#Itrans encodimg of HarivaMshamahApurANam- Part I harivaMshaparva Chapter 5 Encoded by Jagat (Jan Brzezinski), jankbrz@videotron.ca Edited and proofread by K S Ramachandran, ramachandran_ksr@yahoo.ca 17 April, 2007. Source: Chitrashala Press edn, Gita Press edn.## Further proof-read by Gilles Schaufelberger, schaufel@wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a@yahoo.com ---------------------------------------------------------------- पञ्चमोऽध्यायः पृथूपाख्यानम् वैशम्पायन उवाच आसीद्धर्मस्य गोप्ता वै पूर्वमत्रिसमः प्रभुः । अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥1-5-1 तस्य पुत्रोऽभवद्वेनो नात्यर्थं धर्मकोविदः । जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥1-5-2 स मातामहदोषेण वेनः कालात्मजात्मजः । स्वधर्मं पृष्ठतः कृत्वा कामाल्लोभेष्ववर्तत ॥1-5-3 मर्यादां स्थापयामास धर्मोपेतां स पार्थिवः । वेदधर्मानतिक्रम्य सोऽधर्मनिरतोऽभवत् ॥1-5-4 निःस्वाध्यायवषट्कारास्तस्मिन्राजनि शासति । प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥1-5-5 न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥1-5-6 अहमिज्यश्च यष्टा च यज्ञश्चेति कुरूद्वह । मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥1-5-7 तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् । ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥1-5-8 वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान्बहून् । अधर्मं कुरु मा वेन नैष धर्मः सनातनः ॥1-5-9 निधनेऽत्र प्रसूतस्त्वं प्रजापतिरसंशयम् । प्रजाश्च पालयिष्येऽहमिति ते समयः कृतः ॥1-5-10 तांस्तदा ब्रुवतः सर्वान्महर्षीनब्रवीत्तदा । वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥1-5-11 वेन उवाच स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया । श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥1-5-12 प्रभवं सर्वभूतानां धर्माणां च विशेषतः । संमूढा न विदुर्नूनं भवन्तो मामचेतसः ॥1-5-13 इच्छन्दहेयं पृथिवीं प्लावयेयं तथा जलैः । खं भुवं चैव रुन्धेयं नात्र कार्या विचारणा ॥1-5-14 यदा न शक्यते मोहादवलेपाच्च पार्थिवः । अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः ॥1-5-15 निगृह्य तं महात्मानो विस्फुरन्तं महाबलम् । ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥1-5-16 तस्मिंस्तु मथ्यमाने वै राज्ञ ऊरौ प्र्जज्ञिवान् । ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चातिबभूव ह ॥1-5-17 स भीतः प्राञ्जलिर्भूत्वा स्थितवाञ्जनमेजय । तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा ॥1-5-18 निषादवंशकर्तासौ बभूव वदतां वर । धीवरानसृजच्चाथ वेनकल्मषसंभवान् ॥1-5-19 ये चान्ये विन्ध्यनिलयास्तुषारास्तुम्बरास्तथा । अधर्मरुचयो ये च विद्धि तान्वेनसंभवान् ॥1-5-20 ततः पुनर्महात्मानः पाणिं वेनस्य दक्षिणम् । अरणीमिव संरब्धा ममन्थुस्ते महर्षयः ॥1-5-21 पृथुस्तस्मात्समुत्तस्थौ कराज्ज्वलनसंनिभः । दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥1-5-22 स धन्वी कवची जातः पृथुरेव महायशाः । आद्यमाजगवं नाम धनुर्गृह्य महारवम् । शरांश्च दिव्यान्रक्षार्थं कवचं च महाप्रभम् ॥1-5-23 तस्मिञ्जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः । समापेतुर्महाराज वेनश्च त्रिदिवं गतः ॥1-5-24 समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना । त्रातः स पुरुषव्याघ्र पुन्नाम्नो नरकात्तदा ॥1-5-25 तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥1-5-26 पितामहश्च भगवान्देवैराङ्गिरसैः सह । स्थावराणि च भूतानि जङ्गमानि तथैव च ॥1-5-27 समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् । महता राजराज्येन प्रजापालं महाद्युतिम् ॥1-5-28 सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः । आदिराज्ये तदा राज्ञां पृथुर्वैन्यः प्रतापवान् ॥1-5-29 पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । अनुरागात्ततस्तस्य नाम राजेत्यजायत ॥1-5-30 आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः । पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥1-5-31 अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु ॥1-5-32 एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥1-5-33 तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । पृथोः स्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः ॥1-5-34 तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः । कर्मैस्तदनुरूपं वां पात्रं चायं नराधिपः ॥1-5-35 तावूचतुस्तदा सर्वांस्तानृषीन् सूतमागधौ । आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥1-5-36 न चास्य विद्मो वै कर्म न तथा लक्षणं यशः । स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥1-5-37 ऋषिभिस्तौ नियुक्तौ च भविष्यैः स्तूयतामिति । यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥1-5-38 सत्यवाग्दानशीलोऽयं सत्यसन्धो नरेश्वरः । श्रीमाञ्जइत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥1-5-39 धर्मज्ञश्च कृतज्ञश्च दयावान्प्रियभाषणः । मान्यो मानयिता यज्वा ब्रह्मण्यः सत्यसङ्गरः ॥1-5-40 शमः शान्तश्च निरतो व्यवहारस्थितो नृपः । ततः प्रभृति लोकेषु स्तवेषु जनमेजय । आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ 1-5-41 तयोः स्तवैस्तैः सुप्रीतः पृथुः प्रादात्प्रजेश्वरः । अनूपदेशं सूताय मगधान्मागधाय च ॥1-5-42 तं दृष्ट्वा परमप्रीताः प्रजाः प्राहुर्महर्षयः । वृत्तीनामेष वो दाता भविष्यति जनेश्वरः ॥1-5-43 ततो वैन्यं महाराज प्रजाः समभिदुद्रुवुः । त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात्तदा ॥1-5-44 सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया । धनुर्गृह्य पृषत्कांश्च पृथिवीमार्द्दयद्बली ॥1-5=45 ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही । तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥1-5-46 सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा । प्रददर्शाग्रतो वैन्यं प्रगृहीतशरासनम् ॥1-5-48 ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् । महायोगं महात्मानं दुर्धर्षममरैरपि ॥1-5-48 अलभन्ती तु सा त्राणं वैन्यमेवान्वपद्यत । कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा ॥1-5-49 उवाच वैन्यं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि । कथं धारयिता चासि प्रजा राजन् विना मया ॥1=5=50 मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् । मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥1-5-51 न त्वमर्हसि मां हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि । प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥1-5-52 उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । उपायं पश्य येन त्वं धारयेथाः प्रजा नृप ॥1-5-53 हत्वापि मां न शक्तस्त्वं प्रजा धारयितुं नृप । अनुभूता भविष्यामि यच्छ कोपं महाद्युते ॥1-5-54 अवध्यास्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि । सत्त्वेषु पृथिवीपाल न धर्मं त्यक्तुमर्हसि ॥1-5-55 एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥1-5-56 इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि पृथूपाख्याने पञ्चमोऽध्यायः