##Harivamsha Mahapuranam - Harivamsha Parva - Chapter 50 - Description of Narayana's abode. Itranslated and proofread by K S Rmachandran ramachandran_ksr@yahoo.ca, December 22, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com ------------------------------------------------------------------- atha पञ्चाशत्तमोऽध्यायः नारायणाश्रमवर्णनम् वैशंपायन उवाच ऋषिभिः पूजितस्तैस्तु विवेश हरिरीश्वरः । पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम् ॥1-50-2 स तद्विवेश हृष्टात्मा तानामन्त्र्य सदोगतान् । प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये ॥1-50-2 स्वेन नाम्ना परिज्ञातं स तं नारायणाश्रमम् । प्रविशन्नेव भगवानायुधानि व्यसर्जयत् ॥1-50-3 स तत्रांबुपतिप्रख्यं ददर्शालयमात्मनः । स्वधिष्ठितं देवगणैः शाश्वतैश्च महर्षिभिः ॥1-50-4 संवर्तकाम्बुनोपेतं नक्षत्रस्थानसंकुलं । तिमिरौघपरिक्षिप्तमप्रधृष्यं सुरासुरैः ॥1-50-5 न तत्र विषयो वायोर्नेन्दोर्न च विवस्वतः । वपुषः पद्मनाभस्य स देशस्तेजसाऽऽवृतः ॥1-50-6 स तत्र प्रविशन्नेव जटाभारं समुद्वहन् । सहस्रशीर्षो भूत्वा तु शयनायोपचक्रमे ॥1-50-7 लोकानामन्तकालज्ञा काली नयनशालिनी । उपतस्थे महात्मानं निद्रा तं कालरूपिणी ॥1-50-8 स सिश्ये शयने दिव्ये समुद्राम्भोदशीतले । हरिरेकार्णवोक्तेन व्रतेन व्रतिनां वरः ॥1-50-9 तं शयानम् महात्मानं भवाय जगतः प्रभुम् । उपासांचक्रिरे विष्णुं देवाः सर्षिगणास्तथा ॥1-50-10 तस्य सुप्तस्य शुशुभे नाभिमध्यात्समुत्थितम् । आद्यं तस्यासनं पद्मं ब्रह्मणः सूर्यवर्चसम् । सहस्रपत्रं वर्णाढ्यम् सुकुमारं विभूषितम् ॥1-50-11 ब्रह्मसूत्रोद्यतकरः स्वपन्नेव महामुनिः । आवर्तयति लोकानां सर्वेषां कालपर्ययम् ॥1-50-12 विवृतात्तस्य वदनान्निःश्वासपवनेरिताः । प्रजानां पञ्क्तयो ह्युच्चैर्निष्पतन्त्युत्पतन्ति च ॥1-50-13 ते सृष्टाः प्राणिनो मेध्या विभक्ता ब्रह्मणा स्वयं । चतुर्धा स्वां गतिं जग्मुः कृतान्तोक्तेन कर्मणा ॥1-50-14 न तम् वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽव्ययाः । विष्णोर्र्निद्रामयं योगं प्रविष्टं तमसावृतम् ॥1-50-15 ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः । न विदुस्तं क्वचित्सुप्तं क्वचिदासीनमासने ॥1-50-16 जागर्ति कोऽत्र कः शेते कश्च शक्तश्च नेङ्गते । को भोगवान्को द्युतिमान्कृष्णात्कृष्णतरश्च कः ॥1-50-17 विमृशन्ति स्म तं देवा दिव्याभिरुपपत्तिभिः । न चैनं शेकुरन्वेष्टुं कर्मतो जन्मतोऽपि वा ॥1-50-18 गाथाभिस्तत्प्रदिष्टाभिर्ये तस्य चरितं विदुः । पुराणास्तं पुराणेषु ऋषयः संप्रचक्षते ॥1-50-19 श्रूयते चास्य चरितं देवेष्वपि पुरातनम् । महापुराणात्प्रभृति परं तस्य न विद्यते ॥1-50-20 यच्चास्य देवदेवस्य चरितं स्वप्रभावजम् । तेनेमाः श्रुतयो व्याप्ता वैदिक्यो लौकिकाश्च याः ॥1-50-21 भवकाले भवत्येष लोकानां लोकभावनः । दानवानामभावाय जागर्ति मधुसूदनः ॥1-50-22 यत्रैनं वीक्षितुं देवा न शेकुः सुप्तमव्ययम् । ततः स्वपिति घर्मान्ते जागर्ति जलदक्षये ॥1-50-23 स हि वेदाश्च यज्ञाश्च यज्ञाङ्गानि च सर्वशः । या तु यज्ञगतिः प्रोक्ता स एष पुरुषोत्तमः ॥1-50-24 तस्मिन्सुप्ते न वर्तन्ते मन्त्रपूताः क्रतुक्रियाः । शरत्प्रवृत्तयज्ञोऽयं जागर्ति मधुसूदनः ॥1-50-25 तदिदं वार्षिकं चक्रं कारयत्यंबुदेश्वरः । वैष्णवं कर्म कुर्वानः सुप्ते विष्णौ पुरंदरः ॥1-50-26 या ह्येषा गह्वरा माया निद्रेति जगति स्थिता । साकस्माद्द्वेषिणी घोरा कालरात्रिर्महीक्षिताम् ॥1-50-27 तस्यास्तनुस्तमोद्वारा निशा दिवसनाशिनी । जीवितार्धहरा घोरा सर्वप्राणभृतां भुवि ॥1-50-28 नैतया कश्चिदाविष्टो जृंभमाणो मुहुर्मुहुः । शक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे ॥1-50-29 अन्नजा भुवि मर्त्यानां श्रमजा वा कथंचन सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥1-50-30 स्वप्नान्ते क्षीयते ह्येषा प्रायशो भुवि देहिनम् ॥ मृत्युकाले च भूतानां प्राणान्नाशयते भृशम् ॥1-50-31 देवेष्वपि दधारैनां नान्यो नारायणादृते । सखी सर्वहरस्यैषा माया विष्णुशरीरजा ॥1-50-32 सैषा नारायणमुखे दृष्टा कमललोचना । लोकानल्पेन कालेन ग्रसते लोकमोहिनी ॥1-50-33 एवमेषा हितार्थाय लोकानां कृष्णवर्त्मना । ध्रियते सेवनीया हि पत्येव च पतिव्रता ॥1-50-34 स तया निद्रया च्छन्नस्तस्मिन्नारायणाष्रमे । स्वपिति स्म तदा विष्णुर्मोहयञ्जगदव्ययम् ॥1-50-35 तस्य वर्षसहस्राणि शयनस्य महात्मनः । जग्मुः कृतयुगं चैव त्रेता चैव युगोत्तमम् ॥1-50-36 स तु द्वापरपर्यन्ते ज्ञात्वा लोकान्सुदुःखितान् । प्राबुध्यत महातेजाः स्तूयमानो महर्षिभिः ॥1-50-37 ऋषयः ऊचुः जहीहि निद्रां सहजां भुक्तपूर्वामिव स्रजम् । इमे ते ब्रह्मणा सार्धं देवा दर्शनकाङ्क्षिणः ॥1-50-38 इमे त्वां ब्रह्मविद्वांसो ब्रह्मसंस्तववादिनः । वर्धयन्ति हृषीकेश ऋषयः संशितव्रताः ॥1-50-39 एतेषामात्मभूतानां भूतानामात्मभावनः । शृणु विष्णो शुभा वाचो भूव्योमाग्न्यनिलाम्भसाम् ॥1-50-40 इमे त्वां सप्त मुनयः सहिता मुनिमण्डलैः । स्तुवन्ति देवा दिव्याभिर्गेयाभिर्गीर्भिरञ्जसा |1-50-41 उत्तिष्ठ शतपत्राक्ष पद्मनाभ महाद्युते । कारणं किम्चिदुत्पन्नं देवानां कार्यगौरवात् ॥1-50-42 वैशंपायन उवाच स संक्षिप्य जलं सर्वं तिमिरौघं विदारयन् । उदतिष्ठद्धृषीकेशः श्रिया परमया ज्वलन् ॥1-50-43 स ददर्श सुरान्सर्वान्समेतान्सपितामहान् । विवक्षतः प्रक्षुभिताञ्जगदर्थे समागतान् ॥1-50-44 तानुवाच हरिर्देवो निद्राविश्रान्तलोचनः । तत्त्वदृष्टार्थया वाचा धर्महेत्वर्थयुक्तया ॥1-50-45 श्रीभगवानुवाच कृतो वो विग्रहो देवाः कुतो वो भयमागतम् । कस्य वा केन वा कार्यं किं वा मयि न वर्तते ॥1-50-46 किं खल्वकुशलं लोके वर्तते दानवोत्थितम् । नृणामायासजननं शीघ्रमिच्छामि वेदितुं ॥1-50-47 एष ब्रह्मविदां मध्ये विहाय शयनोत्तमं । शिवाय भवतामर्थे स्थितः किं करवाणी वः ॥1-50-48 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि विष्णोर्योगशयनोत्थाने पञ्चाशत्तमोऽध्यायः