## itrans encoding of Harivamsham - Part I - Harivamsha parva- Chapter 8 Encoded and proofread by: K S Ramachandran ksrkal @ dataone.in. March 2007. Source: Chitrashala Press edn, read with Gita Press edn. ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अष्टमोऽध्यायः मन्वन्तरगणनायाम् जनमेजय उवाच मन्वन्तरस्य सङ्ख्यानं युगानां च महामते । ब्रह्मणोऽह्नः प्रमाणं च वक्तुमर्हसि मे द्विज ॥ 1-8-1 वैषम्पायन उवाच अहोरात्रं भजेत् सूर्यो मानवं लौकिकं परम् । तामुपादाय गणनां शृणु संख्यामरिंदम ल्ल् 1-8-2 निमेषैः पञ्चदशभिः काष्ठा त्रिंशत्तु ताः कलाः । त्रिंशत्कलो मुहूर्तस्तु त्रिंशता तैर्मनीषिणः ॥ 1-8-3 अहोरात्रमिति प्राहुश्चन्द्रसूर्यगतिं नृप । विशेषेण तु सर्वेषु अहोरात्रे च नित्यशः ॥ 1-8-4 अहोरात्राः पञ्चदश पक्ष इत्यभिशब्दितः । द्वौ पक्षौ तु स्मृतो मासो मासौ द्वावृतुरुच्यते ॥ 1-8-5 अब्दं द्व्ययनमुक्तं च अयनं त्वृतुभिस्त्रिभिः । दक्षिणं चोत्तरं चैव संख्यातत्त्वविशारदैः ॥ 1-8-6 मानेनानेन यो मासः पक्षद्वयसमन्वितः । पितॄणां तदहोरात्रमिति कालविदो विदुः ॥ 1-8-7 कॄष्णपक्षस्त्वहस्तेषां शुक्लपक्षस्तु शर्वरी । कृष्णपक्षं त्वहः श्राद्धं पितॄणां वर्तते नृप ॥ 1-8-8 मानुषेण तु मानेन यो वै संवत्सरः स्मृतः । देवानां तदहोरात्रं दिवा चैवोत्तरायणम् । दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः ॥1-8-9 दिव्यमब्दं दशगुणमहोरात्रं मनोः स्मृतम् । अहोरात्रं दशगुणं मानवः पक्ष उच्यते ॥ 1-8-10 पक्षो दशगुणो मासो मासैर्द्वादशभिर्गुणैः । ऋतुर्मनूनां संप्रोक्तः प्राज्ञैस्तत्वार्थदर्शिभिः ऋतुत्रयेण त्वयनं तद्द्वयेनैव वत्सरः ॥ 1-8-11 चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् । तावच्छती भवेत्सन्ध्या सन्ध्यांशश्च तथा नृप ॥ 1-8-12 त्रीणि वर्षसहस्राणि त्रेता स्यात् परिमाणतः । तस्याश्च त्रिशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ 1-8-13 तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् । तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ 1-8-14 कलिवर्षसहस्रं च संख्यातोऽत्र मनीषिभिः । तस्यापि शतिका सन्ध्या सन्ध्यांशश्चैव तद्विधः ॥ 1-8-15 एषा द्वादशसाहस्री युगसंख्या प्रकीर्तिता । दिव्येनानेन मानेन युगसंख्यां निबोध मे ॥ 1-8-16 कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगी । युगं तदेकसप्तत्या गणितं नृपसत्तम ॥ 1-8-17 मन्वन्तरमिति प्रोक्तं संख्यानार्थविशारदैः । अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे ॥ 1-8-18 मनुः प्रलीयते यत्र समाप्ते चायने प्रभोः । ततोऽपरो मनुः कालमेतावन्तं भवत्युत ॥ 1-8-19 समतीतेषु राजेन्द्र प्रोक्तः संवत्सरः स वै । तदेव चायुतं प्रोक्तं मुनिना तत्त्वदर्शिना ॥ 1-8-20 ब्रह्मणस्तदहः प्रोक्तं कल्पश्चेति स कथ्यते । सह्स्रयुगपर्यन्ता या निशा प्रोच्यते बुधैः ॥ 1-8-21 निमज्जत्यप्सु यत्रोर्वी सशैलवनकानना । तस्मिन् युगसहस्रे तु पूर्णे भरतसत्तम ॥ 1-8-22 ब्राह्मे दिवसपर्यन्ते कल्पो निःशेष उच्यते । युगानि सप्ततिस्तानि साग्राणि कथितानि ते ॥ 1-8-23 कृतत्रेतानिबद्धानि मनोरन्तरमुच्यते । चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः ॥ 1-8-24 वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः । प्रजानां पतयो राजन्धन्यमेषां प्रकीर्तनम् ॥ 1-8-25 मन्वन्तरेषु संहाराः संहारान्तेषु संभवाः । न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ॥ 1-8-26 विसर्गस्य प्रजानां वै संहारस्य च भारत । मन्वन्तरेषु संहाराः श्रूयन्ते भरतर्षभ ॥ 1-8-27 सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह । तपसा ब्रह्मचर्येण श्रुतेन च समाहिताः ॥ 1-8-28 पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते । तत्र सर्वाणि भूतानि दग्धान्यादित्यतेजसा ॥ 1-8-29 ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्विभुम् । योगं योगीश्वरं देवमजं क्षेत्रज्ञमच्युतम् । प्रविशन्ति सुरश्रेष्ठं हरिं नारायणं प्रभुम् ॥ 1-8-30 यः स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः । अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ 1-8-31 तत्र संवर्तते रात्रिः सकलैकार्णवे तदा । नारायणोदरे निद्रां ब्राह्म्यं वर्षसहस्रकम् ॥ 1-8-32 तावन्तमिति कालस्य रात्रिरित्यभिशब्दिता । निद्रायोगमनुप्राप्तो यस्यां शेते पितामहः ॥ 1-8-33 सा च रात्रिरपक्रान्ता सहस्रयुगपर्यया । तदा प्रबुद्धो भगवान्ब्रह्मा लोकपितामहः ॥ 1-8-34 पुनः सिसृक्षया युक्तः सर्गाय विदधे मनः । सैव स्मृतिः पुराणेयं तद्वृत्तं तद्विचेष्टितम् ॥ 1-8-35 देवस्थानानि तान्येव केवलं च विपर्ययः । ततो दग्धानि भूतानि सर्वाण्यादित्यरश्मिभिः ॥ 1-8-36 देवर्षियक्षगन्धर्वाः पिशाचोरगराक्षसाः । जायन्ते च पुनस्तात युगे भरतसत्तम ॥ 1-8-37 यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा ब्राह्मीषु रात्रिषु ॥ 1-8-38 निष्क्रमित्वा प्रजाकारः प्रजापतिरसंशयम् । ये च वै मानवा देवाः सर्वे चैव महर्षयः ॥ 1-8-39 ते संगताः शुद्धसङ्गाः शश्वद्धर्मविसर्गतः । न भवन्ति पुनस्तात युगे भरतसत्तम ॥ 1-8-40 तत्सर्वं क्रमयोगेन कालसंख्याविभागवित् । सहस्रयुगसंख्यानं कॄत्वा दिवसमीश्वरः ॥ 1-8-41 रात्रिं युगसहस्रान्तां कृत्वा च भगवान् विभुः । संहरत्यथ भूतानि सृजते च पुनः पुनः ॥ 1-8-42 व्यक्ताव्यक्तो महादेवो हरिर्नारायणः प्रभुः । तस्य ते कीर्तयिष्यामि मनोर्वैवस्वतस्य ह ॥ 1-8-43 विसर्गं भरतश्रेष्ठ सांप्रतस्य महाद्युते। वृष्णिवंश्प्रसङ्गेन कथ्यमानं पुरातनम् ॥ 1-8-44 यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः । सर्वासुरविनाशाय सर्वलोकहिताय च ॥ 1-8-45 इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि मन्वन्तरगणनायामष्टमोऽध्यायः