##Harivamsha Mahapuranam - Part 1- Harivamsha Parva` Chapter 52 - Mother Earth's Request Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, January 7, 2008## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com ------------------------------------------------------------------------ atha द्विपञ्चाशत्तमोऽध्यायः विष्णुं प्रति पृथिव्या वाक्यम् वैशंपायन उवाच बाढमित्येव सह तैर्दुर्दिनाम्भोदनिःस्वनः । प्रतस्थे दुर्दिनाकारः सदुर्दिन इवाचलः ॥1-52-1 समुक्तामणिविद्योतं सचन्द्राम्भोदवर्चसम् । सजटामण्डलं कृत्स्नं स बिभ्रच्छ्रीधरो हरिः ॥1-52-2 स चास्योरसि विस्तीर्णे रोमाञ्चोद्गतराजिमान् । स्रीवत्सो राजते श्रीमांस्तनद्वयमुखाञ्चितः ॥1-52-3 पीते वसानो वसने लोकानां गुरुरव्ययः । हरिः सोऽभवदालक्ष्यः स संध्याभ्र इवाचलः ॥1-52-4 तं व्रजन्तं सुपर्णेन पद्मयोनिगतानुगम् । अनुजग्मुः सुराः सर्वे तद्गतासक्तचक्षुषः ॥1-52-5 नातिदीर्घेण कालेन संप्राप्ता रत्नपर्वतम् । ददृशुर्देवतास्तत्र तां सभां कामरूपिणीम् ॥1-52-6 मेरोः शिखरविन्यस्तां सम्युक्तां सूर्यवर्चसा । काञ्चनस्तम्भरचितां वज्रसन्धानतोरणाम् ॥1-52-7 मनोनिर्माणचित्राढ्यां विमानशतमालिनीम् । रत्नजालान्तरवतीं कामगां रत्नभूषिताम् ॥1-52-8 कॢप्तरत्नसमाकीर्णां सर्वर्तुकुसुमोत्कटाम् । देवमायाधरां दिव्यां विहितां विश्वकर्मणा ॥1-52-9 तां हृष्टमनसः सर्वे यथास्थानं यथाविधि । यथानिदेशं त्रिदशा विविशुस्ते सभां शुभाम् ॥1-52-10 ते निषेदुर्यतोक्तेषु विमानेष्वासनेषु च । भद्रासनेषु पीठेषु कुथास्वास्तरणेषु च ॥1-52-11 ततः प्रभञ्जनो वायुर्ब्रह्मणा सधु चोदितः । मा शब्दमिति सर्वत्र प्रचक्रामाथ तां सभाम् ॥1-52-12 निःशब्दस्तिमिते तस्मिन्समाजे त्रिदिवौकसां । बभाषे धरणी वाक्यं खेदात्करुणभाषिनी ॥1-52-13 धरण्युवाच त्वया धार्या त्वहं देव त्वया वै धार्यते जगत् । त्वं धारयसि भूतानि भुवनानि बिभर्षि च ॥1-52-14 यत्त्वया धार्यते किञ्चित्तेजसा च बलेन च । ततस्तव प्रसादेन मया यत्नाच्च धार्यते |1-52-15 त्वया धृतं धारयामि नाधृतं धारयाम्यहम् । न हि तद्विद्यते भूतं यत्त्वया नानुधार्यते ॥1-52-16 त्वमेव कुरुषे देव नारायण युगे युगे । मम भारावतरणं जगतो हितकांयया ॥1-52-17 तवैव तेजसा क्रान्तां रसातलतलं गताम् । त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ॥1-52-18 दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः । त्वामेव शरणं नित्यमुपायास्ये सनातनम् ॥1-52-19 तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् । शरणं यामि मनसा शतशो ह्युपलक्षये ॥1-52-20 अहमादौ पुराणस्य संक्षिप्ता पद्मयोनिना । मावरुन्धां कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ ॥1-52-21 कर्णस्रोतोद्भवौ तौ हि विष्णोरस्य महात्मनः । महार्णवे प्रस्वपतः काष्ठकुड्यसमौ स्थितौ ॥1-52-22 तौ विवेश स्वयं वायुर्ब्रह्मना साधु चोदितः । दिवं प्रच्छादयन्तौ तु ववृधाते महासुरौ ॥1-52-23 वायुप्राणौ तु तौ गृह्य ब्रह्मा पर्यमृशच्छनैः । एकं मृदुतरं मेने कठिनं वेद चापरम् ॥1-52-24 नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः । मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत् ॥1-52-25 तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पितौ । सर्वमेकार्णवं लोकं योद्धुकामौ सुदुर्जयौ ॥1-52-26 तावागतौ समालोक्य ब्रह्मा लोकपितामहः । एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ॥1-52-27 स पद्मे पद्मनाभस्य नाभिमध्यात्समुत्थिते । रोचयामास वसतिं गुह्यां ब्रह्मा चतुर्मुखः ॥1-52-28 तावुभौ जलगर्भस्थौ नारायणपितामहौ । बहून्वर्षगणानप्सु शयानौ न चकंपतुः ॥1-52-29 अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ । आजग्मतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः ॥1-52-30 दृष्ट्वा तावसुरौ घोरौ महाकायौ दुरासदौ । ब्रह्मणा ताडितो विष्णुः पद्मनालेन वै तदा । उत्पपाताथ शयनात्पद्मनाभो महाद्युतिः ॥1-52-31 तद्युद्धमभवद्घोरं तयोस्तस्य च वै तदा । एकार्णवे तदा लोके त्रैलोक्ये जलतां गते ॥1-52-32 तदाभूत्तुमुलं युद्धं वर्षसंख्यासहस्रशः । न च तावसुरौ युद्धे तदा श्रममवापतुः ॥1-52-33 अथातो दीर्घकालस्य तौ दैत्यौ युद्धदुर्मदौ । ऊचतुः प्रीतमनसौ देवं नारायणं हरिम् ॥1-52-34 प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः । आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥1-52-35 हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम । यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ ॥1-52-36 स तु गृह्य मृधे दोर्भ्यां दैत्यौ तावभ्यपीडयत् । जग्मतुर्निधनं चापि तावुभौ मधुकैटभौ ॥1-52-37 तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ । मेदो मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः ॥1-52-38 मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधेऽनघः । नारायणश्च भगवानसृजत्स पुनः प्रजाः ॥1-52-39 दैत्ययोर्मेधसा च्छन्ना मेदिनीति ततः स्मृता । प्रभावात्पद्मनाभस्य शाश्वती जगती कृता ॥1-52-40 वाराहेण पुरा भूत्वा मार्कण्डेयस्य पश्यतः । विषाणेनाहमेकेन तोयमध्यात्समुद्धृता ॥1-52-41 हृताहं क्रमतो भूयस्तदा युष्माकमग्रतः । बलेः सकाशाद्दैत्यस विष्णुना प्रभविष्णुना ॥1-52-42 साम्प्रतं खिद्यमानाहमेनमेव गदाधरम् । अनाथा जगतो नाथं शरण्यं शरणं गता ॥1-52-43 अग्निः सुवर्णस्य गुरुर्गवां सूर्यो गुरुः स्मृतः । नक्षत्राणां गुरुः सोमो मम नारायणो गुरुः ॥1-52-44 यदहं धारयाम्येका जगत्स्थावरजङ्गमं । मया धृतं धारयते सर्वमेतद्गदाधरः ॥1-52-45 जामदग्न्येन रामेण भारावतरणेप्सया । रोषात्त्रिःसप्तक्रित्त्वोहं क्षत्रियैर्विप्रयोजिता ॥1-52-46 साऽस्मि वेद्यां समारोप्य तर्पिता नृपशोणितैः । भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता ॥1-52-47 माम्समेदोस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः । रजस्वलेव युवतिः कश्यपं समुपस्थिता ॥1-52-48 स मां ब्रह्मर्षिरप्याह किमुर्वि त्वमवाङ्मुखी । वीरपत्नीव्रतमिदं धारयन्ती विषीदसि ॥1-52-49 साहं विज्ञापितवती कश्यपं लोकभावनम् । पतयो मे हता ब्रह्मन्भार्गवेण महात्मना ॥1-52-50 साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः । विधवा शून्यनगरा न धारयितुमुत्सहे ॥1-52-51 तन्मह्यं दीयतां भर्ता भगवंस्त्वत्समो नृपः । रक्षेत्सग्रामनगरां यो मां सागरमालिनीम् ॥1-52-52 स श्रुत्वा भगवान्वाक्यं बाढमित्यब्रवीत्प्रभुः । ततो मां मानवेन्द्राय मनवे स प्रदत्तवान् ॥1-52-53 सा मनुप्रभवं दिव्यं प्राप्येक्ष्वाकुकुलं नृपम् । विपुलेनास्मि कालेन पार्थिवात्पार्थिवं गता ॥1-52-54 एवं दत्तास्मि मनवे मानवेन्द्राय धीमते । भुक्ता राजसहस्रैश्च महर्षिकुलसंमितैः ॥1-52-55 बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः । ते च कालवशं प्राप्य मय्येव प्रलयं गताः ॥1-52-56 मत्कृते विग्रहा लोके वृत्ता वर्तन्त एव च । क्षत्रियाणां बलवतां संग्रामेष्वनिवर्तिनाम् ॥1-52-57 एतद्युष्मत्प्रवृत्तेन दैवेन परिपाल्यते । जगद्धितार्थं कुरुत राज्ञां हेतुं रणक्षये ॥1-52-58 यद्यस्ति मयि कारुण्यं भारशैथिल्यकारणात् । एकश्चक्रधरः श्रीमानभयं मे प्रयच्छतु ॥1-52-59 यमहं भारसंतप्ता संप्राप्ता शरणार्थिनी । भारो यद्यवरोप्तव्यो विष्णुरेष ब्रवीतु माम् ॥1-52-60 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि धरणीवाक्ये द्विपञ्चाशत्तमोऽध्यायः ।