः ॥1-47-39
तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः ।
पञ्चास्याः कृष्णवपुषो लेलिहाना इवोरगाः ॥1-47-40
सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।
दिव्यैराकाशमावव्रे पर्वतैरुच्छ्रितैरिव ॥1-47-41
सोऽनिलोद्भूतवसनस्तस्थौ संग्राममूर्धनि ।
सन्ध्यातपग्रस्तशिखः सार्चिर्मेरुरिवापरः ॥1-47-42
ऊरुवेगप्रतिक्षिप्तैः शैलशृङ्गाग्रपादपैः ।
अपातयद्देवगणान्वज्रेणेव महागिरीन् ॥1-47-43
बाहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।
न शेकुश्चलितुं देवाः कालनेमिहता युधि ॥1-47-44
मुष्टिभिर्निहताः केचित्केच्चिच्च विदलीकृताः ।
यक्षगन्धर्वपतयः पेतुः सह महोरगैः ॥1-47-45
तेन वित्रासिता देवाः समरे कालनेमिना ।
न शेकुर्यत्नवन्तोऽपि प्रतिकर्तुं विचेतसः ॥1-47-46
तेन शक्रः सहस्राक्षः स्तंभितः शरबन्धनैः ।
ऐरावतगतः संख्ये चलितुं न शशाक ह  |1-47-47
निर्जलांभोदसदृशो निर्जलार्णवसप्रभः ।
निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ॥1-47-48
रणे वैश्रवणस्तेन परिघैः कालरूपिभिः ।
व्यलभल्लोकपालेशास्त्याजितो धनदकियाम् ॥1-47-49
यमः सर्वहरस्तेन दण्डप्रहरणो रणे ।
याम्यामवस्थां समरे नीतः स्वां दिशमाविशत् ॥1-47-50
स लोकपालानुत्साद्य कृत्वा तेषां च कर्म तत् ।
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा ॥1-47-51
स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितम् ।
जहार लक्ष्मीम् सोमस्य तं चास्य विषयं महत्  ॥1-47-52
चालयामास शीतांशुं स्वर्गद्वाराच्च भास्करम् ।
सायनं चास्य विषयं जहार दिनकर्म च ॥1-47-53
सोऽग्निं देवमुखे दृष्ट्वा चकारात्ममुखे स्वयम् ।
वायुं च तरसा जित्वा चकारात्मवशानुगम् ॥1-47-54
स समुद्रास्तमानीय सर्वाश्च सरितो बलात् ।
चकारात्मवशे वीर्याद्देहभूताश्च सिन्धवः ॥1-47-55
अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः ।
स्थापयामास जगतीं सुगुप्तां धरणीधरैः ॥1-47-56 
स स्वयंभूरिवाभाति महाभूतपतिर्महान् ।
सर्वलोकमयो दैत्यः सर्वलोकभयावहः ॥1-47-57
स लोकपालैकवपुश्चन्द्रसूर्यग्रहात्मवान् ।
पावकानिलसंघातो रराज युधि दानवः ॥1-47-58
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवात्यये ।
तुष्टुवुस्तं दैत्यगणा देवा इव पितामहम् ॥1-47-59 

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
आश्चर्यतारकामये सप्तचत्वारिंशोऽध्यायः