#Itrans encodimg of HarivaMshamahApurANam- 
Part I हरिवंशपर्व
Chapter 5
Encoded by Jagat (Jan Brzezinski),  jankbrz@videotron.ca
Edited and proofread by K S Ramachandran, ramachandran_ksr@yahoo.ca
  17 April,  2007.
Source:  Chitrashala Press edn, Gita Press edn.##

Further proof-read by Gilles Schaufelberger, schaufel@wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a@yahoo.com
----------------------------------------------------------------

पञ्चमोऽध्यायः
पृथूपाख्यानम्


वैशम्पायन उवाच 

आसीद्धर्मस्य गोप्ता वै पूर्वमत्रिसमः प्रभुः ।
अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥1-5-1
तस्य पुत्रोऽभवद्वेनो नात्यर्थं धर्मकोविदः  |
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥1-5-2
स मातामहदोषेण वेनः कालात्मजात्मजः ।
स्वधर्मं पृष्ठतः कृत्वा कामाल्लोभेष्ववर्तत ॥1-5-3
मर्यादां स्थापयामास धर्मोपेतां स पार्थिवः ।
वेदधर्मानतिक्रम्य सोऽधर्मनिरतोऽभवत् ॥1-5-4
निःस्वाध्यायवषट्कारास्तस्मिन्राजनि शासति ।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥1-5-5
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥1-5-6
अहमिज्यश्च यष्टा च यज्ञश्चेति कुरूद्वह ।
मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥1-5-7
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् ।
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥1-5-8
वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान्बहून् ।
अधर्मं कुरु मा वेन नैष धर्मः सनातनः ॥1-5-9
निधनेऽत्र प्रसूतस्त्वं प्रजापतिरसंशयम् ।
प्रजाश्च पालयिष्येऽहमिति ते समयः कृतः ॥1-5-10
तांस्तदा ब्रुवतः सर्वान्महर्षीनब्रवीत्तदा ।
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥1-5-11

वेन उवाच
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ।
श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥1-5-12
प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
संमूढा न विदुर्नूनं भवन्तो मामचेतसः ॥1-5-13
इच्छन्दहेयं पृथिवीं प्लावयेयं तथा जलैः ।
खं  भुवं चैव रुन्धेयं नात्र कार्या विचारणा ॥1-5-14
यदा न शक्यते मोहादवलेपाच्च पार्थिवः ।
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः ॥1-5-15
निगृह्य तं महात्मानो विस्फुरन्तं महाबलम् ।
ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥1-5-16
तस्मिंस्तु मथ्यमाने वै राज्ञ ऊरौ प्र्जज्ञिवान् ।
ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चातिबभूव ह ॥1-5-17
स भीतः प्राञ्जलिर्भूत्वा स्थितवाञ्जनमेजय ।
तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा ॥1-5-18
निषादवंशकर्तासौ बभूव वदतां वर ।
धीवरानसृजच्चाथ वेनकल्मषसंभवान् ॥1-5-19
ये चान्ये विन्ध्यनिलयास्तुषारास्तुम्बरास्तथा ।
अधर्मरुचयो ये च विद्धि तान्वेनसंभवान्  ॥1-5-20
ततः पुनर्महात्मानः पाणिं वेनस्य दक्षिणम् ।
अरणीमिव संरब्धा ममन्थुस्ते महर्षयः  ॥1-5-21
पृथुस्तस्मात्समुत्तस्थौ कराज्ज्वलनसंनिभः ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥1-5-22
स धन्वी कवची जातः पृथुरेव महायशाः ।
आद्यमाजगवं नाम धनुर्गृह्य महारवम् ।
शरांश्च दिव्यान्रक्षार्थं कवचं च महाप्रभम् ॥1-5-23
तस्मिञ्जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः ।
समापेतुर्महाराज वेनश्च त्रिदिवं गतः ॥1-5-24
समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना ।
त्रातः स पुरुषव्याघ्र पुन्नाम्नो नरकात्तदा ॥1-5-25
तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥1-5-26
पितामहश्च भगवान्देवैराङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥1-5-27
समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ।
महता राजराज्येन प्रजापालं महाद्युतिम्  ॥1-5-28
सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः ।
आदिराज्ये तदा राज्ञां पृथुर्वैन्यः प्रतापवान् ॥1-5-29
पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।
अनुरागात्ततस्तस्य नाम राजेत्यजायत ॥1-5-30
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥1-5-31
अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया । 
सर्वकामदुघा गावः पुटके पुटके मधु ॥1-5-32
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥1-5-33
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
पृथोः स्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः ॥1-5-34
तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः ।
कर्मैस्तदनुरूपं वां पात्रं चायं नराधिपः ॥1-5-35
तावूचतुस्तदा सर्वांस्तानृषीन् सूतमागधौ ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥1-5-36
न चास्य विद्मो वै कर्म न तथा लक्षणं यशः ।
स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥1-5-37
ऋषिभिस्तौ नियुक्तौ च भविष्यैः स्तूयतामिति ।
यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥1-5-38
सत्यवाग्दानशीलोऽयं सत्यसन्धो नरेश्वरः ।
श्रीमाञ्जइत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥1-5-39
धर्मज्ञश्च कृतज्ञश्च दयावान्प्रियभाषणः ।
मान्यो मानयिता यज्वा ब्रह्मण्यः सत्यसङ्गरः ॥1-5-40
शमः शान्तश्च निरतो व्यवहारस्थितो नृपः ।
ततः प्रभृति  लोकेषु  स्तवेषु जनमेजय ।
आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ 1-5-41
तयोः स्तवैस्तैः सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ।
अनूपदेशं सूताय मगधान्मागधाय च ॥1-5-42
तं दृष्ट्वा परमप्रीताः प्रजाः प्राहुर्महर्षयः ।
वृत्तीनामेष वो दाता भविष्यति जनेश्वरः ॥1-5-43
ततो वैन्यं महाराज प्रजाः समभिदुद्रुवुः ।
त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात्तदा ॥1-5-44
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ।
धनुर्गृह्य पृषत्कांश्च पृथिवीमार्द्दयद्बली ॥1-5=45
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ।
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥1-5-46
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ।
प्रददर्शाग्रतो वैन्यं प्रगृहीतशरासनम् ॥1-5-48
ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् ।
महायोगं महात्मानं दुर्धर्षममरैरपि ॥1-5-48
अलभन्ती तु सा त्राणं वैन्यमेवान्वपद्यत ।
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा ॥1-5-49
उवाच वैन्यं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि ।
कथं धारयिता चासि प्रजा राजन् विना मया ॥1=5=50
मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् ।
मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥1-5-51
न त्वमर्हसि मां हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥1-5-52
उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः ।
उपायं पश्य येन त्वं धारयेथाः प्रजा नृप ॥1-5-53
हत्वापि मां न शक्तस्त्वं प्रजा धारयितुं नृप ।
अनुभूता भविष्यामि यच्छ कोपं महाद्युते ॥1-5-54
अवध्यास्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि ।
सत्त्वेषु पृथिवीपाल न धर्मं त्यक्तुमर्हसि ॥1-5-55
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।
कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥1-5-56
 
 इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि पृथूपाख्याने
पञ्चमोऽध्यायः