##Harivamsha Mahapuranam - Part 1- Harivamsha Parva`
Chapter 52 - Mother
Earth's Request
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, January 7, 2008##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
------------------------------------------------------------------------
अथ द्विपञ्चाशत्तमोऽध्यायः
विष्णुं प्रति पृथिव्या वाक्यम्

वैशंपायन उवाच

बाढमित्येव सह तैर्दुर्दिनाम्भोदनिःस्वनः ।
प्रतस्थे दुर्दिनाकारः सदुर्दिन इवाचलः ॥1-52-1
समुक्तामणिविद्योतं सचन्द्राम्भोदवर्चसम् ।
सजटामण्डलं कृत्स्नं स बिभ्रच्छ्रीधरो हरिः ॥1-52-2
स चास्योरसि विस्तीर्णे रोमाञ्चोद्गतराजिमान् ।
स्रीवत्सो राजते श्रीमांस्तनद्वयमुखाञ्चितः ॥1-52-3
पीते वसानो वसने लोकानां गुरुरव्ययः ।
हरिः सोऽभवदालक्ष्यः स संध्याभ्र इवाचलः ॥1-52-4
तं व्रजन्तं सुपर्णेन पद्मयोनिगतानुगम् ।
अनुजग्मुः सुराः सर्वे तद्गतासक्तचक्षुषः ॥1-52-5
नातिदीर्घेण कालेन संप्राप्ता रत्नपर्वतम् ।
ददृशुर्देवतास्तत्र तां सभां कामरूपिणीम् ॥1-52-6
मेरोः शिखरविन्यस्तां सम्युक्तां सूर्यवर्चसा ।
काञ्चनस्तम्भरचितां वज्रसन्धानतोरणाम् ॥1-52-7
मनोनिर्माणचित्राढ्यां विमानशतमालिनीम् ।
रत्नजालान्तरवतीं कामगां रत्नभूषिताम् ॥1-52-8
कॢप्तरत्नसमाकीर्णां सर्वर्तुकुसुमोत्कटाम् ।
देवमायाधरां दिव्यां विहितां विश्वकर्मणा ॥1-52-9
तां हृष्टमनसः सर्वे यथास्थानं यथाविधि ।
यथानिदेशं त्रिदशा विविशुस्ते सभां शुभाम् ॥1-52-10
ते निषेदुर्यतोक्तेषु विमानेष्वासनेषु च ।
भद्रासनेषु पीठेषु कुथास्वास्तरणेषु च ॥1-52-11
ततः प्रभञ्जनो वायुर्ब्रह्मणा सधु चोदितः ।
मा शब्दमिति सर्वत्र प्रचक्रामाथ तां सभाम् ॥1-52-12
निःशब्दस्तिमिते तस्मिन्समाजे त्रिदिवौकसां ।
बभाषे धरणी वाक्यं खेदात्करुणभाषिनी ॥1-52-13

धरण्युवाच

त्वया धार्या त्वहं देव त्वया वै धार्यते जगत् ।
त्वं धारयसि भूतानि भुवनानि बिभर्षि च ॥1-52-14
यत्त्वया धार्यते किञ्चित्तेजसा च बलेन च ।
ततस्तव प्रसादेन मया यत्नाच्च धार्यते |1-52-15
त्वया धृतं धारयामि नाधृतं धारयाम्यहम् ।
न हि तद्विद्यते भूतं यत्त्वया नानुधार्यते ॥1-52-16
त्वमेव कुरुषे देव नारायण युगे युगे ।
मम भारावतरणं जगतो हितकांयया ॥1-52-17
तवैव तेजसा क्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ॥1-52-18
दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपायास्ये सनातनम् ॥1-52-19
तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशो ह्युपलक्षये ॥1-52-20
अहमादौ पुराणस्य संक्षिप्ता पद्मयोनिना ।
मावरुन्धां कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ ॥1-52-21
कर्णस्रोतोद्भवौ तौ हि विष्णोरस्य महात्मनः ।
महार्णवे प्रस्वपतः काष्ठकुड्यसमौ स्थितौ ॥1-52-22
तौ विवेश स्वयं वायुर्ब्रह्मना साधु चोदितः ।
दिवं प्रच्छादयन्तौ तु ववृधाते महासुरौ ॥1-52-23
वायुप्राणौ तु तौ गृह्य ब्रह्मा पर्यमृशच्छनैः ।
एकं मृदुतरं मेने कठिनं वेद चापरम् ॥1-52-24
नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः ।
मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत् ॥1-52-25
तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पितौ ।
सर्वमेकार्णवं लोकं योद्धुकामौ सुदुर्जयौ ॥1-52-26
तावागतौ समालोक्य ब्रह्मा लोकपितामहः ।
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ॥1-52-27
स पद्मे पद्मनाभस्य नाभिमध्यात्समुत्थिते ।
रोचयामास वसतिं गुह्यां ब्रह्मा चतुर्मुखः ॥1-52-28
तावुभौ जलगर्भस्थौ नारायणपितामहौ ।
बहून्वर्षगणानप्सु शयानौ न चकंपतुः ॥1-52-29
अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ ।
आजग्मतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः ॥1-52-30
दृष्ट्वा तावसुरौ घोरौ महाकायौ दुरासदौ ।
ब्रह्मणा ताडितो विष्णुः पद्मनालेन वै तदा ।
उत्पपाताथ शयनात्पद्मनाभो महाद्युतिः ॥1-52-31
तद्युद्धमभवद्घोरं तयोस्तस्य च वै तदा ।
एकार्णवे तदा लोके त्रैलोक्ये जलतां गते ॥1-52-32
तदाभूत्तुमुलं युद्धं वर्षसंख्यासहस्रशः ।
न च तावसुरौ युद्धे तदा श्रममवापतुः ॥1-52-33
अथातो दीर्घकालस्य तौ दैत्यौ युद्धदुर्मदौ ।
ऊचतुः प्रीतमनसौ देवं नारायणं हरिम् ॥1-52-34
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥1-52-35
हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम ।
यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ ॥1-52-36
स तु गृह्य मृधे दोर्भ्यां दैत्यौ तावभ्यपीडयत् ।
जग्मतुर्निधनं चापि तावुभौ मधुकैटभौ ॥1-52-37
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ।
मेदो मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः ॥1-52-38
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधेऽनघः ।
नारायणश्च भगवानसृजत्स पुनः प्रजाः ॥1-52-39
दैत्ययोर्मेधसा च्छन्ना मेदिनीति ततः स्मृता ।
प्रभावात्पद्मनाभस्य शाश्वती जगती कृता ॥1-52-40
वाराहेण पुरा भूत्वा मार्कण्डेयस्य पश्यतः ।
विषाणेनाहमेकेन तोयमध्यात्समुद्धृता ॥1-52-41
हृताहं क्रमतो भूयस्तदा युष्माकमग्रतः ।
बलेः सकाशाद्दैत्यस विष्णुना प्रभविष्णुना ॥1-52-42
साम्प्रतं खिद्यमानाहमेनमेव गदाधरम् ।
अनाथा जगतो नाथं शरण्यं शरणं गता ॥1-52-43
अग्निः सुवर्णस्य गुरुर्गवां सूर्यो गुरुः स्मृतः ।
नक्षत्राणां गुरुः सोमो मम नारायणो गुरुः ॥1-52-44
यदहं धारयाम्येका जगत्स्थावरजङ्गमं ।
मया धृतं धारयते सर्वमेतद्गदाधरः ॥1-52-45
जामदग्न्येन रामेण भारावतरणेप्सया ।
रोषात्त्रिःसप्तक्रित्त्वोहं क्षत्रियैर्विप्रयोजिता ॥1-52-46
साऽस्मि वेद्यां समारोप्य तर्पिता नृपशोणितैः ।
भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता ॥1-52-47
माम्समेदोस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः ।
रजस्वलेव युवतिः कश्यपं समुपस्थिता ॥1-52-48
स मां ब्रह्मर्षिरप्याह किमुर्वि त्वमवाङ्मुखी ।
वीरपत्नीव्रतमिदं धारयन्ती विषीदसि ॥1-52-49
साहं विज्ञापितवती कश्यपं लोकभावनम् ।
पतयो मे हता ब्रह्मन्भार्गवेण महात्मना ॥1-52-50
साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः ।
विधवा शून्यनगरा न धारयितुमुत्सहे ॥1-52-51
तन्मह्यं दीयतां भर्ता भगवंस्त्वत्समो नृपः ।
रक्षेत्सग्रामनगरां यो मां सागरमालिनीम् ॥1-52-52
स श्रुत्वा भगवान्वाक्यं बाढमित्यब्रवीत्प्रभुः ।
ततो मां मानवेन्द्राय मनवे स प्रदत्तवान् ॥1-52-53
सा मनुप्रभवं दिव्यं प्राप्येक्ष्वाकुकुलं नृपम् ।
विपुलेनास्मि कालेन पार्थिवात्पार्थिवं गता ॥1-52-54
एवं दत्तास्मि मनवे मानवेन्द्राय धीमते ।
भुक्ता राजसहस्रैश्च महर्षिकुलसंमितैः ॥1-52-55
बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः ।
ते च कालवशं प्राप्य मय्येव प्रलयं गताः ॥1-52-56
मत्कृते विग्रहा लोके वृत्ता वर्तन्त एव च ।
क्षत्रियाणां बलवतां संग्रामेष्वनिवर्तिनाम् ॥1-52-57
एतद्युष्मत्प्रवृत्तेन दैवेन परिपाल्यते ।
जगद्धितार्थं कुरुत राज्ञां हेतुं रणक्षये ॥1-52-58
यद्यस्ति मयि कारुण्यं भारशैथिल्यकारणात् ।
एकश्चक्रधरः श्रीमानभयं मे प्रयच्छतु ॥1-52-59
यमहं भारसंतप्ता संप्राप्ता शरणार्थिनी ।
भारो यद्यवरोप्तव्यो विष्णुरेष ब्रवीतु माम् ॥1-52-60

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि धरणीवाक्ये
द्विपञ्चाशत्तमोऽध्यायः ।