##Harivamsha Mahapuranam - Part 1 - Harivamsha Parva -
Chapter 48 - Kalanemi Death
Itranslated and Proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, Dec 15,2007 ##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
--------------------------------------------------------------------


अथ अष्टचत्वारिंशोऽध्यायः
कालनेमिवधः

वैशंपायन उवाच 

पञ्च तम् नाभ्यवर्तन्त विपरीतेन कर्मणा ।
वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ॥1-48-1
स तेषामनुपस्थानात्सक्रोधो  दानवेशवरः ।
वैष्णवं पदमन्विच्छन्ययौ नारायणान्तिकम् ॥1-48-2
स ददर्श सुपर्णस्थं शङ्खचक्रगदाधरम् ।
दानवानां विनाशाय भ्रामयन्तं गदां शुभाम् ॥1-48-3
सजलाम्भोदसदृशं विद्युत्सदृशवाससम् ।
स्वारूढं स्वर्णपत्राढ्यं शिखिनं काश्यपं खगम् ॥1-48-4
दृष्त्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम् ।
दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः ॥1-48-5
अयं स रिपुरस्माकं पूर्वेषां दानवर्षिणाम् ।
अर्णवावासिनश्चैव मधोर्वै कैटभस्य च ॥1-48-6
अयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते ।
येन नः सम्युगेष्वाद्या बहवो दानवा हताः ॥1-48-7
अयं स निर्घृणो युद्धेऽस्त्री बालनिरपत्रपः ।
येन दानवनारीणां सीमन्तोद्धरणं कृतम् ॥1-48-8
अयं स विष्णुर्देवानां वैकुण्ठश्च दिवौकसाम् ।
अनन्तो भोगिनामप्सु स्वयंभूश्च स्वयम्भुवः ॥1-48-9
अयं स नाथो देवानामस्माकं विप्रिये स्थितः ।
अस्य क्रोधेन महता हिरण्यकशिपुर्हतः ॥1-48-10
अस्यच्छायां समासाद्य देवा मखमुखे स्थिताः ।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥1-48-11
अयम् स निधने हेतुः सर्वेषां देवविद्विषाम् ।
यस्य तेजाःप्रविष्टानि कुलान्यस्माकमाहवे ॥1-48-12 
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः ।
सवितुस्तेजसा तुल्यं चर्क्रं क्षिपति शत्रुषु ॥1-48-13
अयं स कालो दैत्यानां कालभूते मयि स्थिते ।
अतिक्रान्तस्य कालस्य फलं प्राप्स्यति दुर्मतिः ॥1-48-14
दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः ।
अद्य मद्बाणनिष्पिष्टो मामेव प्रणमिष्यति ॥1-4-15
यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे ।
इमं नारायणं हत्वा दानवानां भयावहम् ॥1-48-16
क्षिप्रमेव वधिष्यामि रणे नारायणाश्रितान् ।
जात्यन्तरगतोऽप्येष मृधे बाधति दानवान् ॥1-48-17
एषोऽनन्थः पुरा भूत्वा पद्मनाभ इति स्मॄतः ।
जघानैकार्णवे घोरे तावुभौ मधुकैटभौ ।
विनिवेश्य स्वके ऊरौ निहतौ दानवेश्वरौ ॥1-48-18
द्विधाभूतं वपुः कृत्वा सिंहार्धं नरसंस्थितम् ।
पितरं मे जघानैको  हिरण्यकशिपुं पुरा ॥1-48-19
शुभं गर्भमधत्तेममदितिर्देवतारणिः ।
यज्ञकाले बलेर्यो वै ऋत्वा वामनरूपताम् ।
त्रीँल्लोकानाजहारैकः  क्रममाणस्त्रिभिः क्रमैः ॥1-48-20
भूयस्त्विदानीं समरे संप्राप्ते तारकामये ।
मया सह समागम्य सह देवैर्विनङ्क्ष्यति ॥1-48-21
स एवमुक्त्वा बहुधा क्षिपन्नारायणं रणे ।
वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत् ॥1-48-22
क्षिप्यमाणोऽसुरेन्द्रेण न चुकोप गदाधरः ।
क्षमाबलेन महता सस्मितं वाक्यमब्रवीत् ॥1-48-23
अल्पदर्पबलो दैत्य स्थितः क्रोधादसद्वदन् ।
हतस्त्वमात्मनो दोषैः क्षमां योऽतीत्य भाषसे ॥1-48-24  
अधमस्त्वं मम मतो धिगेतत्तव वाग्बलम् ।
न तत्र पुरुषाः सन्ति यत्र गर्जन्ति योषितः ॥1-48-25
अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम् ।
प्रजापतिकृतं सेतुम् को भित्त्वा स्वस्तिमान्भवेत् ॥1-48-26
अद्य त्वां नाशयिष्यामि देवव्यापारकारकम् ।
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः ॥1-48-27

वैशंपायन उवाच  
एवं ब्रुवति  तद्वाक्यं मृधे श्रीवत्सधारिणि ।
जहास दानवः क्रोधाद्धस्तांश्चक्रे च सायुधान् ॥1-48-28
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे ।
क्रोधाद्द्विगुणरक्ताक्षो विष्णुं वक्षस्यताडयत् ॥1-48-29
दानवाश्चापि समरे मयतारपुरोगमाः ।
उद्यतायुधनिस्त्रिंशादृष्ट्वा विष्णुमथाद्रवन् ॥1-48-30
स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः ।
न चचाल hariryuddhe.kampyamAna इवाचलः ||1-48-31
सम्सक्तश्च सुपर्णेन कालनेमी महासुरः ।
सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः ॥1-48-32
मुमोच ज्वलितां घोरां संरब्धो गरुडोपरि ।
कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागतः ॥1-4-33
यदा तस्य सुपर्णस्य पतिता मूर्ध्नि सा गदा ।
तदागमत्पदा भूमिं पक्षी व्यथितविग्रहः ॥1-48-34
सुप्र्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः 
क्रोधात्संरक्तनयनो वैकुण्ठश्चक्रमाददे ॥1-48-35 
व्यवर्धत च वेगेन सुपर्णेन समं प्रभुः ।
भुजाश्चास्य व्यवर्धन्त व्याप्नुवन्तो दिशो दश ॥1-48-36
स दिशः प्रदिशश्चैव खं च गां चैव पूरयन् ।
ववृधे स पुनर्लोकान्क्रान्तुकाम इवौजसा ॥1-48-37
तं जयाय सुरेन्द्राणां वर्धमानं नभस्तले ।
ऋषयः सह गन्धर्वैस्तुष्टुवुर्मधुसूदनम् ॥1-48-38
स द्यां किरीटेन लिखन्साभ्रमम्बरमबरैः ।     
पद्भ्यामाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः ॥1-48-39
सूर्यस्य रश्मितुल्याभं सहस्रारमरीक्षयम् ।
दीप्ताग्निसदृशं घोरं दर्शनीयं सुदर्शनम् ॥1-48-40
सुवर्णनेमिपर्यन्तं वज्रनाभं भयावहम् ।
मेदोमज्जास्थिरुधिरइएदिग्धं दानवसंभवैः ॥1-48-41
अद्वितीयं प्रहारेशु क्षुरपर्यन्तमण्डलम् ।
स्रग्दाममालविततं  कामगम् कामरूपिणम् ॥1-48-42
स्वयं स्वयंभुवा सृष्टं भयदं सर्वविद्विषाम् ।
महर्षिरोषैराविष्टं नित्यमाहवदर्पितम् ॥1-48-43
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ।
क्रव्यादानि च भूतानि तृप्तिं यान्ति महाहवे ॥1-48-44
तमप्रतिमकर्माणं समानं सूर्यवर्चसा ।
चक्रमुद्यम्य समरे क्रोधदीप्तो गदाधरः ॥1-48-45  
संमुष्णन्दानवं  तेजः समरे स्वेन तेजसा ।
चिच्छेद बाहुं चक्रेण श्रीधरः कालनेमिनः ॥1-48-46   
तच्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासिनम् ।
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः ॥1-48-47
स च्छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ।
कबन्धोऽवस्थितः  संख्ये विशाख इव पादपः ॥1-48-48
तं वितत्य महापक्षौ वायोः कृत्वा समं जवम् ।
उरसा पातयामास गरुडः कालनेमिनम् ॥ 1-48-49
स तस्य देहो विमुखो विशाखः खात्परिभ्रमन् ।
निपपात दिवं त्यक्त्वा शोभयन्धरणीतलम् ॥1-48-50
तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा ।
साधुसाध्विति वैकुण्ठं समेताः प्रत्यपूजयन् ॥1-48-51
अपरे ये तु दैत्या वै युद्धे दुष्टपराक्रमाः ।
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे ॥1-48-52
कांश्चित्केशेषु जग्राह कांश्चित्कण्ठेऽभ्यपीडयत् ।
पाटयत्कस्यचिद्वक्त्रं मध्ये कांश्चिदथाग्रहीत् ॥1-48-53
ते गदाचक्रनिर्दग्धा गतसत्त्वा गतासवः ।
गगनाद्भ्रष्टसर्वाङ्गा निपेतुर्धरणीतले ॥1-48-54
तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः ।
तस्थौ शक्रप्रियं कृत्वा कृतकर्मा गदाधरः ॥1-48-55 
तस्मिन्विमर्दे निर्वृत्ते संग्रामे तारकामये ।
तं देशमाजगामाशु ब्रह्मा लोकपितामहः ॥1-48-56
sarvairbrahmarSibhiH सार्धं गन्धर्वैः साप्सरोगणैः ।
देवदेवो हरिं देवं पूजयन्वाक्यमब्रवीत् ॥1-48-57

ब्रह्मोवाच
कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् ।
वधेनानेन दैत्यानां वयं हि परितोषिताः ॥1-48-58
योऽयं हतस्त्वया विष्णो कालनेमी महासुरः ।
त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते ॥1-48-59
एष देवान्परिभवँल्लोकाश्च सचराचरान् ।
ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति ॥1-48-60
तदनेन तवोग्रेण परितुष्टोऽस्मि कर्मणा ।
यदयं कालतुल्याभः कालनेमी निपातितः ॥1-48-61 
तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमम् ।
ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः ॥1-48-62
अहं महर्षयश्चैव तत्र त्वां वदतां वर ।
विधिवच्चार्चयिष्यामो गीर्भिर्दिव्याभिरच्युत ॥1-48-63
किं चाहं तव दास्यामि वरं वरभृतां वर ।
सुरेष्वपि सदैत्येषु वराणां वरदो भवान् ॥1-48-64
निर्यातयैतत्त्रैलोक्यं स्फीतं निहतकण्टकम् ।
अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने ॥1-48-65 
एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः ।
देवाञ्छक्रमुखान्सर्वानुवाच शुभया गिरा ॥1-48-66

विष्णुरुवाच 
श्रूयतां त्रिदशाः सर्वे यावन्तोऽत्र समागताः ।
श्रवणावहितैर्देहैः पुरस्क्रित्य पुरन्दरम् ॥1-48-67
अस्मिन्नः समरे सर्वे कालनेमिमुखा हताः ।
दानवा विक्रमोपेताः शक्रादपि महत्तराः ॥1-48-68
तस्मिन्महति संक्रन्दे द्वावेव तु विनिस्सृतौ ।
वैरोचनश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः ॥1-48-69
तदिष्टां भजतां शक्रोदिशं वरुन एव च ।
याम्यां यमः पालयतामुत्तरां च धनाधिपः ॥1-48-70
ऋक्षैः सह यथायोगं काले चरतु चन्द्रमाः ।
अब्दं चतुर्मुखं सूर्यो भजतामयनैः सह ॥1-48-71
आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः ।
हूयन्तामग्नयो विप्रैर्वेददृष्टेन कर्मणा ॥1-48-72
दानैश्च बलिहोमेन स्वाध्यायेन महर्षयः ।
श्राद्धेन पितरश्चैव tr^iptiM यन्तु यथा पुरा ॥1-48-73
वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः ।
त्रयो वर्णाश्च लोकांस्त्रीन्वर्धयन्त्वात्मजैर्गुणैः ॥1-48-74
क्रतवः संप्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः ।
दक्षिणाश्चोपवर्तन्तां यथार्हं सर्वसत्रिणाम् ॥1-48-75
गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु ।
तर्पयन्तः प्रवर्तन्तां शिवैः सौम्यैश्च कर्मभिः ॥1-48-76
यथावदानुपूर्व्येण महेन्द्रसलिलोद्भवाः ।
त्रैलोक्यमातरः सर्वाः सागरं यान्तु निम्नगाः ॥1-48-77
दैत्येभ्यस्त्यज्यतां भीश्च शान्तिं व्रजत देवताः ।
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम् ॥1-48-78
स्वगॄहे सर्वलोके वा संग्रामे वा विशेषतः ।
विश्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः ॥1-48-79
छिद्रेषु प्रहरन्त्येते न चैषां संस्थितिर्ध्रुवा ।
सौम्यानामृजुभावानां भवतां चार्जवे मतिः ॥1-48-80
अहं तु दुष्टभावानां युष्मासु सुदुरात्मनाम् ।
असंयग्वर्तमानानां मोहं दास्यामि देवताः ॥1-48-81
यदा च सुदुराधर्षं दानवेभ्यो भयं भवेत् ।
तदा समुपगंयाशु विधास्ये वस्ततोऽभयम् ॥1-48-82

वैशंपायन उवाच 
एवमुक्त्वा सुरगणान्विष्णुः सत्यपराक्रमः ।
जगाम ब्रह्मना सार्धं ब्रह्मलोकं महायशाः ॥1-48-83
एतदाश्चर्यमभवत्संग्रामे तारकामये ।
दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि ॥1-48-84

इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
कालनेमिवधेऽष्टचत्वारिंशोऽध्यायः