##Harivamsha Mahapuranam -  Harivamsha Parva - 
Chapter 50 - Description of Narayana's abode.
Itranslated and proofread by K S Rmachandran
ramachandran_ksr@yahoo.ca, December 22, 2007## 

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
-------------------------------------------------------------------
    अथ पञ्चाशत्तमोऽध्यायः 
            नारायणाश्रमवर्णनम्
            
            वैशंपायन उवाच 

            ऋषिभिः पूजितस्तैस्तु विवेश हरिरीश्वरः ।
            पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम् ॥1-50-2
            स तद्विवेश हृष्टात्मा तानामन्त्र्य सदोगतान् ।
            प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये ॥1-50-2
            स्वेन नाम्ना परिज्ञातं  स तं नारायणाश्रमम् ।
            प्रविशन्नेव भगवानायुधानि व्यसर्जयत् ॥1-50-3 
            स तत्रांबुपतिप्रख्यं ददर्शालयमात्मनः ।
            स्वधिष्ठितं देवगणैः शाश्वतैश्च महर्षिभिः ॥1-50-4
            संवर्तकाम्बुनोपेतं नक्षत्रस्थानसंकुलं ।
            तिमिरौघपरिक्षिप्तमप्रधृष्यं सुरासुरैः ॥1-50-5
            न तत्र विषयो वायोर्नेन्दोर्न च विवस्वतः ।
            वपुषः पद्मनाभस्य स देशस्तेजसाऽऽवृतः ॥1-50-6
            स तत्र प्रविशन्नेव जटाभारं समुद्वहन् ।
            सहस्रशीर्षो भूत्वा तु शयनायोपचक्रमे ॥1-50-7
            लोकानामन्तकालज्ञा काली नयनशालिनी ।
            उपतस्थे  महात्मानं निद्रा तं कालरूपिणी ॥1-50-8
            स सिश्ये शयने दिव्ये समुद्राम्भोदशीतले ।
            हरिरेकार्णवोक्तेन व्रतेन व्रतिनां वरः ॥1-50-9
            तं शयानम् महात्मानं भवाय जगतः प्रभुम् ।
            उपासांचक्रिरे विष्णुं देवाः सर्षिगणास्तथा ॥1-50-10
            तस्य सुप्तस्य शुशुभे नाभिमध्यात्समुत्थितम् ।
            आद्यं तस्यासनं पद्मं ब्रह्मणः सूर्यवर्चसम्  |
            सहस्रपत्रं वर्णाढ्यम् सुकुमारं विभूषितम् ॥1-50-11
            ब्रह्मसूत्रोद्यतकरः स्वपन्नेव महामुनिः ।
            आवर्तयति लोकानां सर्वेषां कालपर्ययम् ॥1-50-12
            विवृतात्तस्य वदनान्निःश्वासपवनेरिताः ।
            प्रजानां पञ्क्तयो ह्युच्चैर्निष्पतन्त्युत्पतन्ति च ॥1-50-13
            ते सृष्टाः प्राणिनो मेध्या विभक्ता ब्रह्मणा स्वयं ।
            चतुर्धा स्वां गतिं जग्मुः कृतान्तोक्तेन कर्मणा ॥1-50-14
            न तम् वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽव्ययाः ।
            विष्णोर्र्निद्रामयं योगं प्रविष्टं  तमसावृतम् ॥1-50-15
            ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः ।
            न विदुस्तं क्वचित्सुप्तं क्वचिदासीनमासने ॥1-50-16
            जागर्ति कोऽत्र कः शेते कश्च शक्तश्च नेङ्गते ।
            को भोगवान्को द्युतिमान्कृष्णात्कृष्णतरश्च कः ॥1-50-17
            विमृशन्ति स्म तं देवा दिव्याभिरुपपत्तिभिः ।
            न चैनं शेकुरन्वेष्टुं कर्मतो जन्मतोऽपि वा ॥1-50-18
            गाथाभिस्तत्प्रदिष्टाभिर्ये तस्य चरितं विदुः ।
            पुराणास्तं पुराणेषु ऋषयः संप्रचक्षते ॥1-50-19
            श्रूयते चास्य चरितं देवेष्वपि पुरातनम् ।
            महापुराणात्प्रभृति परं तस्य न विद्यते ॥1-50-20
            यच्चास्य देवदेवस्य चरितं स्वप्रभावजम् ।
            तेनेमाः श्रुतयो व्याप्ता वैदिक्यो लौकिकाश्च याः ॥1-50-21
            भवकाले  भवत्येष लोकानां लोकभावनः ।
            दानवानामभावाय जागर्ति मधुसूदनः ॥1-50-22
            यत्रैनं वीक्षितुं देवा न शेकुः सुप्तमव्ययम् ।
            ततः स्वपिति घर्मान्ते जागर्ति जलदक्षये ॥1-50-23
            स हि वेदाश्च यज्ञाश्च यज्ञाङ्गानि च सर्वशः ।
            या तु यज्ञगतिः प्रोक्ता स एष पुरुषोत्तमः ॥1-50-24
            तस्मिन्सुप्ते न वर्तन्ते मन्त्रपूताः क्रतुक्रियाः ।
            शरत्प्रवृत्तयज्ञोऽयं जागर्ति मधुसूदनः ॥1-50-25
            तदिदं वार्षिकं चक्रं कारयत्यंबुदेश्वरः ।
            वैष्णवं कर्म कुर्वानः सुप्ते विष्णौ पुरंदरः ॥1-50-26
            या ह्येषा गह्वरा माया निद्रेति जगति स्थिता ।
            साकस्माद्द्वेषिणी घोरा कालरात्रिर्महीक्षिताम् ॥1-50-27
            तस्यास्तनुस्तमोद्वारा निशा दिवसनाशिनी ।
            जीवितार्धहरा घोरा सर्वप्राणभृतां भुवि ॥1-50-28
            नैतया कश्चिदाविष्टो जृंभमाणो मुहुर्मुहुः ।
            शक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे ॥1-50-29
            अन्नजा भुवि मर्त्यानां श्रमजा वा कथंचन 
            सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥1-50-30 
            स्वप्नान्ते क्षीयते ह्येषा प्रायशो भुवि देहिनम् ॥
            मृत्युकाले च  भूतानां प्राणान्नाशयते भृशम् ॥1-50-31
            देवेष्वपि दधारैनां नान्यो नारायणादृते ।
            सखी सर्वहरस्यैषा माया विष्णुशरीरजा ॥1-50-32
            सैषा नारायणमुखे दृष्टा कमललोचना ।
            लोकानल्पेन कालेन ग्रसते लोकमोहिनी ॥1-50-33
            एवमेषा हितार्थाय लोकानां कृष्णवर्त्मना ।
            ध्रियते सेवनीया हि पत्येव च पतिव्रता ॥1-50-34
            स तया निद्रया च्छन्नस्तस्मिन्नारायणाष्रमे ।
            स्वपिति स्म तदा विष्णुर्मोहयञ्जगदव्ययम् ॥1-50-35
            तस्य वर्षसहस्राणि शयनस्य महात्मनः ।
            जग्मुः कृतयुगं चैव त्रेता चैव युगोत्तमम् ॥1-50-36
            स तु द्वापरपर्यन्ते ज्ञात्वा लोकान्सुदुःखितान् ।
            प्राबुध्यत महातेजाः स्तूयमानो महर्षिभिः ॥1-50-37
            
            ऋषयः ऊचुः 

            जहीहि निद्रां सहजां भुक्तपूर्वामिव स्रजम् ।
            इमे ते ब्रह्मणा सार्धं देवा दर्शनकाङ्क्षिणः ॥1-50-38
            इमे त्वां ब्रह्मविद्वांसो ब्रह्मसंस्तववादिनः ।
            वर्धयन्ति हृषीकेश ऋषयः संशितव्रताः ॥1-50-39
            एतेषामात्मभूतानां भूतानामात्मभावनः ।
            शृणु विष्णो शुभा वाचो भूव्योमाग्न्यनिलाम्भसाम् ॥1-50-40
            इमे त्वां सप्त मुनयः सहिता मुनिमण्डलैः ।
            स्तुवन्ति देवा दिव्याभिर्गेयाभिर्गीर्भिरञ्जसा |1-50-41
            उत्तिष्ठ शतपत्राक्ष पद्मनाभ महाद्युते ।
            कारणं किम्चिदुत्पन्नं देवानां कार्यगौरवात् ॥1-50-42
            
            वैशंपायन उवाच 

            स संक्षिप्य जलं सर्वं तिमिरौघं विदारयन् ।
            उदतिष्ठद्धृषीकेशः श्रिया परमया ज्वलन् ॥1-50-43
            स ददर्श सुरान्सर्वान्समेतान्सपितामहान् ।
            विवक्षतः प्रक्षुभिताञ्जगदर्थे समागतान् ॥1-50-44
            तानुवाच हरिर्देवो निद्राविश्रान्तलोचनः ।
            तत्त्वदृष्टार्थया  वाचा धर्महेत्वर्थयुक्तया  ॥1-50-45
            
            श्रीभगवानुवाच

            कृतो वो विग्रहो देवाः कुतो वो भयमागतम् ।
            कस्य वा केन वा कार्यं किं वा मयि न वर्तते ॥1-50-46
            किं खल्वकुशलं लोके वर्तते दानवोत्थितम् ।
            नृणामायासजननं शीघ्रमिच्छामि वेदितुं ॥1-50-47 
            एष ब्रह्मविदां मध्ये विहाय शयनोत्तमं ।
            शिवाय भवतामर्थे स्थितः किं करवाणी वः ॥1-50-48
            
            इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
            विष्णोर्योगशयनोत्थाने पञ्चाशत्तमोऽध्यायः