##Harivamsha Maha Puranam - Part 1 - Harivamsha Parva
Chapter 54 - Narada's Request to Vishnu
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, January 31, 2008##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
------------------------------------------------------------------------
अथ चतुःपञ्चाशत्तमोऽध्यायः
विष्णुं प्रति देवर्षेर्वाक्यम्

वैशंपायन उवाच

कृतकार्ये गते काले जगत्यां च यथानयम् l
अंशावतरणे वृत्ते सुराणां भारते कुले  ll1-54-1
भागेऽवतीर्णे धर्मस्य शक्रस्य पवनस्य च l
अश्विनोर्देवभिषजोर्भागे वै भास्करस्य च ll1-54-2
पूर्वमेवावनिगते भागे देवपुरोधसः l
वसूनामष्टमे भागे प्रागेव धरणीं गते ll1-54-3
मृत्योर्भागे क्षितिगते कलेर्भागे तथैव च l
भागे शुक्रस्य सोमस्य वरुणस्य च गां गते  ll1-54-4
शंकरस्य गते भागे मित्रस्य धनदस्य च l
गन्धर्वोरगयक्षाणां भागांशेषु गतेषु च ll1-54-5 
भागेष्वेतेषु गगनादवतीर्णेषु मेदिनीम् l
तिष्ठन्नारायणस्यांशे नारदः समदृश्यत  ll1-54-6
ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः l
सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन् ll1-54-7
चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषितः l
वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव ll1-54-8
कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान् l
दण्डी कमण्डलुधरः साक्षाच्छक्र इवापरः ll1-54-9
भेत्ता जगति गुह्यानां विग्रहाणां ग्रहोपमः l
गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् l
महर्षिविग्रहरुचिर्विद्वान्गान्धर्वकोविदः ll1-54-10
वैरिकेलिकिलो विप्रो ब्राह्मः कलिरिवापरः l
देवगन्धर्वलोकानामादिवक्ता महामुनिः ll1-54-11
स नारदोऽथ ब्रह्मर्षिर्ब्रह्मलोकचरोऽव्ययः l
स्थितो देवसभामध्ये संरब्धो विष्णुमब्रवीत् ll1-54-12
अंशावतरणं विष्णोर्यदिदं त्रिदशैः कृतम् l
क्षयार्थं पृथिवीन्द्राणां सर्वमेतदकारणम् ll1-54 13
यदेतत्पार्थिवं क्षत्रं स्थितं त्वयि यदीश्वर l
नृनारायणयुक्तोऽयं कार्यार्थः प्रतिभाति मे ll1-54-14
न युक्तं जानता देव त्वया तत्वार्थदर्शिना l
देवदेव पृथिव्यर्थे प्रयोक्तुं कार्यमीदृशम् ll1-54-15
त्वं हि चक्षुष्मतां चक्षुः श्लाघ्यः प्रभवतां प्रभुः l
श्रेष्ठो योगवतां योगी गतिर्गतिमतामपि ll1-54-16
देवभागाङ्गतान्दृष्ट्वा किं त्वं सर्वाश्रयो विभुः l
वसुंधरायाः साह्यार्थमंशं स्वं नानुयुञ्जसे ll1-54-17
त्वया सनाथ देवांशास्त्वन्मयास्त्वत्परायणाः l
जगत्यां संचरिष्यन्ति कार्यात्कार्यान्तरं गताः ll1-54-18
तदहं त्वरया विष्णो प्राप्तः सुरसभामिमाम् l
तव संचोदनार्थं वै शृणु चाप्यत्र कारणम् ll1-54-19
ये त्वया निहता दैत्याः संग्रामे तारकामये l
तेषां शृणु गतिं विष्णो ये गताः पृथिवीतलम् ll1-54-20
पुरी पृथिव्यां मुदिता मथुरा नामतः श्रुता l
निविष्टा यमुनातीरे स्फीता जनपदायुता ll1-54-21
मधुर्नाम महानासीद्दानवो युधि दुर्जयः l
त्रासनः सर्वभूतानां बलेन महतान्वितः ll1-54-22
तस्य तत्र महच्चासीन्महापादपसंकुलम् l
घोरं मधुवनं नाम यत्रासौ न्यवसत्पुरा ll1-54-23
तस्य पुत्रो महानासील्लवणो नाम दानवः l
त्रासनः सर्वभूतानां महाबलपराक्रमः ll1-54-24
स तत्र दानवः क्रीडन्वर्षपूगाननेकशः l
स दैवतगणँल्लोकानुद्वासयति दर्पितः ll1-54-25
अयोध्यायामयोध्यायां रामे दाशरथौ स्थिते l
राजं शासति धर्मज्ञे राक्षसानां भयावहे ll1-54-26 
 स  दानवो बलश्लाघी घोरं वनमुपाश्रितः l
 प्रेषयामास रामाय दूतं परुषवादिनम् ll1-54-27
 विषयासन्नभूतोऽस्मि तव राम रिपुश्च ह l
 न च सामन्तमिच्छन्ति राजानो बलदर्पितम् ll1-54-28
 राज्ञा राज्यव्रतस्थेन प्रजानां हितकाम्यया l
 जेतव्या रिपवः सर्वे स्फीतं विषयमिच्छता ll1-54-29
 अभिषेकार्द्रकेशेन राज्ञा रञ्जनकाम्यया l
 जेतव्यानीन्द्रियाण्यादौ तज्जये हि ध्रुवो जयः ll1-54-30
 सम्यग्वर्तितुकाम्यस्य विशेषेण महीपतेः l
 नयानामुपदेशेन नास्ति लोकसमो गुरुः  ll1-54-31**
 व्यसनेषु जघन्यस्य धर्ममध्यस्य धीमतः l
 फलज्येष्ठस्य नृपतेर्नास्ति सामन्तजं भयम् ll1-54-32
 सहजैर्बाध्यते सर्वः प्रवृद्धैरिन्द्रियारिभिः l
 अमित्राणां प्रियकरैर्मोहैरधृतिरीश्वरः ll1-54-33
 यत्त्वया स्त्रीकृते मोहात्सगणो रावणो हतः l
 नैतदौपयिकं मन्ये महद्वै कर्म कुत्सितम् ll1-54-34
 वनवासप्रवृत्तेन यत्त्वया व्रतशालिना l
 प्रहृतं राक्षसानीके नैव दृष्टः सतां विधिः ll1-54-35
 सतामक्रोधजो धर्मः शुभां नयति सद्गतिम् l
 यत्त्वया निहता मोहाद्दूषिताश्चाश्रमौकसः ll1-54-36
 स एष रावणो धन्यो यस्त्वया व्रतचारिणा l
 स्त्रीनिमित्ते हतो युद्धे ग्राम्यान्धर्मानवेक्षता ll1-54-37
 यदि ते निहतः संख्ये दुर्बुद्धिरजितेन्द्रियः l
 युद्ध्यस्वाद्य मया सार्धं मृधे यद्यसि वीर्यवान् ll1-54-38
 तस्य दूतस्य तच्छ्रुत्वा भाषितं तत्त्ववादिनः l
 धैर्यादसंभ्रान्तवपुः सस्मितं राघवोऽब्रवीत्  ll1-54-39
 असदेतत्त्वया दूत भाषितं तस्य गौरवात् l
 यन्मां क्षिपसि दोषेण वेदात्मानं च सुस्थिरम् ll1-54-40
 यद्यहं तत्पथे मूढो यदि वा रावणो हतः l
 यदि वा मे हृता भार्या का तत्र परिदेवना ll1-54-41
 न वाङ्मात्रेण दुष्यन्ति साधवः सत्पथे स्थिताः l
 जागर्ति च यथा देवः सदा सत्स्वितरेषु च ll1-54-42
 क्रितं दूतेन यत्कार्यं गच्छ त्वं दूत मा चिरम् l
 नात्मश्लाघिषु नीचेषु प्रहरन्तीह मद्विधाः ll1-54-43
 अयं ममानुजो भ्राता शत्रुघ्नः शत्रुतापनः l
 तस्य दैत्यस्य दुर्बुद्धेर्मृधे प्रतिकरिष्यति ll1-54-44
 एवमुक्तः स दूतस्तु ययौ सौमित्रिणा सह l
 अनुज्ञातो नरेन्द्रेण राघवेण महात्मना ll1-54-45
 स शीघ्रयानः संप्राप्तस्तद्दानवपुरं महत् l
 चक्रे निवेशं सौमित्रिर्वनान्ते युद्धलालसः ll1-54-46
 ततो दूतस्य वचनात्स दैत्यः क्रोधमूर्च्छितः l
 पृष्ठतस्तद्वनं कृत्वा युद्धायाभिमुखः स्थितः ll1-54-47
 तद्युद्धमभवद्घोरं सौमित्रेर्दानवस्य च l
 उभयोरेव बलिनोः शूरयो रणमूर्धनि ll1-54-48
 तौ शरैः साधु निशितैरन्योन्यमभिजघ्नतुः l
 न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ll1-54-49
 अथ सौमित्रिणा बाणैः पीडितो दानवो युधि l
 ततः स शूलरहितः पर्यहीयत दानवः ll1-54-50   
 स गृहीत्वाङ्कुशं चैव देवैर्दत्तवरं रणे l
 कर्षणं सर्वभूतानां लवणो विररास ह ll1-54-51
 शिरोधरायां जग्राह सोऽङ्कुशेन चकर्ष ह l
 प्रवेशयितुमारब्धो लवणो राघवानुजम् 1-54-52 ल्ल्
 स रुक्मत्सरुमुद्यम्य शत्रुघ्नः खड्गमुत्तमम् l
 शिरश्चिच्छेद खड्गेन लवणस्य महामृधे ll1-54-53
 स हत्वा दानवं संख्ये सौमित्रिर्मित्र्वत्सलः l
 तद्वनं तस्य दैत्यस्य चिच्छेदास्त्रेण बुद्धिमान् ll1-54-54
 छित्त्वा वनं तत्सौमित्रिर्निवेशं सोऽभ्यरोचयत् l
 भवाय तस्य देशस्य पुर्याः परमधर्मवित् ll1-54-55
 तस्मिन्मधुवनस्थाने मथुरा नाम सा पुरी l
 शत्रुघ्नेन पुरा सृष्टा हत्वा तं दानवं रणे ll1-54-56
 सा पुरी परमोदारा साट्टप्राकारतोरणा l
 स्फीता राष्ट्रसमाकीर्णा समृद्धबलवाहना ll1-54-57
 उद्यानवनसंपन्ना सुसीमा सुप्रतिष्ठिता l
 प्रांशुप्राकारवसना परिखाकुलमेखला ll1-54-58
 चयाट्टालककेयूरा प्रासादवरकुण्डला l
 सुसंवृतद्वारवती चत्वारोद्गारहासिनी ll1-54-59
 अरोगवीरपुरुषा हस्त्यश्वरथसंकुला l
 अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ll1-54-60
 पुण्यापणवती दुर्गा रत्नसंचयगर्विता l
 क्षेत्राणि सस्यवन्त्यस्याः काले देवश्च वर्षति ll1-54-61
 नरनारीप्रमुदिता सा पुरी स्म प्रकाशते l
 निविष्टविषयश्चैव शूरसेनस्ततोऽभवत् ll1-54-62
 तस्यां पुर्यां महावीर्यो राजा भोजकुलोद्वहः l
  उग्रसेन इति ख्यातो महासेनपराक्रमः ll1-54-63
  तस्य पुत्रत्वमापन्नो योऽसौ विष्णो त्वया हतः l
  कालनेमिर्महादैत्यः संग्रामे तारकामये ll1-54-64
  कंसो नाम विशालाक्षो भोजवंशविवर्धनः l
  राजा पृथिव्यां विख्यातः सिम्हविस्पष्टविक्रमः ll1-54-65
  राज्ञां भयङ्करो घोरः शङ्कनीयो महीक्षिताम् l
  भयदः सर्वभूतानां सत्पथाद्बाह्यतां गतः ll1-54-66
  दारुणाभिनिवेशेन दारुणेनान्तरात्मना l
  युक्तस्तेनैव दर्पेण प्रजानां रोमहर्षणः ll1-54-67
  न राजधर्माभिरतो नात्मपक्षसुखावहः l
  नात्मराज्ये प्रियकरश्चण्डः कररुचिः सदा ll1-54-68
  स कंसस्तत्र सम्भूतस्त्वया युद्धे पराजितः l
  क्रव्यादो बाधते लोकानासुरेणान्तरात्मना ll1-54-69
  योऽप्यसौ हयविक्रान्तो हयग्रीव इति स्मृतः l
  केशी नाम हयो जातः  स तस्यैव जघन्यजः ll1-54-70
  स दुष्टो हेषितपटुः केसरी निरवग्रहः l
  वृन्दावने वसत्येको नृणां मांसानि भक्षयन् ll1-54-71
  अरिष्टो बलिपुत्रश्च ककुद्मी वृषरूपधृक् l
  गवामरित्वमापन्नः कामरूपी महासुरः ll1-54-72
  रिष्टो नाम दितेः पुत्रो वरिष्ठो दानवेषु यः l
  स कुञ्जरत्वमापन्नो दैत्यः कंसस्य वाहनः ll1-54-73
  लम्बो नामेति विख्यातो योऽसौ दैत्येषु दर्पितः l
  प्रलम्बो नाम दैत्योऽसौ वटं भाण्डीरमाश्रितः ll1-54-74
  खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः l
  घोरं तालवनं दैत्यश्चरत्युद्वासयन्प्रजाः ll1-54-75
  वाराहश्च किशोरश्च दानवौ यौ महाबलौ l
  मल्लौ रङ्गगतौ तौ तु जातौ चाणूरमुष्टिकौ ll1-54-76
  यौ तौ मयश्च तारश्च दानवौ दानवान्तक l
  प्राग्ज्योतिषे तौ भौमस्य नरकस्य पुरे रतौ ll1-54-77
  एते दैत्या विनिहतास्त्वया विष्णो निराकृताः l
  मानुषं वपुरास्थाय बाधन्ते भुवि मानुषान् ll1-54-78
  त्वत्कथाद्वेषिणः सर्वे त्वद्भक्तान्घ्नन्ति मानुषान् l
  तव प्रसादात्तेषां वै दानवानां क्षयो भवेत्  ll1-54-79
  त्वत्तस्ते बिभ्यति दिवि त्वत्तो बिभ्यति सागरे l
  पृतिव्यां तव बिभ्यन्ति नान्यतस्तु कदाचन ll1-54-80
  दुर्वृत्तस्य हतस्यापि त्वया नान्येन श्रीधर l
  दिवश्च्युतस्य दैत्यस्य गतिर्भवति मेदिनी ll1-54-81
  व्युत्थितस्य च मेदिन्यां हतस्य नृशरीरिणः l
  दुर्लभं स्वर्गगमनं त्वयि जाग्रति केशव ll1-54-82
  तदागच्छ स्वयं विष्णो गच्छामः पृथिवीतलम् l
  दानवानां विनाशाय विसृजात्मानमात्मना  ll1-54-83
  मूर्तयो हि तवाव्यक्ता दृश्यादृश्याः सुरोत्तमैः l
  तासु सृष्टास्त्वया देवाः संभविष्यन्ति भूतले ll1-54-84
  तवावतरणे विष्णो कंसः स विनशिष्यति l
  सेत्स्यते च स कार्यार्थो यस्यार्थे भूमिरागता ll1-54-85
  त्वं भारते कार्यगुरुस्त्वं चक्षुस्त्वं परायणम् l
  तदागच्छ हृषीकेश क्षितौ ताञ्जहि दानवान् ll1-54-86 
  
      इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
             नारदवाक्ये चतुःपञ्चाशत्तमोऽध्यायः