## itrans encoding of HarivamshamahApurAnam- Part I - Harivamshaparva- Chapter 4 Encoded by Jagat (Jan Brzezinski), jankbrz@videotron.ca Edited and proofread by K S Ramachandran, ramachandran_ksr@yahoo.ca 16 April 2007. Source: Chitrashala Press edn, Gita Press edn. Further proof-read by Gilles Schaufelberger, schaufel@wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a@yahoo.com ---------------------------------------------------------------- चतुर्थोऽध्यायः पृथूपाख्यानम् वैशम्पायन उवाच अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः । ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥1-4-1 द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥1-4-2 अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् । बृहस्पतिं तु विश्वेषां ददावाङ्गिरसं पतिम् |1-4-3 भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेहयत् । आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥1-4-4 प्रजापतीनां दक्षं तु मरुतामथ वासवम् । दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥1-4-5 वैवस्वतं च पितॄणां यमं राज्येऽभ्यषेचयत् । मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥1-4-6 यक्षाणां राक्षसानां च पार्थिवानां तथैव च । नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥1-4-7 विप्रचित्तिं तु राजानं दानवानामथादिशत् । सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥1-4-8 शैलानां हिमवन्तं च नदीनामथ सागरम् । गन्धानां मरुतां चैव भूतानामशरीरिणाम् । शब्दाकाशवतां चैव वायुं च बलिनां वरम् ॥1-4-9 गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् । नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥1-4-10 वारणानां च राजानमैरावतमथादिशत् । उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥1-4-11 मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् । वनस्पतीनां राजानं प्लक्षमेवादिशत् प्रभुम् ॥1-4-12 सागराणां नदीनां च मेघानां वर्षणस्य च । आदित्यानामधिपतिं पर्जन्यमभिषिक्तवान् ॥1-4-13 सर्वेषां दंष्ट्रिणां शेषं राजानमभ्यषेचयत् । सरीसॄपानां सर्पाणां राजानं चैव तक्षकम् ॥1-4-14 गन्धर्वाप्सरसां चैव कामदेवं तथा प्रभुम् । ऋतूनामथ मासानां दिवसानां तथैव च ॥1-4-15 पक्षाणां च क्षपाणां च मुहूर्ततिथिपर्वणाम् । कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥1-4-16 गनितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् । एवं विभज्य राज्यानि क्रमेण स पितामहः ॥1-4-17 दिशापालानथ ततः स्थापयामास भारत । पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः |1-4-18 दिशापालं सुधन्वानं राजानं चाभ्यषेचयत् । दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ॥1-4-19 पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् । पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ॥1-4-20 केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् । तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥1-4-21 उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् । तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥1-4-22 यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते । राजसूयाभिषिक्तस्तु पृथुरेभिर्नराधिपैः । वेददृष्टेन विधिना राजाराज्ये नराधिप ॥1-4-23 ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि । वैवस्वताय मनवे ब्रह्मा राज्यमथादिशत् । तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ॥1-4-24 तवानुकूल्याद्राजेन्द्र यदि शुश्रूषसेऽनघ । महद्ध्येतदधिष्ठानं पुराणं परिकीर्तितम् । धन्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम्॥ 1-4-25 जनमेजय उवाच विस्तरेण पृथोर्जन्म वैशम्पायन कीर्तय । यथा महात्मना तेन दुग्धा चेयं वसुन्धरा ॥1-4-26 यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः । यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥1-4-27 यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः । राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुंधरा ॥1-4-28 तेषां पात्रविशेषांश्च वैशंपायन कीर्तय । वत्सान्क्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥1-4-29 यस्माच्च कारणात्पाणिर्वेनस्य मथितः पुरा । क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥1-4-30 वैशम्पायन उवाच हन्त ते कथयिष्यामि पृथोर्वैन्यस्य विस्तरम् । एकाग्रः प्रयतश्चैव शृणुष्व जनमेजय ॥1-4-31 नाशुचेः क्षुद्रमनसः कुशिष्यायाव्रताय च । कीर्तनीयमिमं1 राजन्कृतघ्नायाहिताय च ॥1-4-32 स्वर्ग्यं यशस्यमायुष्यं धर्म्यं वेदेन संमितम् । रहस्यमृषिभिः प्रोक्तं शृणु राजन्यथातथम् ॥1-4-33 यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् । ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतैः2 ॥1-4-34 इति श्रीमहाभारते खिल्लेषु हरिवंशपर्वणी पृथूपाख्याने चतुर्थोऽध्यायः