##Harivamsha Maha Puranam - Part 1 - Harivamsha Parva Chapter 54 - Narada's Request to Vishnu Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, January 31, 2008## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com ------------------------------------------------------------------------ atha चतुःपञ्चाशत्तमोऽध्यायः विष्णुं प्रति देवर्षेर्वाक्यम् वैशंपायन उवाच कृतकार्ये गते काले जगत्यां च यथानयम् l अंशावतरणे वृत्ते सुराणां भारते कुले ll1-54-1 भागेऽवतीर्णे धर्मस्य शक्रस्य पवनस्य च l अश्विनोर्देवभिषजोर्भागे वै भास्करस्य च ll1-54-2 पूर्वमेवावनिगते भागे देवपुरोधसः l वसूनामष्टमे भागे प्रागेव धरणीं गते ll1-54-3 मृत्योर्भागे क्षितिगते कलेर्भागे तथैव च l भागे शुक्रस्य सोमस्य वरुणस्य च गां गते ll1-54-4 शंकरस्य गते भागे मित्रस्य धनदस्य च l गन्धर्वोरगयक्षाणां भागांशेषु गतेषु च ll1-54-5 भागेष्वेतेषु गगनादवतीर्णेषु मेदिनीम् l तिष्ठन्नारायणस्यांशे नारदः समदृश्यत ll1-54-6 ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः l सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन् ll1-54-7 चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषितः l वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव ll1-54-8 कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान् l दण्डी कमण्डलुधरः साक्षाच्छक्र इवापरः ll1-54-9 भेत्ता जगति गुह्यानां विग्रहाणां ग्रहोपमः l गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् l महर्षिविग्रहरुचिर्विद्वान्गान्धर्वकोविदः ll1-54-10 वैरिकेलिकिलो विप्रो ब्राह्मः कलिरिवापरः l देवगन्धर्वलोकानामादिवक्ता महामुनिः ll1-54-11 स नारदोऽथ ब्रह्मर्षिर्ब्रह्मलोकचरोऽव्ययः l स्थितो देवसभामध्ये संरब्धो विष्णुमब्रवीत् ll1-54-12 अंशावतरणं विष्णोर्यदिदं त्रिदशैः कृतम् l क्षयार्थं पृथिवीन्द्राणां सर्वमेतदकारणम् ll1-54 13 यदेतत्पार्थिवं क्षत्रं स्थितं त्वयि यदीश्वर l नृनारायणयुक्तोऽयं कार्यार्थः प्रतिभाति मे ll1-54-14 न युक्तं जानता देव त्वया तत्वार्थदर्शिना l देवदेव पृथिव्यर्थे प्रयोक्तुं कार्यमीदृशम् ll1-54-15 त्वं हि चक्षुष्मतां चक्षुः श्लाघ्यः प्रभवतां प्रभुः l श्रेष्ठो योगवतां योगी गतिर्गतिमतामपि ll1-54-16 देवभागाङ्गतान्दृष्ट्वा किं त्वं सर्वाश्रयो विभुः l वसुंधरायाः साह्यार्थमंशं स्वं नानुयुञ्जसे ll1-54-17 त्वया सनाथ देवांशास्त्वन्मयास्त्वत्परायणाः l जगत्यां संचरिष्यन्ति कार्यात्कार्यान्तरं गताः ll1-54-18 तदहं त्वरया विष्णो प्राप्तः सुरसभामिमाम् l तव संचोदनार्थं वै शृणु चाप्यत्र कारणम् ll1-54-19 ये त्वया निहता दैत्याः संग्रामे तारकामये l तेषां शृणु गतिं विष्णो ये गताः पृथिवीतलम् ll1-54-20 पुरी पृथिव्यां मुदिता मथुरा नामतः श्रुता l निविष्टा यमुनातीरे स्फीता जनपदायुता ll1-54-21 मधुर्नाम महानासीद्दानवो युधि दुर्जयः l त्रासनः सर्वभूतानां बलेन महतान्वितः ll1-54-22 तस्य तत्र महच्चासीन्महापादपसंकुलम् l घोरं मधुवनं नाम यत्रासौ न्यवसत्पुरा ll1-54-23 तस्य पुत्रो महानासील्लवणो नाम दानवः l त्रासनः सर्वभूतानां महाबलपराक्रमः ll1-54-24 स तत्र दानवः क्रीडन्वर्षपूगाननेकशः l स दैवतगणँल्लोकानुद्वासयति दर्पितः ll1-54-25 अयोध्यायामयोध्यायां रामे दाशरथौ स्थिते l राजं शासति धर्मज्ञे राक्षसानां भयावहे ll1-54-26 स दानवो बलश्लाघी घोरं वनमुपाश्रितः l प्रेषयामास रामाय दूतं परुषवादिनम् ll1-54-27 विषयासन्नभूतोऽस्मि तव राम रिपुश्च ह l न च सामन्तमिच्छन्ति राजानो बलदर्पितम् ll1-54-28 राज्ञा राज्यव्रतस्थेन प्रजानां हितकाम्यया l जेतव्या रिपवः सर्वे स्फीतं विषयमिच्छता ll1-54-29 अभिषेकार्द्रकेशेन राज्ञा रञ्जनकाम्यया l जेतव्यानीन्द्रियाण्यादौ तज्जये हि ध्रुवो जयः ll1-54-30 सम्यग्वर्तितुकाम्यस्य विशेषेण महीपतेः l नयानामुपदेशेन नास्ति लोकसमो गुरुः ll1-54-31** व्यसनेषु जघन्यस्य धर्ममध्यस्य धीमतः l फलज्येष्ठस्य नृपतेर्नास्ति सामन्तजं भयम् ll1-54-32 सहजैर्बाध्यते सर्वः प्रवृद्धैरिन्द्रियारिभिः l अमित्राणां प्रियकरैर्मोहैरधृतिरीश्वरः ll1-54-33 यत्त्वया स्त्रीकृते मोहात्सगणो रावणो हतः l नैतदौपयिकं मन्ये महद्वै कर्म कुत्सितम् ll1-54-34 वनवासप्रवृत्तेन यत्त्वया व्रतशालिना l प्रहृतं राक्षसानीके नैव दृष्टः सतां विधिः ll1-54-35 सतामक्रोधजो धर्मः शुभां नयति सद्गतिम् l यत्त्वया निहता मोहाद्दूषिताश्चाश्रमौकसः ll1-54-36 स एष रावणो धन्यो यस्त्वया व्रतचारिणा l स्त्रीनिमित्ते हतो युद्धे ग्राम्यान्धर्मानवेक्षता ll1-54-37 यदि ते निहतः संख्ये दुर्बुद्धिरजितेन्द्रियः l युद्ध्यस्वाद्य मया सार्धं मृधे यद्यसि वीर्यवान् ll1-54-38 तस्य दूतस्य तच्छ्रुत्वा भाषितं तत्त्ववादिनः l धैर्यादसंभ्रान्तवपुः सस्मितं राघवोऽब्रवीत् ll1-54-39 असदेतत्त्वया दूत भाषितं तस्य गौरवात् l यन्मां क्षिपसि दोषेण वेदात्मानं च सुस्थिरम् ll1-54-40 यद्यहं तत्पथे मूढो यदि वा रावणो हतः l यदि वा मे हृता भार्या का तत्र परिदेवना ll1-54-41 न वाङ्मात्रेण दुष्यन्ति साधवः सत्पथे स्थिताः l जागर्ति च यथा देवः सदा सत्स्वितरेषु च ll1-54-42 क्रितं दूतेन यत्कार्यं गच्छ त्वं दूत मा चिरम् l नात्मश्लाघिषु नीचेषु प्रहरन्तीह मद्विधाः ll1-54-43 अयं ममानुजो भ्राता शत्रुघ्नः शत्रुतापनः l तस्य दैत्यस्य दुर्बुद्धेर्मृधे प्रतिकरिष्यति ll1-54-44 एवमुक्तः स दूतस्तु ययौ सौमित्रिणा सह l अनुज्ञातो नरेन्द्रेण राघवेण महात्मना ll1-54-45 स शीघ्रयानः संप्राप्तस्तद्दानवपुरं महत् l चक्रे निवेशं सौमित्रिर्वनान्ते युद्धलालसः ll1-54-46 ततो दूतस्य वचनात्स दैत्यः क्रोधमूर्च्छितः l पृष्ठतस्तद्वनं कृत्वा युद्धायाभिमुखः स्थितः ll1-54-47 तद्युद्धमभवद्घोरं सौमित्रेर्दानवस्य च l उभयोरेव बलिनोः शूरयो रणमूर्धनि ll1-54-48 तौ शरैः साधु निशितैरन्योन्यमभिजघ्नतुः l न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ll1-54-49 अथ सौमित्रिणा बाणैः पीडितो दानवो युधि l ततः स शूलरहितः पर्यहीयत दानवः ll1-54-50 स गृहीत्वाङ्कुशं चैव देवैर्दत्तवरं रणे l कर्षणं सर्वभूतानां लवणो विररास ह ll1-54-51 शिरोधरायां जग्राह सोऽङ्कुशेन चकर्ष ह l प्रवेशयितुमारब्धो लवणो राघवानुजम् 1-54-52 ल्ल् स रुक्मत्सरुमुद्यम्य शत्रुघ्नः खड्गमुत्तमम् l शिरश्चिच्छेद खड्गेन लवणस्य महामृधे ll1-54-53 स हत्वा दानवं संख्ये सौमित्रिर्मित्र्वत्सलः l तद्वनं तस्य दैत्यस्य चिच्छेदास्त्रेण बुद्धिमान् ll1-54-54 छित्त्वा वनं तत्सौमित्रिर्निवेशं सोऽभ्यरोचयत् l भवाय तस्य देशस्य पुर्याः परमधर्मवित् ll1-54-55 तस्मिन्मधुवनस्थाने मथुरा नाम सा पुरी l शत्रुघ्नेन पुरा सृष्टा हत्वा तं दानवं रणे ll1-54-56 सा पुरी परमोदारा साट्टप्राकारतोरणा l स्फीता राष्ट्रसमाकीर्णा समृद्धबलवाहना ll1-54-57 उद्यानवनसंपन्ना सुसीमा सुप्रतिष्ठिता l प्रांशुप्राकारवसना परिखाकुलमेखला ll1-54-58 चयाट्टालककेयूरा प्रासादवरकुण्डला l सुसंवृतद्वारवती चत्वारोद्गारहासिनी ll1-54-59 अरोगवीरपुरुषा हस्त्यश्वरथसंकुला l अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ll1-54-60 पुण्यापणवती दुर्गा रत्नसंचयगर्विता l क्षेत्राणि सस्यवन्त्यस्याः काले देवश्च वर्षति ll1-54-61 नरनारीप्रमुदिता सा पुरी स्म प्रकाशते l निविष्टविषयश्चैव शूरसेनस्ततोऽभवत् ll1-54-62 तस्यां पुर्यां महावीर्यो राजा भोजकुलोद्वहः l उग्रसेन इति ख्यातो महासेनपराक्रमः ll1-54-63 तस्य पुत्रत्वमापन्नो योऽसौ विष्णो त्वया हतः l कालनेमिर्महादैत्यः संग्रामे तारकामये ll1-54-64 कंसो नाम विशालाक्षो भोजवंशविवर्धनः l राजा पृथिव्यां विख्यातः सिम्हविस्पष्टविक्रमः ll1-54-65 राज्ञां भयङ्करो घोरः शङ्कनीयो महीक्षिताम् l भयदः सर्वभूतानां सत्पथाद्बाह्यतां गतः ll1-54-66 दारुणाभिनिवेशेन दारुणेनान्तरात्मना l युक्तस्तेनैव दर्पेण प्रजानां रोमहर्षणः ll1-54-67 न राजधर्माभिरतो नात्मपक्षसुखावहः l नात्मराज्ये प्रियकरश्चण्डः कररुचिः सदा ll1-54-68 स कंसस्तत्र सम्भूतस्त्वया युद्धे पराजितः l क्रव्यादो बाधते लोकानासुरेणान्तरात्मना ll1-54-69 योऽप्यसौ हयविक्रान्तो हयग्रीव इति स्मृतः l केशी नाम हयो जातः स तस्यैव जघन्यजः ll1-54-70 स दुष्टो हेषितपटुः केसरी निरवग्रहः l वृन्दावने वसत्येको नृणां मांसानि भक्षयन् ll1-54-71 अरिष्टो बलिपुत्रश्च ककुद्मी वृषरूपधृक् l गवामरित्वमापन्नः कामरूपी महासुरः ll1-54-72 रिष्टो नाम दितेः पुत्रो वरिष्ठो दानवेषु यः l स कुञ्जरत्वमापन्नो दैत्यः कंसस्य वाहनः ll1-54-73 लम्बो नामेति विख्यातो योऽसौ दैत्येषु दर्पितः l प्रलम्बो नाम दैत्योऽसौ वटं भाण्डीरमाश्रितः ll1-54-74 खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः l घोरं तालवनं दैत्यश्चरत्युद्वासयन्प्रजाः ll1-54-75 वाराहश्च किशोरश्च दानवौ यौ महाबलौ l मल्लौ रङ्गगतौ तौ तु जातौ चाणूरमुष्टिकौ ll1-54-76 यौ तौ मयश्च तारश्च दानवौ दानवान्तक l प्राग्ज्योतिषे तौ भौमस्य नरकस्य पुरे रतौ ll1-54-77 एते दैत्या विनिहतास्त्वया विष्णो निराकृताः l मानुषं वपुरास्थाय बाधन्ते भुवि मानुषान् ll1-54-78 त्वत्कथाद्वेषिणः सर्वे त्वद्भक्तान्घ्नन्ति मानुषान् l तव प्रसादात्तेषां वै दानवानां क्षयो भवेत् ll1-54-79 त्वत्तस्ते बिभ्यति दिवि त्वत्तो बिभ्यति सागरे l पृतिव्यां तव बिभ्यन्ति नान्यतस्तु कदाचन ll1-54-80 दुर्वृत्तस्य हतस्यापि त्वया नान्येन श्रीधर l दिवश्च्युतस्य दैत्यस्य गतिर्भवति मेदिनी ll1-54-81 व्युत्थितस्य च मेदिन्यां हतस्य नृशरीरिणः l दुर्लभं स्वर्गगमनं त्वयि जाग्रति केशव ll1-54-82 तदागच्छ स्वयं विष्णो गच्छामः पृथिवीतलम् l दानवानां विनाशाय विसृजात्मानमात्मना ll1-54-83 मूर्तयो हि तवाव्यक्ता दृश्यादृश्याः सुरोत्तमैः l तासु सृष्टास्त्वया देवाः संभविष्यन्ति भूतले ll1-54-84 तवावतरणे विष्णो कंसः स विनशिष्यति l सेत्स्यते च स कार्यार्थो यस्यार्थे भूमिरागता ll1-54-85 त्वं भारते कार्यगुरुस्त्वं चक्षुस्त्वं परायणम् l तदागच्छ हृषीकेश क्षितौ ताञ्जहि दानवान् ll1-54-86 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि नारदवाक्ये चतुःपञ्चाशत्तमोऽध्यायः