##Itrans encodimg of HarivaMshamahApurANam- Part I harivaMshaparva Chapter 7 Encoded and proofread by K S Ramachandran ramachandran_ksr @ yahoo.ca. 22 April, 2007. Source: Chitrashala Press edn, Gita Press edn.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- (7) सप्तमोऽध्यायः मन्वन्तरवर्णनम् जनमेजय उवाच मन्वन्तराणि सर्वाणि विस्तरेण तपोधन । तेषां सृष्टिं विसृष्टिं च वैशम्पायन कीर्तय ॥ 1-7-1 यावन्तो मनवश्चैव यावन्तं कालमेव च । मन्वन्तरं तथा ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ॥ 1-7-2 वैशंपायन ऊवाच न शक्यो विस्तरस्तात वक्तुं वर्षशतैरपि । मन्वन्तराणां कौरव्य संक्षेपं त्वेव मे शृणु ॥ 1-7-3 स्वायम्भुवो मनुस्तात मनुः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ 1-7-4 वैवस्वतस्य कौरव्य सांप्रतो मनुरुच्यते । सावर्णिश्च मनुस्तात भौत्यो रौच्यस्तथैव च ॥ 1-7-5 तथैव मेरुसावर्णाश्चत्वारो मनवः स्मृताः । अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ 1-7-6 कीर्तिता मनवस्तात मयैते तु यथाश्रुतम् । ऋषींस्तेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा ॥ 1-7-7 मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ 1-7-8 उत्तरस्यां दिशि तथा राजन् सप्तर्षयोऽपरे । देवाश्च शान्तरजसस्तथा प्रकृतयः परे । यामा नाम तथा देवा आसन्स्वायंभुवेऽन्तरे ॥ 1-7-9 अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः । ज्योतिष्मान्द्युतिमान्हव्यः सवनः पुत्र एव च ॥ 1-7-10 मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः । एतत्ते प्रथमं राजन्मन्वन्तरमुदाहृतम् ॥ 1-7-11 और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च । प्राणो बृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा ॥ 1-7-12 एते महर्षयस्तात वायुप्रोक्ता महाव्रताः । देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ॥ 1-7-13 हविर्ध्रः सुकृतिर्ज्योतिरापोमूर्तिरयस्मयः । प्रतिथश्च नभस्यश्च नभ ऊर्जस्तथैव च ॥ 1-7-14 स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः । कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः ॥ 1-7-15 द्वितीयमेतत्कथितं तव मन्वन्तरं मया । इदं तृतीयं वक्ष्यामि तन्निबोध नराधिप ॥ 1-7-16 वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः । हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः ॥ 1-7-17 ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान्निबोध मे । औत्तमेयान् महाराज दश पुत्रान्मनोरमान् ॥ 1-7-18 इष ऊर्जस्तनूजश्च मधुर्माधव एव च । शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च ॥ 1-7-19 भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् । मन्वन्तरं चतुर्थं ते कथयिष्यामि तच्छृणु ॥ 1-7-20 काव्यः पृथुस्तथैवाग्निर्जन्युर्धाता च भारत । कपीवानकपीवांश्च तत्र सप्तर्षयोऽपरे ॥ 1-7-21 पुराणे कथितास्तात पुत्राः पौत्राश्च भारत । सत्या देवगणाश्चैव तामसस्यान्तरे मनोः ॥ 1-7-22 पुत्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृप । द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोधनः ॥ 1-7-23 तपोरतिरकल्माषस्तन्वी धन्वी परंतपः । तामसस्य मनोरेते दश पुत्रा महाबलाः ॥ 1-7-24 वायुप्रोक्ता महाराज पञ्चमं तदनन्तरम् । वेदबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ 1-7-25 हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः । सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे ॥ 1-7-26 देवाश्च भूतरजसस्तथा प्रकृतयोऽपरे । पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ 1-7-27 अथ पुत्रानिमांस्तस्य निबोध गदतो मम । धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ 1-7-28 अरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कविः । रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥ 1-7-29 षष्ठं ते संप्रवक्ष्यामि तन्निबोध नराधिप । भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ 1-7-30 अतिनामा सहिष्णुश्च सप्तैते वै महर्षयः । चाक्षुषस्यान्तरे तात मनोर्देवानिमाञ्छृणु ॥ 1-7-31 आद्याः प्रभूता ऋभवः पृथग्भावा दिवौकसः । लेखाश्च नाम राजेन्द्र पञ्च देवगणाः स्मृताः । ऋषेरङ्गिरसः पुत्राः महात्मानो महौजसः ॥ 1-7-32 नाड्वलेया महाराज दश पुत्राश्च विश्रुताः । ऊरुप्रभॄतयो राजन्षष्ठं मन्वन्तरं स्मृतम् ॥ 1-7-33 अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः । गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ 1-7-34 तथैव पुत्रो भगवानृचीकस्य महात्मनः । सप्तमो जमदग्निश्च ऋषयः सांप्रतं दिवि ॥ 1-7-35 साध्या रुद्राश्च विश्वे च मरुतो वसवस्तथा । आदित्याश्चाश्विनौ चैव देवौ वैवस्वतौ स्मृतौ ॥ 1-7-36 मनोर्वैवस्वतस्यैते वर्तन्ते सांप्रतेऽन्तरे । ईक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ 1-7-37 एतेषां कीर्तितानां तु महर्षीणां महौजसाम् । राजपुत्राश्च पौत्राश्च दिक्षु सर्वासु भारत ॥ 1-7-38 मन्वन्तरेषु सर्वेषु प्राग्दिशः सप्तसप्तकाः । स्थिता लोकव्यवस्थार्थं लोकसंरक्षणाय च ॥ 1-7-39 मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ 1-7-40 ततोऽन्ये तपसा युक्ताः स्थानमापूरयन्त्युत । अतीता वर्तमानाश्च क्रमेणैतेन भारत ॥ 1-7-41 एतान्युक्तानि कौरव्य सप्तातीतानि भारत । मन्वन्तराणि षट्चापि निबोधानागतानि मे ॥ 1-7-42 सावर्णा मनवस्तात पञ्च तांश्च निबोध मे । एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ 1-7-43 परमेष्ठिसुतास्तात मेरुसावर्णतांगताः । दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृप । महान्तस्तपसा युक्ता मेरुपृष्ठे महौजसः ॥ 1-7-44 रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः । भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः ॥ 1-7-45 अनागताश्च सप्तैते स्मृता दिवि महर्षयः । मनोरन्तरमासाद्य सावर्णस्य ह ताञ्छृणु ॥ 1-7-46 रामो व्यासस्तथात्रेयो दीप्तिमानिति विश्रुतः । भारद्वाजस्तथा द्रौणीरश्वत्थामा महाद्युतिः ॥ 1-7-47 गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः । कौशिको गालवश्चैव रुरुः काश्यप एव च ॥ 1-7-48 एते सप्त महात्मानो भविष्या मुनिसत्तमाः । ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः ॥ 1-7-49 अभिजात्याच तपसा मन्त्रव्याकरणैस्तथा । ब्रह्मलोकप्रतिष्ठास्तु स्मृताः सप्तर्षयोऽमलाः ॥ 1-7-50 भूतभव्यभवज्ज्ञानं बुद्ध्वा चैव तु यैः स्वयम् । तपसा वै प्रसिद्धा ये सङ्गताः प्रविचिन्तकाः ॥ 1-7-51 मन्त्रव्याकरणाद्यैश्च ऐश्वर्यात्सर्वशश्च ये । एतान् भार्यान्द्विजो ज्ञात्वा नैष्ठिकानि च नाम च ॥ 1-7-52 सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः । दीर्घायुषो मन्त्रकृत ईश्वरा दीर्घचक्षुषः ॥ 1-7-53 बुद्ध्या प्रत्यक्षधर्माणो गोत्रप्रावर्तकास्तथा । कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः ॥ 1-7-54 प्रावर्तयन्ति ते वर्णानाश्रमांश्चैव सर्वशः । सप्तर्षयो महाभागाःसत्यधर्मपरायणाः ॥ 1-7-55 तेषांचैवान्वयोत्पन्नाः जायन्तीह पुनः पुनः । मन्त्रब्राह्मणकर्तारो धर्मे प्रशिथिले तथा ॥ 1-7-56 यस्माच्च वरदाः सप्त परेभ्यश्चापराः स्मृताः । तस्मान्न कालो न वयः प्रमाणमृषिभावने ॥ 1-7-57 एष सप्तर्षिकोद्देशो व्याख्यातस्ते मया नृप । सावर्णस्य मनोः पुत्रान्भविष्याञ्छृणु सत्तम ॥ 1-7-58 वरीयांश्चावरीयांश्च संमतो धृतिमान् वसुः । चरिष्णुरप्यधृष्णुश्च वाजः सुमतिरेव च । सावर्णस्य मनोः पुत्राः भविष्या दश भारत ॥ 1-7-59 प्रथमे मेरुसावर्णः प्रवक्ष्यामि मुनीञ्छृणु । मेधातिथिस्तु पौलस्त्यो वसुः काश्यप एव च ॥ 1-7-60 ज्योतिष्मान्भार्गवश्चैव द्युतिमानङ्गिरास्तथा । सावनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥ 1-7-61 पौलहः सप्त इत्येते मुनयो रोहितेऽन्तरे । देवतानां गणास्तत्र त्रय एव नराधिप ॥ 1-7-62 दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः ॥ 1-7-63 पृथुःश्रवा भूरिधामा ऋचीकोष्टहतो गयः । प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः |l 1-7-64 दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः हविष्मान् पौलहश्चैव सुकृतिश्चैव भार्गवः ॥ 1-7-65 अपोमूर्तिस्तथात्रेयो वासिष्ठश्चाष्टमः स्मृतः । पौलस्त्यः प्रमितिश्चैव नभोगश्चैव काश्यपः । अङ्गिरा नभसः सत्यः सप्तैते परमर्षयः ॥ 1-7-66 देवतानां गणौ द्वौ तौ ऋषिमन्त्राश्च ये स्मृताः । मनोः सुतोत्तमौजाश्च निकुषञ्जश्च वीर्यवान् ॥ 1-7-67 शतानीको निरामित्रो वृषसेनो जयद्रथः । भूरिद्युम्नः सुवर्चाश्च दश त्वेते मनोः सुताः ॥ 1-7-68 एकादशेऽथ पर्याये तॄतीयस्यान्तरे मनोः । तस्य सप्त ऋषींश्चापि कीर्त्यमानान्निबोध मे ॥ 1-7-69 हविष्मान्काश्यपश्चापि हविष्मान्यश्च भार्गवः । तरुणश्च तथात्रेयो वासिष्ठस्त्वनघस्तथा ॥ 1-7-70 अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्यो निश्चरस्तथा । पुलहश्चाग्नितेजाश्च भाव्याः सप्त महर्षयः ॥ 1-7-71 ब्रह्मणस्तु सुता देवा गणास्तेषां त्रयः स्मृताः । संवर्तकः सुशर्मा च देवानीकः पुरूड्वहः ॥ 1-7-72 क्षेमधन्वा दृढायुश्च आदर्शः पण्डको मनुः । सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः ॥ 1-7-73 चतुर्थस्य तु सावर्णेरृषीन्सप्त निबोध मे । द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा ॥ 1-7-74 अङ्गिरास्तपसो मूर्तिस्तपस्वी काश्यपस्तथा । तपोशनश्च पौलस्त्यः पौलहश्च तपो रविः ॥ 1-7-75 ॥ भार्गवः सप्तमस्तेषां विज्ञेयस्तु ततो धृतिः । पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणश्च ते ॥ 1-7-76 देववायुरदूरश्च देवश्रेष्ठो विदूरथः । मित्रवान्मित्रदेवश्च मित्रसेनश्च मित्रकृत् । मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः ॥ 1-7-77 त्रयोदशे च पर्याये भाव्ये मन्वन्तरे मनोः । अङ्गिराश्चैव धृतिमान्पौलस्त्यो हव्यपस्तु यः ॥ 1-7-78 पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः । निष्प्रकंपस्तथात्रेयो निर्मोहः काश्यपस्तथा ॥ 1-7-79 सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः । त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ॥ 1-7-80 त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः । चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः ॥ 1-7-81 सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः पुत्राः अन्तरे तु त्रयोदशे ॥ 1-7-82 चतुर्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः । भार्गवो ह्यतिबाहुश्च शुचिराङ्गिरसस्तथा ॥ 1-7-83 युक्तश्चैव तथात्रेयः शुक्रो वासिष्ठ एव च । अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते ॥ 1-7-84 एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते । यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥ 1-7-85 अतीतानागतानां वै महर्षीणांसदा नरः । देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ ॥ 1-7-86 तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च । अभिमानी प्रवीणश्च जिष्णुः संक्रन्दनस्तथा ॥ 1-7-87 तेजस्वी सबलश्चैव भौत्यस्यैते मनोः सुताः । भौत्यस्यैवाधिकारे तु पूर्णं कल्पस्तु पूर्यते ॥ 1-7-88 इत्येते नामतोऽतीताः मनवः कीर्तिता मया । तैरियं पॄथिवी तात समुद्रान्ता सपत्तना ॥ 1-7-89 पूर्णं युगसहस्रं तु परिपाल्या नराधिप । प्रजाभिश्चैव तपसा संहारस्तेषु नित्यशः ॥ 1-7-90 इतिश्रिमहाभारते खिलेषु हरिवंशपर्वानि मन्वन्तरवर्णनं सप्तमोऽध्यायः