##Harivamsha Mahapuranam - Part 1 - Harivamsha Parva - Chapter 48 - Kalanemi Death Itranslated and Proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, Dec 15,2007 ## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com -------------------------------------------------------------------- atha अष्टचत्वारिंशोऽध्यायः कालनेमिवधः वैशंपायन उवाच पञ्च तम् नाभ्यवर्तन्त विपरीतेन कर्मणा । वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ॥1-48-1 स तेषामनुपस्थानात्सक्रोधो दानवेशवरः । वैष्णवं पदमन्विच्छन्ययौ नारायणान्तिकम् ॥1-48-2 स ददर्श सुपर्णस्थं शङ्खचक्रगदाधरम् । दानवानां विनाशाय भ्रामयन्तं गदां शुभाम् ॥1-48-3 सजलाम्भोदसदृशं विद्युत्सदृशवाससम् । स्वारूढं स्वर्णपत्राढ्यं शिखिनं काश्यपं खगम् ॥1-48-4 दृष्त्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम् । दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः ॥1-48-5 अयं स रिपुरस्माकं पूर्वेषां दानवर्षिणाम् । अर्णवावासिनश्चैव मधोर्वै कैटभस्य च ॥1-48-6 अयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते । येन नः सम्युगेष्वाद्या बहवो दानवा हताः ॥1-48-7 अयं स निर्घृणो युद्धेऽस्त्री बालनिरपत्रपः । येन दानवनारीणां सीमन्तोद्धरणं कृतम् ॥1-48-8 अयं स विष्णुर्देवानां वैकुण्ठश्च दिवौकसाम् । अनन्तो भोगिनामप्सु स्वयंभूश्च स्वयम्भुवः ॥1-48-9 अयं स नाथो देवानामस्माकं विप्रिये स्थितः । अस्य क्रोधेन महता हिरण्यकशिपुर्हतः ॥1-48-10 अस्यच्छायां समासाद्य देवा मखमुखे स्थिताः । आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥1-48-11 अयम् स निधने हेतुः सर्वेषां देवविद्विषाम् । यस्य तेजाःप्रविष्टानि कुलान्यस्माकमाहवे ॥1-48-12 अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः । सवितुस्तेजसा तुल्यं चर्क्रं क्षिपति शत्रुषु ॥1-48-13 अयं स कालो दैत्यानां कालभूते मयि स्थिते । अतिक्रान्तस्य कालस्य फलं प्राप्स्यति दुर्मतिः ॥1-48-14 दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः । अद्य मद्बाणनिष्पिष्टो मामेव प्रणमिष्यति ॥1-4-15 यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे । इमं नारायणं हत्वा दानवानां भयावहम् ॥1-48-16 क्षिप्रमेव वधिष्यामि रणे नारायणाश्रितान् । जात्यन्तरगतोऽप्येष मृधे बाधति दानवान् ॥1-48-17 एषोऽनन्थः पुरा भूत्वा पद्मनाभ इति स्मॄतः । जघानैकार्णवे घोरे तावुभौ मधुकैटभौ । विनिवेश्य स्वके ऊरौ निहतौ दानवेश्वरौ ॥1-48-18 द्विधाभूतं वपुः कृत्वा सिंहार्धं नरसंस्थितम् । पितरं मे जघानैको हिरण्यकशिपुं पुरा ॥1-48-19 शुभं गर्भमधत्तेममदितिर्देवतारणिः । यज्ञकाले बलेर्यो वै ऋत्वा वामनरूपताम् । त्रीँल्लोकानाजहारैकः क्रममाणस्त्रिभिः क्रमैः ॥1-48-20 भूयस्त्विदानीं समरे संप्राप्ते तारकामये । मया सह समागम्य सह देवैर्विनङ्क्ष्यति ॥1-48-21 स एवमुक्त्वा बहुधा क्षिपन्नारायणं रणे । वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत् ॥1-48-22 क्षिप्यमाणोऽसुरेन्द्रेण न चुकोप गदाधरः । क्षमाबलेन महता सस्मितं वाक्यमब्रवीत् ॥1-48-23 अल्पदर्पबलो दैत्य स्थितः क्रोधादसद्वदन् । हतस्त्वमात्मनो दोषैः क्षमां योऽतीत्य भाषसे ॥1-48-24 अधमस्त्वं मम मतो धिगेतत्तव वाग्बलम् । न तत्र पुरुषाः सन्ति यत्र गर्जन्ति योषितः ॥1-48-25 अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम् । प्रजापतिकृतं सेतुम् को भित्त्वा स्वस्तिमान्भवेत् ॥1-48-26 अद्य त्वां नाशयिष्यामि देवव्यापारकारकम् । स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः ॥1-48-27 वैशंपायन उवाच एवं ब्रुवति तद्वाक्यं मृधे श्रीवत्सधारिणि । जहास दानवः क्रोधाद्धस्तांश्चक्रे च सायुधान् ॥1-48-28 स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे । क्रोधाद्द्विगुणरक्ताक्षो विष्णुं वक्षस्यताडयत् ॥1-48-29 दानवाश्चापि समरे मयतारपुरोगमाः । उद्यतायुधनिस्त्रिंशादृष्ट्वा विष्णुमथाद्रवन् ॥1-48-30 स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः । न चचाल hariryuddhe.kampyamAna इवाचलः ॥1-48-31 सम्सक्तश्च सुपर्णेन कालनेमी महासुरः । सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः ॥1-48-32 मुमोच ज्वलितां घोरां संरब्धो गरुडोपरि । कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागतः ॥1-4-33 यदा तस्य सुपर्णस्य पतिता मूर्ध्नि सा गदा । तदागमत्पदा भूमिं पक्षी व्यथितविग्रहः ॥1-48-34 सुप्र्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः क्रोधात्संरक्तनयनो वैकुण्ठश्चक्रमाददे ॥1-48-35 व्यवर्धत च वेगेन सुपर्णेन समं प्रभुः । भुजाश्चास्य व्यवर्धन्त व्याप्नुवन्तो दिशो दश ॥1-48-36 स दिशः प्रदिशश्चैव खं च गां चैव पूरयन् । ववृधे स पुनर्लोकान्क्रान्तुकाम इवौजसा ॥1-48-37 तं जयाय सुरेन्द्राणां वर्धमानं नभस्तले । ऋषयः सह गन्धर्वैस्तुष्टुवुर्मधुसूदनम् ॥1-48-38 स द्यां किरीटेन लिखन्साभ्रमम्बरमबरैः । पद्भ्यामाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः ॥1-48-39 सूर्यस्य रश्मितुल्याभं सहस्रारमरीक्षयम् । दीप्ताग्निसदृशं घोरं दर्शनीयं सुदर्शनम् ॥1-48-40 सुवर्णनेमिपर्यन्तं वज्रनाभं भयावहम् । मेदोमज्जास्थिरुधिरइएदिग्धं दानवसंभवैः ॥1-48-41 अद्वितीयं प्रहारेशु क्षुरपर्यन्तमण्डलम् । स्रग्दाममालविततं कामगम् कामरूपिणम् ॥1-48-42 स्वयं स्वयंभुवा सृष्टं भयदं सर्वविद्विषाम् । महर्षिरोषैराविष्टं नित्यमाहवदर्पितम् ॥1-48-43 क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः । क्रव्यादानि च भूतानि तृप्तिं यान्ति महाहवे ॥1-48-44 तमप्रतिमकर्माणं समानं सूर्यवर्चसा । चक्रमुद्यम्य समरे क्रोधदीप्तो गदाधरः ॥1-48-45 संमुष्णन्दानवं तेजः समरे स्वेन तेजसा । चिच्छेद बाहुं चक्रेण श्रीधरः कालनेमिनः ॥1-48-46 तच्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासिनम् । तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः ॥1-48-47 स च्छिन्नबाहुर्विशिरा न प्राकम्पत दानवः । कबन्धोऽवस्थितः संख्ये विशाख इव पादपः ॥1-48-48 तं वितत्य महापक्षौ वायोः कृत्वा समं जवम् । उरसा पातयामास गरुडः कालनेमिनम् ॥ 1-48-49 स तस्य देहो विमुखो विशाखः खात्परिभ्रमन् । निपपात दिवं त्यक्त्वा शोभयन्धरणीतलम् ॥1-48-50 तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा । साधुसाध्विति वैकुण्ठं समेताः प्रत्यपूजयन् ॥1-48-51 अपरे ये तु दैत्या वै युद्धे दुष्टपराक्रमाः । ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे ॥1-48-52 कांश्चित्केशेषु जग्राह कांश्चित्कण्ठेऽभ्यपीडयत् । पाटयत्कस्यचिद्वक्त्रं मध्ये कांश्चिदथाग्रहीत् ॥1-48-53 ते गदाचक्रनिर्दग्धा गतसत्त्वा गतासवः । गगनाद्भ्रष्टसर्वाङ्गा निपेतुर्धरणीतले ॥1-48-54 तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः । तस्थौ शक्रप्रियं कृत्वा कृतकर्मा गदाधरः ॥1-48-55 तस्मिन्विमर्दे निर्वृत्ते संग्रामे तारकामये । तं देशमाजगामाशु ब्रह्मा लोकपितामहः ॥1-48-56 sarvairbrahmarSibhiH सार्धं गन्धर्वैः साप्सरोगणैः । देवदेवो हरिं देवं पूजयन्वाक्यमब्रवीत् ॥1-48-57 ब्रह्मोवाच कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् । वधेनानेन दैत्यानां वयं हि परितोषिताः ॥1-48-58 योऽयं हतस्त्वया विष्णो कालनेमी महासुरः । त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते ॥1-48-59 एष देवान्परिभवँल्लोकाश्च सचराचरान् । ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति ॥1-48-60 तदनेन तवोग्रेण परितुष्टोऽस्मि कर्मणा । यदयं कालतुल्याभः कालनेमी निपातितः ॥1-48-61 तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमम् । ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः ॥1-48-62 अहं महर्षयश्चैव तत्र त्वां वदतां वर । विधिवच्चार्चयिष्यामो गीर्भिर्दिव्याभिरच्युत ॥1-48-63 किं चाहं तव दास्यामि वरं वरभृतां वर । सुरेष्वपि सदैत्येषु वराणां वरदो भवान् ॥1-48-64 निर्यातयैतत्त्रैलोक्यं स्फीतं निहतकण्टकम् । अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने ॥1-48-65 एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः । देवाञ्छक्रमुखान्सर्वानुवाच शुभया गिरा ॥1-48-66 विष्णुरुवाच श्रूयतां त्रिदशाः सर्वे यावन्तोऽत्र समागताः । श्रवणावहितैर्देहैः पुरस्क्रित्य पुरन्दरम् ॥1-48-67 अस्मिन्नः समरे सर्वे कालनेमिमुखा हताः । दानवा विक्रमोपेताः शक्रादपि महत्तराः ॥1-48-68 तस्मिन्महति संक्रन्दे द्वावेव तु विनिस्सृतौ । वैरोचनश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः ॥1-48-69 तदिष्टां भजतां शक्रोदिशं वरुन एव च । याम्यां यमः पालयतामुत्तरां च धनाधिपः ॥1-48-70 ऋक्षैः सह यथायोगं काले चरतु चन्द्रमाः । अब्दं चतुर्मुखं सूर्यो भजतामयनैः सह ॥1-48-71 आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः । हूयन्तामग्नयो विप्रैर्वेददृष्टेन कर्मणा ॥1-48-72 दानैश्च बलिहोमेन स्वाध्यायेन महर्षयः । श्राद्धेन पितरश्चैव tr^iptiM यन्तु यथा पुरा ॥1-48-73 वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः । त्रयो वर्णाश्च लोकांस्त्रीन्वर्धयन्त्वात्मजैर्गुणैः ॥1-48-74 क्रतवः संप्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः । दक्षिणाश्चोपवर्तन्तां यथार्हं सर्वसत्रिणाम् ॥1-48-75 गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु । तर्पयन्तः प्रवर्तन्तां शिवैः सौम्यैश्च कर्मभिः ॥1-48-76 यथावदानुपूर्व्येण महेन्द्रसलिलोद्भवाः । त्रैलोक्यमातरः सर्वाः सागरं यान्तु निम्नगाः ॥1-48-77 दैत्येभ्यस्त्यज्यतां भीश्च शान्तिं व्रजत देवताः । स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम् ॥1-48-78 स्वगॄहे सर्वलोके वा संग्रामे वा विशेषतः । विश्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः ॥1-48-79 छिद्रेषु प्रहरन्त्येते न चैषां संस्थितिर्ध्रुवा । सौम्यानामृजुभावानां भवतां चार्जवे मतिः ॥1-48-80 अहं तु दुष्टभावानां युष्मासु सुदुरात्मनाम् । असंयग्वर्तमानानां मोहं दास्यामि देवताः ॥1-48-81 यदा च सुदुराधर्षं दानवेभ्यो भयं भवेत् । तदा समुपगंयाशु विधास्ये वस्ततोऽभयम् ॥1-48-82 वैशंपायन उवाच एवमुक्त्वा सुरगणान्विष्णुः सत्यपराक्रमः । जगाम ब्रह्मना सार्धं ब्रह्मलोकं महायशाः ॥1-48-83 एतदाश्चर्यमभवत्संग्रामे तारकामये । दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि ॥1-48-84 इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि कालनेमिवधेऽष्टचत्वारिंशोऽध्यायः