## itrans encoding of HarivamshamahApurAnam-
Part I - Harivamshaparva- 

Chapter 4

Encoded by Jagat (Jan Brzezinski),   jankbrz@videotron.ca
Edited and proofread by K S Ramachandran, ramachandran_ksr@yahoo.ca
 16 April 2007.
Source:  Chitrashala Press edn, Gita Press edn.

Further proof-read by Gilles Schaufelberger, schaufel@wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a@yahoo.com
----------------------------------------------------------------
चतुर्थोऽध्यायः
पृथूपाख्यानम्


वैशम्पायन उवाच 

अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः । 
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥1-4-1
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । 
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥1-4-2
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।
बृहस्पतिं तु विश्वेषां ददावाङ्गिरसं पतिम् |1-4-3
भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेहयत् । 
आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥1-4-4
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥1-4-5
वैवस्वतं च पितॄणां  यमं राज्येऽभ्यषेचयत् ।
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥1-4-6
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।
नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥1-4-7
विप्रचित्तिं तु राजानं दानवानामथादिशत् ।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥1-4-8
शैलानां हिमवन्तं च नदीनामथ सागरम् ।
गन्धानां मरुतां चैव भूतानामशरीरिणाम् ।
शब्दाकाशवतां चैव वायुं च बलिनां वरम् ॥1-4-9
गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् ।
नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥1-4-10
वारणानां च राजानमैरावतमथादिशत् ।
उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥1-4-11
मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् ।
वनस्पतीनां राजानं प्लक्षमेवादिशत् प्रभुम् ॥1-4-12
सागराणां नदीनां च मेघानां वर्षणस्य च ।
आदित्यानामधिपतिं पर्जन्यमभिषिक्तवान् ॥1-4-13
सर्वेषां दंष्ट्रिणां शेषं राजानमभ्यषेचयत् ।
sarIsR^IpAnAM सर्पाणां राजानं चैव तक्षकम् ॥1-4-14
गन्धर्वाप्सरसां चैव कामदेवं तथा प्रभुम् ।
ऋतूनामथ मासानां दिवसानां तथैव च ॥1-4-15
पक्षाणां च क्षपाणां च मुहूर्ततिथिपर्वणाम् ।
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥1-4-16
गनितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।
एवं विभज्य राज्यानि क्रमेण स पितामहः ॥1-4-17
दिशापालानथ ततः स्थापयामास भारत ।
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः |1-4-18
दिशापालं सुधन्वानं राजानं चाभ्यषेचयत् ।
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ॥1-4-19
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ॥1-4-20
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥1-4-21
उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥1-4-22
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।
राजसूयाभिषिक्तस्तु पृथुरेभिर्नराधिपैः ।
वेददृष्टेन विधिना राजाराज्ये नराधिप ॥1-4-23
ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।
वैवस्वताय मनवे ब्रह्मा राज्यमथादिशत् ।
तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ॥1-4-24
तवानुकूल्याद्राजेन्द्र यदि शुश्रूषसेऽनघ ।
महद्ध्येतदधिष्ठानं पुराणं परिकीर्तितम् ।
धन्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम्॥ 1-4-25

जनमेजय उवाच

विस्तरेण पृथोर्जन्म वैशम्पायन कीर्तय ।
यथा महात्मना तेन दुग्धा चेयं वसुन्धरा ॥1-4-26
यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः ।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥1-4-27
यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः ।
राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुंधरा ॥1-4-28
तेषां पात्रविशेषांश्च वैशंपायन कीर्तय ।
वत्सान्क्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥1-4-29
यस्माच्च कारणात्पाणिर्वेनस्य मथितः पुरा ।
क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥1-4-30
     
वैशम्पायन उवाच
     
हन्त ते कथयिष्यामि पृथोर्वैन्यस्य विस्तरम् ।
एकाग्रः प्रयतश्चैव शृणुष्व जनमेजय ॥1-4-31
नाशुचेः क्षुद्रमनसः कुशिष्यायाव्रताय च ।
कीर्तनीयमिमं1 राजन्कृतघ्नायाहिताय च ॥1-4-32
स्वर्ग्यं यशस्यमायुष्यं धर्म्यं वेदेन संमितम् ।
रहस्यमृषिभिः प्रोक्तं शृणु राजन्यथातथम् ॥1-4-33
यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतैः2 ॥1-4-34
     
     इति श्रीमहाभारते खिल्लेषु हरिवंशपर्वणी पृथूपाख्याने
चतुर्थोऽध्यायः