## Harivamsha Mahapuranam - Part 1 -
Harvamsha Parva
Chapter 49
Description  of  Loka
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, December 15, 2007##                                

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
-------------------------------------------------------------------


अथ एकोनपञ्चाशत्तमोऽध्यायः 
      लोकवर्णनम्
      
      जनमेजय उवाच 
      
      ब्रह्मना देवदेवेन सार्धं सलिलयोनिना ।
      ब्रह्मलोकगतो ब्रह्मन्वैकुण्ठः किं चकार ह ॥1-49-1
      किमर्थे चादिदेवेन नीतः कमलयोनिना ।
      विष्णुर्दैत्यवधे वृत्ते देवैश्च कृतसत्क्रियः ॥1-49-2
      ब्रह्मलोके च किं स्थानं कं वा योगमुपास्त सः ।
      कं वा दधार नियमं स विभुर्भूतभावनः ॥1-49-3
      कथं तस्याऽऽसतस्तत्र विश्वं जगदिदं महत् ।
      श्रियमाप्नोति विपुलां सुरासुरनरार्चिताम् ॥1-49-4
      कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदप्लवे ।
      कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकाम् ॥1-49-5
      चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि ।
      विस्तरेण यथातत्त्वं सर्वमिच्छामि वेदितुम् ॥1-49-6
      
      वैशम्पायन उवाच 
      
      शृणु नारायणस्यादौ विस्तरेण प्रवृत्तयः ।
      ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते  ॥1-49-7
      कामम् तस्य गतिः सूक्ष्मा देवैरपि दुरासदा ।
      यत्तु वक्ष्याम्यहं राजंस्तन्मे निगदतः शृणु ॥1-49-8
      एष लोकमयो देवो लोकाश्चैतन्मयास्त्रयः ।
      एश देवमयश्चैव देवाश्चैतन्मया दिवि ॥1-49-9
      तस्य पारं न पश्यन्ति बहवः पारचिन्तकाः ।
      एश पारं परं चैव लोकानां वेद माधवः ॥1-49-10
      अस्य देवान्धकारस्य मार्गितव्यस्य दैवतैः ।
      शृणु वै यत्तदा वृत्तं ब्रह्मलोके पुरातनम् ॥1-49-11
      स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम् ।
      ववन्दे तानृषीन्सर्वान्विष्णुरार्षेण कर्मना ॥1-49-12
      सोऽग्निं प्राक्सवणे दृष्ट्वा हूयमानं महर्षिभिः ।
      अवन्दत महातेजाः कृत्वा पौर्वाह्निकीं क्रियाम् ॥1-49-13
      स ददर्श मखेष्वाज्यैरिज्यमानं महर्षिभिः ।
      भागं यज्ञियमश्नानं स्वदेहमपरं स्थितम् ॥1-49-14
      अभिवाद्याभिवाद्यानामृषीणां ब्रह्मवर्चसाम् ।
      परिचक्राम सोऽचिन्त्यो ब्रह्मलोकं सनातनम् ॥1-49-15 
      स ददर्शोच्छ्रितान्यूपांश्चषालाग्रविभूषितां ।
      मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान् ॥1-49-16
      आज्यधूमं समाघ्राय शृण्वन्वेदान्द्विजेरितान् ।
      यज्ञैरिज्यं  तमात्मानं पश्यंस्तत्र चचार ह ॥1-49-17
      ऊचुस्तमृषयो देवाः सदस्याः सदसि स्थिताः ।
      अर्घ्योद्यतभुजाः सर्वे पवित्रान्तरपाणयः ॥1-49-18
      देवेषु वर्तते यद्वै तद्धि सर्वं जनार्दनात् ।
      यत्प्रवृत्तं च देवेभ्यस्तद्विद्धि मधुसूदनात् ॥1-49-19
      अग्नीषोममयं लोकं यं विदुर्विदुषो जनाः ।
      तं सोममग्निं लोकं च वेद विष्णुं सनातनम् ॥1-49-20
      क्षीराद्यथा दधि भवेद्दध्नः सर्पिर्भवेद्यथा ।
      मथ्यमानेषु भूतेषु तथा लोको जनार्दनात् ॥1-49-21
      यथेन्द्रियैश्च भुतैश्च परमात्माभिधीयते ।
      तथा देवैश्च वेदैश्च लोकैश्च विहितो हरिः ॥1-49-22
      यथा भूतेन्द्रियावाप्तिर्विहिता भुवि देहिनाम् ।
      तथा प्राणेश्वरावाप्तिर्देवानां दिवि वैष्णवी ॥1-49-23
      सत्रिणां सत्रफलदः पवित्रं परमात्मवान् ।
      लोकतन्त्रधरो ह्येष मन्त्रैर्मन्त्र इवोच्यते |1-49-24
      
      ऋषय ऊचुः 
       
       स्वागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते ।
       इदं यज्ञियमातिथ्यं मन्त्रतः परिगृह्यताम् ॥1-49-25
       त्वमस्य यज्ञपूतस्य पात्रम् पाद्यस्य पावनः ।
       अतिथिस्त्वं हि मन्त्रोक्तः स दृष्टः सन्ततम् मतः ॥1-49-26
       त्वयि योद्धुम् गते विष्णौ न प्रावर्तन्त नः क्रियाः ।
       अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते ॥1-49-27
       सदक्षिणस्य यज्ञस्य त्वत्प्रसूतिः फलं भवेत् ।
       अद्यात्मानमिहास्माभिरिज्यमानं निरीक्ष्यसे ॥1-49-28
       एवमस्त्विति तान्सर्वान्भगवान्प्रत्यपूजयत् ।
       मुमुदे बह्मलोकस्थो ब्रह्मा लोकपितामहः ॥1-49-29
       
       इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
       लोकवर्णनं नाम  एकोनपञ्चाशत्तमोऽध्यायः