##Itrans encodimg of HarivaMshamahApurANam- Part I harivaMshaparva Chapter 6 Encoded by Jagat (Jan Brzezinski) jankbrz @ videotron.ca Edited and proofread by K S Ramachandran ramachandran_ksr @ yahoo.ca . 19 April, 2007. Source: Chitrashala Press edn, Gita Press edn.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- (6) षष्ठोऽध्यायः पृथूपाख्यानम् पृथुरुवाच एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा । बहून्वै प्राणिनो लोके भवेत्तस्येह पातकम् ॥1-6-1 सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे । तस्मिन्नास्ति हते भद्रे पातकं चोपपातकम् ॥1-6-2 एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि । बहूनां भवति क्षेमं तत्र पुण्यप्रदो वधः ॥1-6-3 सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे । यदि मे वचनां नाद्य करिष्यसि जगद्धितम् ॥1-6-4 त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । आत्मानं प्रथयित्वाहं प्रजा धारयिता चिरम् ॥1-6-5 सा त्वं शासनमास्थाय मम धर्मभृतां वरे । सञ्जीवय प्रजाः सर्वाः समर्था ह्यसि धारणे |1-6-6 दुहितृत्वं च मे गच्छ तत एनमहं शरम् । नियच्छेयं त्वद्वधार्थमुद्यतं घोरदर्शनम् ॥1-6-7 पृथिव्युवाच सर्वमेतदहं वीर विधास्यामि न संशयः । उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः ॥1-6-8 उपायं पश्य येन त्वं धारयेथाः प्रजा इमाः । वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥1-6-9 समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर । यथा निस्पन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥1-6-10 वैशम्पायन उवाच तत उत्सारयामास शैलाञ्छतसहस्रशः । धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्धिताः ॥1-6-11 पृथुर्वैन्यस्तदा राजा महीं चक्रे समां ततः । मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा ॥ 1-6-12 स्वभावेनाभवन्ह्यस्याः समानि विषमाणि च । चाक्षुषस्यान्तरे पूर्वमासीदेवं तदा किल ॥1-6-13 न हि पूर्वविसर्गे वै विषमे पृथिवीतले । प्रविभागः पुराणां च ग्रामाणां वा तदाभवत् ॥1-6-14 न सस्यानि न गोरक्षा न कृषिर्न वणिक्पथः । नैव सत्यानृतं तत्र न लोभो न च मत्सरः ॥1-6-15 वैवस्वतेऽन्तरे चास्मिन् साम्प्रतं समुपस्थिते । वैन्यात्प्रभृति राजेन्द्र सर्वस्यैतस्य संभवः ॥1-6-16 यत्र यत्र समं त्वस्या भूमेरासीतिहानघ । तत्र तत्र प्रजाः सर्वाः संवासं समरोचयन् ॥1-6-17 आहारः फलमूलानि प्रजानामभवत्तदा । कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥1-6-18 सङ्कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । स्वपाणौ पुरुषश्रेष्ठ दुदोह पृथिवीं ततः । सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रतापवान् ॥1-6-19 तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः । ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा ॥1-6-20 वत्सः सोमोऽभवत्तेषां दोग्धा चाङ्गिरसः सुतः । बृहस्पतिर्महातेजाः पात्रं छन्दांसि भारत । क्षीरमासीदनुपमं तपो ब्रह्म च शाश्वतम् ॥1-6-21 पुनर्देवगणैः सर्वैः पुरन्दरपुरोगमैः । काञ्चनं पात्रमादाय दुग्धेयं श्रूयते मही ॥1-6-22 वत्सस्तु मघवानासीद्दोग्धा च सविता प्रभुः । क्षीरमूर्जस्करं चैव वर्तन्ते येन देवताः ॥ 1-6-23 पितॄभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा । राजतं पात्रमादाय स्वधाममितविक्रमैः ॥1-6-24 यमो वैवस्वरस्तेषामासीद्वत्सः प्रतापवान् । अन्तकश्चाभवद्दोग्धा कालो लोकप्रकालनः ॥ 1-6-25 नागैश्च श्रूयते दुग्ध्दा वत्सं कृत्वा तु तक्षकम् । अलाबुं पात्रमादाय विषं क्षीरं नरोत्तम ॥ 1-6-26 तेषामैरावतो दोग्धा धृतराष्ट्रः प्रतापवान् । नागानां भरतश्रेष्ठ सर्पाणां च महीपते ॥ 1-6-27 तेनैव वर्तयन्त्युग्रा महाकाया विषोल्बणाः । तदाहारास्तदाचारास्तद्वीर्यास्तदुपाश्रयाः ॥ 1-6-28 असुरैःश्रूयते चापि पुनर्दुग्धा वसुन्धरा । आयसं पात्रमादाय मायां शत्रुनिबर्हिणीम् ॥ 1-6-29 विरोचनस्तु प्राह्रादिर्वत्सस्तेषामभूत्तदा । ऋत्विग्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ॥ 1-6-30 तयैते माययाद्यापि सर्वे मायाविनोऽसुराः । वर्तयन्त्यमितप्रज्ञास्तदेषाममितं बलम् ॥ 1-6-31 यक्षैश्च श्रूयते तात पुनर्दुग्धा वसुन्धरा । आमपात्रे महाराज पुरान्तर्द्धानमक्षयम् ॥1-6-32 वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तदा । दोग्धा रजतनाभस्तु पिता मणिवरस्य च ॥1-6-33 यक्षानुजो महातेजास्त्रिशीर्षाः सुमहातपाः । तेन ते वर्तयन्तीति परमर्षिरुवाच ह ॥1-6-34 राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा । शावं कपालमादाय प्रजा भोक्तुं नरर्षभ ॥ 1-6-35 दोग्धा रजतनाभस्तु तेषामासीत्कुरूद्वह । वत्सः सुमाली कौरव्यः क्षीरं रुधिरमेव च ॥ 1-6-36 तेन क्षीरेण यक्षाश्च राक्षसाश्चामरोपमाः । वर्तयन्ति पिशाचाश्च भूतसङ्घास्तथैव च ॥1-6-37 पद्मपात्रं पुनर्दुग्धा गन्धर्वैः साप्सरोगणैः । वत्सं चित्ररथं कृत्वा शुचीन्गन्धान्नरर्षभ ॥1-6-38 तेषां च सुरुचिस्त्वासीद्दोग्धा भरतसत्तम । गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः ॥ 1-6-39 शैलैश्च श्रूयते राजन् पुनर्दुग्धा वसुन्धरा । औषधीर्वै मूर्तिमती रत्नानि विविधानि च ॥1-6-40 वत्सस्तु हिमवानासीन्मेरुर्दोग्धा महागिरिः । पात्रं तु शैलमेवासीत्तेन शैला विवर्धिताः ॥1-6-41 वीरुद्भिः श्रूयते राजन् पुनर्दुग्धा वसुन्धरा । पालाशं पात्रमादाय दग्धच्छिन्नप्ररोहणम् ॥ 1-6-42 दुदोह पुष्पितः सालो वत्सः प्लक्षोऽभवत्तदा । सेयं धात्री विधात्री च पावनी च वसुन्धरा ॥1-6-43 चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च । सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहिणी ॥1-6-44 आसीदियं समुद्रान्ता मेदिनीति परिश्रुता । मधुकैटभयोः कृत्स्ना मेदसाभिपरिप्लुता । तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ॥1-6-45 ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य भारत । दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते । पृथुना प्रविभक्ता च शोधिता च वसुन्धरा ॥1-6-46| सस्याकरवती स्फीता पुरपत्तनमालिनी । एवंप्रभावो वैन्यः स राजासीद्राजसत्तमः ॥1-6-47 नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः । ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगः ॥1-6-48 पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः । पार्थिवैश्च महाभागैः पार्थिवत्वमभीप्सुभिः ॥1-6-49 आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् । योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि । पॄथुरेव नमस्कार्यो योधानां प्रथमो नृपः ॥1-6-50 यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् स घोररूपान्संग्रामान्क्षमी तरति कीर्तिमान् ॥1-6-51 वैश्यैरपि च वित्ताढ्यैः पण्यवृत्तिमनुष्ठितैः। पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥1-6-52 तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः । आदिराजो नमस्कार्यः श्रेयः परमभीप्सुभिः ॥1-6-53 एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । पात्राणि च मयोक्तानि किं भूयो वर्णयामि ते ॥1-6-54 य इदं शृणुयान्नित्यं पृथोश्चरितमादितः । पुत्रपौत्रसमायुक्तो मोदते सुचिरं भुवि ॥1-6-55॥ इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि पृथूपाख्याने षष्ठोऽध्यायः