## itrans encoding of Harivamsham -
Part I - Harivamsha parva- 
Chapter 8
Encoded  and proofread by: K S Ramachandran ksrkal @ dataone.in. 
March 2007.
Source:  Chitrashala Press edn, read with Gita Press edn.  ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अष्टमोऽध्यायः
मन्वन्तरगणनायाम्

जनमेजय उवाच
मन्वन्तरस्य सङ्ख्यानं युगानां च महामते ।
ब्रह्मणोऽह्नः प्रमाणं च वक्तुमर्हसि मे द्विज ॥ 1-8-1 

वैषम्पायन उवाच 
अहोरात्रं भजेत् सूर्यो मानवं लौकिकं परम् ।
तामुपादाय गणनां शृणु संख्यामरिंदम  ल्ल् 1-8-2 
निमेषैः पञ्चदशभिः काष्ठा  त्रिंशत्तु ताः कलाः ।
त्रिंशत्कलो मुहूर्तस्तु त्रिंशता तैर्मनीषिणः ॥ 1-8-3 
अहोरात्रमिति प्राहुश्चन्द्रसूर्यगतिं नृप ।
विशेषेण तु सर्वेषु अहोरात्रे च नित्यशः ॥ 1-8-4 
अहोरात्राः पञ्चदश पक्ष इत्यभिशब्दितः ।
द्वौ पक्षौ तु स्मृतो मासो मासौ द्वावृतुरुच्यते ॥ 1-8-5 
अब्दं द्व्ययनमुक्तं च अयनं त्वृतुभिस्त्रिभिः ।
दक्षिणं चोत्तरं चैव संख्यातत्त्वविशारदैः ॥ 1-8-6 
मानेनानेन यो मासः पक्षद्वयसमन्वितः । 
पितॄणां तदहोरात्रमिति कालविदो विदुः ॥ 1-8-7 
कॄष्णपक्षस्त्वहस्तेषां शुक्लपक्षस्तु शर्वरी ।
कृष्णपक्षं त्वहः श्राद्धं पितॄणां वर्तते नृप ॥ 1-8-8 
मानुषेण तु मानेन यो वै संवत्सरः स्मृतः । 
देवानां तदहोरात्रं दिवा चैवोत्तरायणम् ।
दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः ॥1-8-9 
दिव्यमब्दं दशगुणमहोरात्रं मनोः स्मृतम् ।
अहोरात्रं दशगुणं मानवः पक्ष उच्यते ॥ 1-8-10 
पक्षो दशगुणो मासो मासैर्द्वादशभिर्गुणैः ।
ऋतुर्मनूनां संप्रोक्तः प्राज्ञैस्तत्वार्थदर्शिभिः 
ऋतुत्रयेण त्वयनं तद्द्वयेनैव वत्सरः ॥ 1-8-11 
चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् ।
तावच्छती भवेत्सन्ध्या सन्ध्यांशश्च तथा नृप ॥ 1-8-12 
त्रीणि वर्षसहस्राणि त्रेता स्यात् परिमाणतः । 
तस्याश्च त्रिशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ 1-8-13 
तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् । 
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ 1-8-14 
कलिवर्षसहस्रं च संख्यातोऽत्र मनीषिभिः ।
तस्यापि शतिका सन्ध्या सन्ध्यांशश्चैव तद्विधः ॥ 1-8-15 
एषा द्वादशसाहस्री युगसंख्या प्रकीर्तिता । 
दिव्येनानेन मानेन युगसंख्यां निबोध मे ॥ 1-8-16 
कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगी ।
युगं तदेकसप्तत्या गणितं नृपसत्तम ॥ 1-8-17 
मन्वन्तरमिति प्रोक्तं संख्यानार्थविशारदैः ।
अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे ॥ 1-8-18 
मनुः प्रलीयते यत्र समाप्ते चायने प्रभोः ।
ततोऽपरो मनुः कालमेतावन्तं भवत्युत ॥ 1-8-19 
समतीतेषु राजेन्द्र प्रोक्तः संवत्सरः स वै ।
तदेव चायुतं प्रोक्तं मुनिना तत्त्वदर्शिना ॥ 1-8-20  
ब्रह्मणस्तदहः प्रोक्तं कल्पश्चेति स कथ्यते ।
सह्स्रयुगपर्यन्ता या निशा प्रोच्यते बुधैः ॥ 1-8-21 
निमज्जत्यप्सु यत्रोर्वी सशैलवनकानना ।
तस्मिन् युगसहस्रे तु पूर्णे भरतसत्तम ॥ 1-8-22 
ब्राह्मे दिवसपर्यन्ते कल्पो निःशेष उच्यते ।
युगानि सप्ततिस्तानि साग्राणि कथितानि ते ॥ 1-8-23 
कृतत्रेतानिबद्धानि मनोरन्तरमुच्यते ।
चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः ॥ 1-8-24 
वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ।
प्रजानां पतयो राजन्धन्यमेषां प्रकीर्तनम् ॥ 1-8-25 
मन्वन्तरेषु संहाराः संहारान्तेषु संभवाः ।
न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ॥ 1-8-26 
विसर्गस्य प्रजानां वै संहारस्य च भारत ।
मन्वन्तरेषु संहाराः श्रूयन्ते भरतर्षभ ॥ 1-8-27 
सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह ।
तपसा ब्रह्मचर्येण श्रुतेन च समाहिताः ॥ 1-8-28 
पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।
तत्र सर्वाणि भूतानि दग्धान्यादित्यतेजसा ॥ 1-8-29 
ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्विभुम् ।
योगं योगीश्वरं देवमजं क्षेत्रज्ञमच्युतम् ।
प्रविशन्ति सुरश्रेष्ठं हरिं नारायणं प्रभुम् ॥ 1-8-30  
यः स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ 1-8-31 
तत्र संवर्तते रात्रिः सकलैकार्णवे तदा ।
नारायणोदरे निद्रां ब्राह्म्यं वर्षसहस्रकम् ॥ 1-8-32 
तावन्तमिति कालस्य रात्रिरित्यभिशब्दिता ।
निद्रायोगमनुप्राप्तो यस्यां शेते पितामहः ॥ 1-8-33 
सा च रात्रिरपक्रान्ता सहस्रयुगपर्यया ।
तदा प्रबुद्धो भगवान्ब्रह्मा लोकपितामहः ॥ 1-8-34 
पुनः सिसृक्षया युक्तः सर्गाय विदधे मनः ।
सैव स्मृतिः पुराणेयं तद्वृत्तं तद्विचेष्टितम् ॥ 1-8-35 
देवस्थानानि तान्येव केवलं च विपर्ययः ।
ततो दग्धानि भूतानि सर्वाण्यादित्यरश्मिभिः ॥ 1-8-36 
देवर्षियक्षगन्धर्वाः पिशाचोरगराक्षसाः ।
जायन्ते च पुनस्तात युगे भरतसत्तम ॥ 1-8-37 
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा ब्राह्मीषु रात्रिषु ॥ 1-8-38 
निष्क्रमित्वा प्रजाकारः प्रजापतिरसंशयम् ।
ये च वै मानवा देवाः सर्वे चैव महर्षयः ॥ 1-8-39 
ते संगताः शुद्धसङ्गाः शश्वद्धर्मविसर्गतः ।
न भवन्ति पुनस्तात युगे भरतसत्तम ॥ 1-8-40 
तत्सर्वं क्रमयोगेन कालसंख्याविभागवित् ।
सहस्रयुगसंख्यानं कॄत्वा दिवसमीश्वरः ॥ 1-8-41 
रात्रिं युगसहस्रान्तां कृत्वा च भगवान् विभुः ।
संहरत्यथ भूतानि सृजते च पुनः पुनः ॥ 1-8-42 
व्यक्ताव्यक्तो महादेवो हरिर्नारायणः प्रभुः ।
तस्य ते कीर्तयिष्यामि मनोर्वैवस्वतस्य ह ॥ 1-8-43 
विसर्गं भरतश्रेष्ठ सांप्रतस्य महाद्युते।
वृष्णिवंश्प्रसङ्गेन कथ्यमानं पुरातनम् ॥ 1-8-44 
यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ।
सर्वासुरविनाशाय सर्वलोकहिताय च ॥ 1-8-45 

इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि
मन्वन्तरगणनायामष्टमोऽध्यायः