## Harivamsha Mahapuranam - Part 1 - Harvamsha Parva Chapter 49 Description of Loka Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, December 15, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com ------------------------------------------------------------------- atha एकोनपञ्चाशत्तमोऽध्यायः लोकवर्णनम् जनमेजय उवाच ब्रह्मना देवदेवेन सार्धं सलिलयोनिना । ब्रह्मलोकगतो ब्रह्मन्वैकुण्ठः किं चकार ह ॥1-49-1 किमर्थे चादिदेवेन नीतः कमलयोनिना । विष्णुर्दैत्यवधे वृत्ते देवैश्च कृतसत्क्रियः ॥1-49-2 ब्रह्मलोके च किं स्थानं कं वा योगमुपास्त सः । कं वा दधार नियमं स विभुर्भूतभावनः ॥1-49-3 कथं तस्याऽऽसतस्तत्र विश्वं जगदिदं महत् । श्रियमाप्नोति विपुलां सुरासुरनरार्चिताम् ॥1-49-4 कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदप्लवे । कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकाम् ॥1-49-5 चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि । विस्तरेण यथातत्त्वं सर्वमिच्छामि वेदितुम् ॥1-49-6 वैशम्पायन उवाच शृणु नारायणस्यादौ विस्तरेण प्रवृत्तयः । ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते ॥1-49-7 कामम् तस्य गतिः सूक्ष्मा देवैरपि दुरासदा । यत्तु वक्ष्याम्यहं राजंस्तन्मे निगदतः शृणु ॥1-49-8 एष लोकमयो देवो लोकाश्चैतन्मयास्त्रयः । एश देवमयश्चैव देवाश्चैतन्मया दिवि ॥1-49-9 तस्य पारं न पश्यन्ति बहवः पारचिन्तकाः । एश पारं परं चैव लोकानां वेद माधवः ॥1-49-10 अस्य देवान्धकारस्य मार्गितव्यस्य दैवतैः । शृणु वै यत्तदा वृत्तं ब्रह्मलोके पुरातनम् ॥1-49-11 स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम् । ववन्दे तानृषीन्सर्वान्विष्णुरार्षेण कर्मना ॥1-49-12 सोऽग्निं प्राक्सवणे दृष्ट्वा हूयमानं महर्षिभिः । अवन्दत महातेजाः कृत्वा पौर्वाह्निकीं क्रियाम् ॥1-49-13 स ददर्श मखेष्वाज्यैरिज्यमानं महर्षिभिः । भागं यज्ञियमश्नानं स्वदेहमपरं स्थितम् ॥1-49-14 अभिवाद्याभिवाद्यानामृषीणां ब्रह्मवर्चसाम् । परिचक्राम सोऽचिन्त्यो ब्रह्मलोकं सनातनम् ॥1-49-15 स ददर्शोच्छ्रितान्यूपांश्चषालाग्रविभूषितां । मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान् ॥1-49-16 आज्यधूमं समाघ्राय शृण्वन्वेदान्द्विजेरितान् । यज्ञैरिज्यं तमात्मानं पश्यंस्तत्र चचार ह ॥1-49-17 ऊचुस्तमृषयो देवाः सदस्याः सदसि स्थिताः । अर्घ्योद्यतभुजाः सर्वे पवित्रान्तरपाणयः ॥1-49-18 देवेषु वर्तते यद्वै तद्धि सर्वं जनार्दनात् । यत्प्रवृत्तं च देवेभ्यस्तद्विद्धि मधुसूदनात् ॥1-49-19 अग्नीषोममयं लोकं यं विदुर्विदुषो जनाः । तं सोममग्निं लोकं च वेद विष्णुं सनातनम् ॥1-49-20 क्षीराद्यथा दधि भवेद्दध्नः सर्पिर्भवेद्यथा । मथ्यमानेषु भूतेषु तथा लोको जनार्दनात् ॥1-49-21 यथेन्द्रियैश्च भुतैश्च परमात्माभिधीयते । तथा देवैश्च वेदैश्च लोकैश्च विहितो हरिः ॥1-49-22 यथा भूतेन्द्रियावाप्तिर्विहिता भुवि देहिनाम् । तथा प्राणेश्वरावाप्तिर्देवानां दिवि वैष्णवी ॥1-49-23 सत्रिणां सत्रफलदः पवित्रं परमात्मवान् । लोकतन्त्रधरो ह्येष मन्त्रैर्मन्त्र इवोच्यते |1-49-24 ऋषय ऊचुः स्वागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते । इदं यज्ञियमातिथ्यं मन्त्रतः परिगृह्यताम् ॥1-49-25 त्वमस्य यज्ञपूतस्य पात्रम् पाद्यस्य पावनः । अतिथिस्त्वं हि मन्त्रोक्तः स दृष्टः सन्ततम् मतः ॥1-49-26 त्वयि योद्धुम् गते विष्णौ न प्रावर्तन्त नः क्रियाः । अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते ॥1-49-27 सदक्षिणस्य यज्ञस्य त्वत्प्रसूतिः फलं भवेत् । अद्यात्मानमिहास्माभिरिज्यमानं निरीक्ष्यसे ॥1-49-28 एवमस्त्विति तान्सर्वान्भगवान्प्रत्यपूजयत् । मुमुदे बह्मलोकस्थो ब्रह्मा लोकपितामहः ॥1-49-29 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि लोकवर्णनं नाम एकोनपञ्चाशत्तमोऽध्यायः