##Itrans encodimg of HarivaMshamahApurANam- 
Part I हरिवंशपर्व
Chapter 7
Encoded and proofread by K S Ramachandran ramachandran_ksr @ yahoo.ca.  
22 April,  2007.
Source:  Chitrashala Press edn, Gita Press edn.##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
(7)
सप्तमोऽध्यायः 
मन्वन्तरवर्णनम्

जनमेजय उवाच
मन्वन्तराणि सर्वाणि  विस्तरेण तपोधन ।
तेषां सृष्टिं विसृष्टिं च वैशम्पायन कीर्तय ॥ 1-7-1
यावन्तो मनवश्चैव यावन्तं कालमेव च ।
मन्वन्तरं तथा ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ॥ 1-7-2

वैशंपायन ऊवाच
न शक्यो विस्तरस्तात वक्तुं वर्षशतैरपि ।
मन्वन्तराणां कौरव्य संक्षेपं त्वेव मे शृणु ॥ 1-7-3
स्वायम्भुवो मनुस्तात मनुः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ 1-7-4
वैवस्वतस्य कौरव्य सांप्रतो मनुरुच्यते ।
सावर्णिश्च मनुस्तात भौत्यो रौच्यस्तथैव च ॥ 1-7-5
तथैव मेरुसावर्णाश्चत्वारो मनवः स्मृताः ।
अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ 1-7-6
कीर्तिता मनवस्तात मयैते तु यथाश्रुतम् । 
ऋषींस्तेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा ॥ 1-7-7
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ 1-7-8
उत्तरस्यां दिशि तथा राजन् सप्तर्षयोऽपरे ।
देवाश्च शान्तरजसस्तथा प्रकृतयः परे ।
यामा नाम तथा देवा आसन्स्वायंभुवेऽन्तरे ॥ 1-7-9
अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।
ज्योतिष्मान्द्युतिमान्हव्यः सवनः पुत्र एव च ॥ 1-7-10
मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः ।
एतत्ते प्रथमं राजन्मन्वन्तरमुदाहृतम् ॥ 1-7-11
और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ।
प्राणो बृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा ॥ 1-7-12
एते महर्षयस्तात वायुप्रोक्ता महाव्रताः ।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ॥ 1-7-13
हविर्ध्रः सुकृतिर्ज्योतिरापोमूर्तिरयस्मयः ।
pratithashcha nabhasyashcha nabha Urjastathaiva cha || 1-7-14
स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः । 
कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः ॥ 1-7-15   
द्वितीयमेतत्कथितं तव मन्वन्तरं मया ।
इदं तृतीयं वक्ष्यामि तन्निबोध नराधिप ॥ 1-7-16
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः ॥ 1-7-17
ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान्निबोध मे ।
औत्तमेयान् महाराज दश पुत्रान्मनोरमान् ॥ 1-7-18
इष ऊर्जस्तनूजश्च मधुर्माधव एव च ।
शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च ॥ 1-7-19
भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् । 
मन्वन्तरं चतुर्थं ते कथयिष्यामि तच्छृणु ॥ 1-7-20
काव्यः पृथुस्तथैवाग्निर्जन्युर्धाता च भारत । 
कपीवानकपीवांश्च तत्र सप्तर्षयोऽपरे ॥ 1-7-21
पुराणे कथितास्तात पुत्राः पौत्राश्च भारत ।
सत्या देवगणाश्चैव तामसस्यान्तरे मनोः ॥ 1-7-22 
पुत्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृप ।
द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोधनः ॥ 1-7-23
तपोरतिरकल्माषस्तन्वी धन्वी परंतपः ।
तामसस्य मनोरेते दश पुत्रा महाबलाः ॥ 1-7-24
वायुप्रोक्ता महाराज पञ्चमं तदनन्तरम् ।
वेदबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ 1-7-25
हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः ।
सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे ॥ 1-7-26
देवाश्च भूतरजसस्तथा प्रकृतयोऽपरे ।
पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ 1-7-27 
अथ पुत्रानिमांस्तस्य निबोध गदतो मम ।
धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ 1-7-28
अरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कविः ।
रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥ 1-7-29
षष्ठं ते संप्रवक्ष्यामि तन्निबोध नराधिप ।
भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ 1-7-30 
अतिनामा सहिष्णुश्च सप्तैते वै महर्षयः ।
चाक्षुषस्यान्तरे तात मनोर्देवानिमाञ्छृणु ॥ 1-7-31
आद्याः  प्रभूता ऋभवः पृथग्भावा दिवौकसः । 
लेखाश्च नाम राजेन्द्र पञ्च देवगणाः स्मृताः ।
ऋषेरङ्गिरसः पुत्राः महात्मानो महौजसः ॥ 1-7-32
नाड्वलेया महाराज दश पुत्राश्च विश्रुताः ।
ऊरुप्रभॄतयो राजन्षष्ठं मन्वन्तरं स्मृतम् ॥ 1-7-33
अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः ।
गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ 1-7-34
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
सप्तमो जमदग्निश्च ऋषयः सांप्रतं दिवि ॥ 1-7-35
साध्या रुद्राश्च विश्वे च मरुतो वसवस्तथा ।
आदित्याश्चाश्विनौ चैव देवौ वैवस्वतौ स्मृतौ ॥ 1-7-36
मनोर्वैवस्वतस्यैते वर्तन्ते सांप्रतेऽन्तरे ।
ईक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ 1-7-37
एतेषां कीर्तितानां तु महर्षीणां महौजसाम् ।
राजपुत्राश्च पौत्राश्च दिक्षु सर्वासु भारत ॥ 1-7-38
मन्वन्तरेषु सर्वेषु प्राग्दिशः सप्तसप्तकाः ।
स्थिता लोकव्यवस्थार्थं लोकसंरक्षणाय च ॥ 1-7-39
मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः ।
कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ 1-7-40
ततोऽन्ये तपसा युक्ताः स्थानमापूरयन्त्युत ।
अतीता वर्तमानाश्च क्रमेणैतेन भारत ॥ 1-7-41
एतान्युक्तानि कौरव्य सप्तातीतानि भारत ।
मन्वन्तराणि षट्चापि निबोधानागतानि मे ॥ 1-7-42 
सावर्णा मनवस्तात पञ्च  तांश्च निबोध मे ।
एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ 1-7-43
परमेष्ठिसुतास्तात मेरुसावर्णतांगताः ।
दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृप ।
महान्तस्तपसा युक्ता मेरुपृष्ठे महौजसः ॥ 1-7-44
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ।
भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः ॥ 1-7-45
अनागताश्च सप्तैते स्मृता दिवि महर्षयः ।
मनोरन्तरमासाद्य सावर्णस्य ह ताञ्छृणु ॥ 1-7-46
रामो व्यासस्तथात्रेयो दीप्तिमानिति विश्रुतः ।
भारद्वाजस्तथा द्रौणीरश्वत्थामा महाद्युतिः ॥ 1-7-47
गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ।
कौशिको गालवश्चैव रुरुः काश्यप एव च ॥ 1-7-48
एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।
ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः ॥ 1-7-49
अभिजात्याच तपसा मन्त्रव्याकरणैस्तथा ।
ब्रह्मलोकप्रतिष्ठास्तु स्मृताः सप्तर्षयोऽमलाः ॥ 1-7-50
भूतभव्यभवज्ज्ञानं बुद्ध्वा चैव तु यैः स्वयम् ।
तपसा वै प्रसिद्धा ये सङ्गताः प्रविचिन्तकाः ॥ 1-7-51 
मन्त्रव्याकरणाद्यैश्च ऐश्वर्यात्सर्वशश्च ये ।
एतान् भार्यान्द्विजो ज्ञात्वा नैष्ठिकानि च नाम च ॥ 1-7-52
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ।
दीर्घायुषो मन्त्रकृत ईश्वरा दीर्घचक्षुषः ॥ 1-7-53
बुद्ध्या प्रत्यक्षधर्माणो गोत्रप्रावर्तकास्तथा ।
कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः ॥ 1-7-54
प्रावर्तयन्ति ते वर्णानाश्रमांश्चैव सर्वशः ।
सप्तर्षयो महाभागाःसत्यधर्मपरायणाः ॥ 1-7-55
तेषांचैवान्वयोत्पन्नाः जायन्तीह पुनः पुनः ।
मन्त्रब्राह्मणकर्तारो धर्मे प्रशिथिले तथा ॥ 1-7-56
यस्माच्च वरदाः सप्त परेभ्यश्चापराः स्मृताः ।
तस्मान्न कालो न वयः प्रमाणमृषिभावने ॥ 1-7-57
एष सप्तर्षिकोद्देशो व्याख्यातस्ते मया नृप ।
सावर्णस्य मनोः पुत्रान्भविष्याञ्छृणु सत्तम ॥ 1-7-58
वरीयांश्चावरीयांश्च संमतो धृतिमान् वसुः ।
चरिष्णुरप्यधृष्णुश्च वाजः सुमतिरेव च ।
सावर्णस्य मनोः पुत्राः भविष्या दश भारत ॥ 1-7-59
प्रथमे मेरुसावर्णः प्रवक्ष्यामि मुनीञ्छृणु ।
मेधातिथिस्तु पौलस्त्यो वसुः काश्यप एव च ॥ 1-7-60 
ज्योतिष्मान्भार्गवश्चैव द्युतिमानङ्गिरास्तथा ।
सावनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥ 1-7-61
पौलहः सप्त इत्येते मुनयो रोहितेऽन्तरे ।
देवतानां गणास्तत्र त्रय एव नराधिप ॥ 1-7-62 
दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।
मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः ॥ 1-7-63
पृथुःश्रवा भूरिधामा ऋचीकोष्टहतो गयः ।
प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः |l 1-7-64
दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः 
हविष्मान् पौलहश्चैव सुकृतिश्चैव भार्गवः ॥ 1-7-65
अपोमूर्तिस्तथात्रेयो वासिष्ठश्चाष्टमः स्मृतः ।
पौलस्त्यः प्रमितिश्चैव नभोगश्चैव काश्यपः ।
अङ्गिरा नभसः सत्यः सप्तैते परमर्षयः ॥ 1-7-66
देवतानां गणौ द्वौ तौ ऋषिमन्त्राश्च ये स्मृताः ।
मनोः सुतोत्तमौजाश्च निकुषञ्जश्च वीर्यवान् ॥ 1-7-67
शतानीको निरामित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्चाश्च दश त्वेते मनोः सुताः ॥ 1-7-68
एकादशेऽथ पर्याये तॄतीयस्यान्तरे मनोः ।
तस्य सप्त ऋषींश्चापि कीर्त्यमानान्निबोध मे ॥ 1-7-69
हविष्मान्काश्यपश्चापि हविष्मान्यश्च भार्गवः ।
तरुणश्च तथात्रेयो वासिष्ठस्त्वनघस्तथा ॥ 1-7-70
अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्यो निश्चरस्तथा ।
पुलहश्चाग्नितेजाश्च भाव्याः सप्त महर्षयः ॥ 1-7-71
ब्रह्मणस्तु सुता देवा गणास्तेषां त्रयः स्मृताः ।
संवर्तकः सुशर्मा च देवानीकः पुरूड्वहः ॥ 1-7-72
क्षेमधन्वा दृढायुश्च आदर्शः पण्डको मनुः ।
सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः ॥ 1-7-73
चतुर्थस्य तु सावर्णेरृषीन्सप्त निबोध मे ।
द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा ॥ 1-7-74
अङ्गिरास्तपसो मूर्तिस्तपस्वी काश्यपस्तथा ।
तपोशनश्च पौलस्त्यः पौलहश्च तपो रविः ॥ 1-7-75 ॥
भार्गवः सप्तमस्तेषां विज्ञेयस्तु ततो धृतिः ।
पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणश्च ते ॥ 1-7-76
देववायुरदूरश्च देवश्रेष्ठो विदूरथः ।
मित्रवान्मित्रदेवश्च मित्रसेनश्च मित्रकृत् ।
मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः ॥ 1-7-77
त्रयोदशे च पर्याये भाव्ये मन्वन्तरे मनोः ।
अङ्गिराश्चैव धृतिमान्पौलस्त्यो हव्यपस्तु यः ॥ 1-7-78
पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः ।
निष्प्रकंपस्तथात्रेयो निर्मोहः काश्यपस्तथा ॥ 1-7-79
सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः ।
त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ॥ 1-7-80
त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः ।
चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः ॥ 1-7-81
सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो दृढः ।
रौच्यस्यैते मनोः पुत्राः अन्तरे तु त्रयोदशे ॥ 1-7-82
चतुर्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः ।
भार्गवो ह्यतिबाहुश्च शुचिराङ्गिरसस्तथा ॥ 1-7-83
युक्तश्चैव तथात्रेयः शुक्रो वासिष्ठ एव च ।
अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते ॥ 1-7-84
एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ।
यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥ 1-7-85
अतीतानागतानां  वै महर्षीणांसदा नरः ।
देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ ॥ 1-7-86
तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च ।
अभिमानी प्रवीणश्च जिष्णुः संक्रन्दनस्तथा ॥ 1-7-87
तेजस्वी सबलश्चैव भौत्यस्यैते मनोः सुताः ।
भौत्यस्यैवाधिकारे तु पूर्णं कल्पस्तु पूर्यते ॥ 1-7-88
इत्येते नामतोऽतीताः मनवः कीर्तिता मया ।
तैरियं पॄथिवी तात समुद्रान्ता सपत्तना ॥ 1-7-89
पूर्णं युगसहस्रं तु परिपाल्या नराधिप ।
प्रजाभिश्चैव तपसा संहारस्तेषु  नित्यशः ॥ 1-7-90

  इतिश्रिमहाभारते खिलेषु हरिवंशपर्वानि मन्वन्तरवर्णनं
सप्तमोऽध्यायः