## Harivamsha Mahapuranam- Part 1 - Harivamsha Parva
Chapter 51 - Conversation between Devas and Vishnu
Itranslated and proofread by KSRamachandran
ramachandran_ksr@yahoo.ca, December 29, 2007##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
-------------------------------------------------------------------------
अथ एकपञ्चाशत्तमोऽध्यायः
विष्णुदेवसंवादः

वैशंपायन उवाच

तच्छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः ।
उवाच परमं वाक्यं हितं सर्वदिवौकसाम् ॥1-51-1
नास्ति किंचिद्भयं विष्णो सुराणामसुरान्तक ।
येषां भवानभयदः कर्णधारो रणे रणे ॥1-51-2
शक्रे जयति देवेशे त्वयि चासुरसूदने ।
धर्मे प्रयतमानानां मानवानां कुतो भयम् ॥1-51-3
सत्ये धर्मे च निरतान्मानवान्विगतज्वरान् ।
नाकाले धर्मिणो मृत्युः शक्नोति प्रसमीक्षितुम् ॥1-51-4
मानवानां च पतयः पार्थिवाश्च परस्परम् ।
षद्भागमुपभुञ्जाना न भयं कुर्वते मिथः ॥1-51-5
ते प्रजानां शुभकराः करदैरवगर्हिताः ।
सुकरैर्विप्रयुक्तर्थाः कोशमापूरयन्त्युत ॥1-51-6
स्फीताञ्जनपदान्सर्वान्पालयन्तः क्षमापराः ।
अतीक्ष्णदण्डांश्चतुरो वर्णाञ्जुगुपुरञ्जसा ॥1-51-7
नोद्वेजनीया भूतानां सचिवैः साधुपूजिताः ।
चतुरञ्गबलैर्गुप्ताः षद्गुणानुपभुञ्जते ॥1-51-8
धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः
यजन्ते च यथाकालं यज्ञैर्विपुलदक्षिणैः ॥1-51-9
वेदानधीत्य दीक्षाभिर्महर्षीन्ब्रह्मचर्यया ।
श्राद्धैश्च मेध्यैः शतशस्तर्पयन्ति पितामहान् ॥1-5-10
नैषामविदितं किञ्चित्त्रिविधं भुवि दृश्यते ।
वैदिकं लौकिकं चैव धर्मशास्त्रोक्तमेव च ॥1-51-11
ते परावरदृष्टार्थ महर्षिसमतेजसः ।
भूयः कृतयुगं कर्तुमुत्सहन्ते नराधिपाः ॥1-51-12
तेषामेव प्रभावेण शिवं वर्षति वासवः ।
यथार्थं च ववुर्वाता विरजस्का दिशो दश ॥1-51-13
निरुत्पाता च वसुधा सुप्रचाराश्च खे ग्रहाः ।
चन्द्रमाश्च सनक्षत्रः सौम्यं चरति योगतः ॥1-51-14
अनुलोमकरः सूर्यस्त्वयने द्वे चचार ह ।
हव्यैश्च विविधैस्त्रिप्तः शुभगन्धो हुताशनः ॥1-51-15
एवं संयक्प्रवृत्तेषु विवृद्धेषु मखादिषु ।
तर्पयत्सु महीं कृत्स्नां नृणां कालभयं कुतः ॥1-51-16
तेषां ज्वलितकीर्तीनामन्योन्यवशवर्तिनाम् ।
राज्ञां बलैर्बलवतां पीड्यते वसुधातलम् ॥1-51-17
सेयं भारपरिश्रान्ता पीड्यमाना नराधिपैः ।
पृथिवी समनुप्राप्ता नौरिवासन्नविप्लवा ॥1-51-18
युगान्तसदृशै रूपैः शैलोच्चलितबन्धना ।
जलोत्पीडाकुला स्वेदं धारयन्ती मुहुर्मुहुः ॥1-51-19
क्षत्रियाणां वपुर्भिष्च तेजसा च बलेन च ।
नृणां च राष्ट्रैर्विस्तीर्णैः श्राम्यतीव वसुन्धरा ॥1-51-20
पुरे पुरे नरपतिः कोटिसंख्यैर्बलैर्वृतः ।
राश्ट्रे राष्ट्रे च बहवो ग्रामाः शतसहस्रशः ॥1-51-21
भूमिपानां सहस्रैश्च तेषां च बलिनां बलैः ।
ग्रामायुताढ्यै राष्ट्रैश्च भूमिर्निर्विवरा कृता ॥1-51-22
सेयं निरामयं कृत्वा निश्चेष्टा कालमग्रतः ।
प्राप्ता ममालयं विष्णो भवांश्चास्याः परा गतिः ॥1-51-23
कर्मभूमिर्मनुष्याणां भूमिरेषा व्यथां गता ।
यथा न सीदेत्तत्कार्यं जगत्येषा हि शाश्वती ॥1-51-24
अस्या हि पीडने दोषो महान्स्यान्मधुसूदन ।
क्रियालोपश्च लोकानां पीडितं च जगद्भवेत् ॥1-51-25
श्राम्यते व्यक्तमेवेयं पार्थिवौघप्रपीडिता।
सहजां या क्षमाम् त्यक्त्वा चलत्वमचला गता ॥1-51-26
तदस्याः श्रुतवन्तः स्म तच्चापि भवता श्रुतम् ।
भारावतरणार्थं हि मन्त्रयाम सह त्वया ॥1-51-27
सत्पथे हि स्थिताः सर्वे राजानो राष्ट्रवर्धनाः ।
नराणां च त्रयो वर्णा ब्राह्मणाननुयायिनः ॥1-51-28
सर्वं सत्यपरं वाक्यं वर्णा धर्मपरास्तथा ।
सर्वे वेदपरा विप्राः सर्वे विप्रपरा नराः ॥1-51-29
एवं जगति वर्तन्ते मनुष्या धर्मकारणात् ।
यथा धर्मवधो न स्यात्तथा मन्त्रः प्रवर्त्यताम् ॥1-51-30
सतां गतिरियं नान्या धर्मश्चास्याः सुसाधनम् ।
राज्ञां चैव वधः कार्यो धरण्या भारनिर्णये ॥1-51-31
तदागच्छ महाभाग सह वै मन्त्रकारणात् ।
व्रजामो मेरुशिखरं पुरस्कृत्य वसुंधराम् ॥1-51-32
एतावदुक्त्वा राजेन्द्र ब्रह्मा लोकपितामहः ।
पृथिव्या सह विश्वात्मा विरराम महाद्युतिः ॥1-51-33

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि भारावतरणे
एकपञ्चाशत्तमोऽध्यायः