## Harivamsha Mahapuranam- Part 1 - Harivamsha Parva Chapter 51 - Conversation between Devas and Vishnu Itranslated and proofread by KSRamachandran ramachandran_ksr@yahoo.ca, December 29, 2007## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com ------------------------------------------------------------------------- atha एकपञ्चाशत्तमोऽध्यायः विष्णुदेवसंवादः वैशंपायन उवाच तच्छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः । उवाच परमं वाक्यं हितं सर्वदिवौकसाम् ॥1-51-1 नास्ति किंचिद्भयं विष्णो सुराणामसुरान्तक । येषां भवानभयदः कर्णधारो रणे रणे ॥1-51-2 शक्रे जयति देवेशे त्वयि चासुरसूदने । धर्मे प्रयतमानानां मानवानां कुतो भयम् ॥1-51-3 सत्ये धर्मे च निरतान्मानवान्विगतज्वरान् । नाकाले धर्मिणो मृत्युः शक्नोति प्रसमीक्षितुम् ॥1-51-4 मानवानां च पतयः पार्थिवाश्च परस्परम् । षद्भागमुपभुञ्जाना न भयं कुर्वते मिथः ॥1-51-5 ते प्रजानां शुभकराः करदैरवगर्हिताः । सुकरैर्विप्रयुक्तर्थाः कोशमापूरयन्त्युत ॥1-51-6 स्फीताञ्जनपदान्सर्वान्पालयन्तः क्षमापराः । अतीक्ष्णदण्डांश्चतुरो वर्णाञ्जुगुपुरञ्जसा ॥1-51-7 नोद्वेजनीया भूतानां सचिवैः साधुपूजिताः । चतुरञ्गबलैर्गुप्ताः षद्गुणानुपभुञ्जते ॥1-51-8 धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः यजन्ते च यथाकालं यज्ञैर्विपुलदक्षिणैः ॥1-51-9 वेदानधीत्य दीक्षाभिर्महर्षीन्ब्रह्मचर्यया । श्राद्धैश्च मेध्यैः शतशस्तर्पयन्ति पितामहान् ॥1-5-10 नैषामविदितं किञ्चित्त्रिविधं भुवि दृश्यते । वैदिकं लौकिकं चैव धर्मशास्त्रोक्तमेव च ॥1-51-11 ते परावरदृष्टार्थ महर्षिसमतेजसः । भूयः कृतयुगं कर्तुमुत्सहन्ते नराधिपाः ॥1-51-12 तेषामेव प्रभावेण शिवं वर्षति वासवः । यथार्थं च ववुर्वाता विरजस्का दिशो दश ॥1-51-13 निरुत्पाता च वसुधा सुप्रचाराश्च खे ग्रहाः । चन्द्रमाश्च सनक्षत्रः सौम्यं चरति योगतः ॥1-51-14 अनुलोमकरः सूर्यस्त्वयने द्वे चचार ह । हव्यैश्च विविधैस्त्रिप्तः शुभगन्धो हुताशनः ॥1-51-15 एवं संयक्प्रवृत्तेषु विवृद्धेषु मखादिषु । तर्पयत्सु महीं कृत्स्नां नृणां कालभयं कुतः ॥1-51-16 तेषां ज्वलितकीर्तीनामन्योन्यवशवर्तिनाम् । राज्ञां बलैर्बलवतां पीड्यते वसुधातलम् ॥1-51-17 सेयं भारपरिश्रान्ता पीड्यमाना नराधिपैः । पृथिवी समनुप्राप्ता नौरिवासन्नविप्लवा ॥1-51-18 युगान्तसदृशै रूपैः शैलोच्चलितबन्धना । जलोत्पीडाकुला स्वेदं धारयन्ती मुहुर्मुहुः ॥1-51-19 क्षत्रियाणां वपुर्भिष्च तेजसा च बलेन च । नृणां च राष्ट्रैर्विस्तीर्णैः श्राम्यतीव वसुन्धरा ॥1-51-20 पुरे पुरे नरपतिः कोटिसंख्यैर्बलैर्वृतः । राश्ट्रे राष्ट्रे च बहवो ग्रामाः शतसहस्रशः ॥1-51-21 भूमिपानां सहस्रैश्च तेषां च बलिनां बलैः । ग्रामायुताढ्यै राष्ट्रैश्च भूमिर्निर्विवरा कृता ॥1-51-22 सेयं निरामयं कृत्वा निश्चेष्टा कालमग्रतः । प्राप्ता ममालयं विष्णो भवांश्चास्याः परा गतिः ॥1-51-23 कर्मभूमिर्मनुष्याणां भूमिरेषा व्यथां गता । यथा न सीदेत्तत्कार्यं जगत्येषा हि शाश्वती ॥1-51-24 अस्या हि पीडने दोषो महान्स्यान्मधुसूदन । क्रियालोपश्च लोकानां पीडितं च जगद्भवेत् ॥1-51-25 श्राम्यते व्यक्तमेवेयं पार्थिवौघप्रपीडिता। सहजां या क्षमाम् त्यक्त्वा चलत्वमचला गता ॥1-51-26 तदस्याः श्रुतवन्तः स्म तच्चापि भवता श्रुतम् । भारावतरणार्थं हि मन्त्रयाम सह त्वया ॥1-51-27 सत्पथे हि स्थिताः सर्वे राजानो राष्ट्रवर्धनाः । नराणां च त्रयो वर्णा ब्राह्मणाननुयायिनः ॥1-51-28 सर्वं सत्यपरं वाक्यं वर्णा धर्मपरास्तथा । सर्वे वेदपरा विप्राः सर्वे विप्रपरा नराः ॥1-51-29 एवं जगति वर्तन्ते मनुष्या धर्मकारणात् । यथा धर्मवधो न स्यात्तथा मन्त्रः प्रवर्त्यताम् ॥1-51-30 सतां गतिरियं नान्या धर्मश्चास्याः सुसाधनम् । राज्ञां चैव वधः कार्यो धरण्या भारनिर्णये ॥1-51-31 तदागच्छ महाभाग सह वै मन्त्रकारणात् । व्रजामो मेरुशिखरं पुरस्कृत्य वसुंधराम् ॥1-51-32 एतावदुक्त्वा राजेन्द्र ब्रह्मा लोकपितामहः । पृथिव्या सह विश्वात्मा विरराम महाद्युतिः ॥1-51-33 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि भारावतरणे एकपञ्चाशत्तमोऽध्यायः