Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM

शेषधर्मप्रकरणम्

itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

श्रीकृष्णयुधिष्ठिरसंवादः

अथ ते  मुनयः सर्वे शौनकाद्या महौजसः  l
सूतं धर्मविदां श्रेष्ठं पप्रच्छूरिदमाधृताः  ल्ल्  1-1
सूत सूत महाभाग सर्वशास्त्रविशारदः  l
व्यासप्रसादात्सर्वं त्वं वेत्सि धर्ममशेषतः  ल्ल्   1-2
भारतीयानि शस्त्राणि  विचित्र फलवन्ति च  l
विचित्र कथयोपेता भारतीयाः श्रुताः कथाः  ल्ल्  1-3
श्रीकृष्णचरिते दिव्ये हरिवंशे यदद्भुतम्  1
धर्मे धर्मविदां श्रेष्ठ तं नः शम्सितुमर्हसि  ल्ल्  1-4

सूत उवाच

एतदर्थे महाप्रज्ञो जनमेजयभूपतिः  l
पृष्टवान् मुनिशार्दूलं वैशंपायनमर्थवित्  ल्ल्  1-5
जनमेजय  उवाच
भारते सर्वशास्त्राणि श्रुतानि विविधानि च  l
धर्माणि च विचित्राणि प्रथितानि महात्मनाम्  ल्ल्  1-6
पाण्डूनां कौरवेन्द्राणां कथाः पुण्यार्थदायिकाः  1
यादवेन्द्रस्य कृष्णस्य चरितं महदद्भुतम्  ल्ल्  1-7
हरिवंशे भगवता पितृदेवोद्भवाः कथाः  l 
यादवेन्द्रस्य चरितं भौमकंसनिबर्हणम्  ल्ल्  1-8
कैलासयात्रप्रमुखाश्चरिताः सर्वतः शुभाः  1
प्रोक्ताश्च बहवो धर्माः श्रुताः परमपावनाः  ल्ल्  1-9
अनुक्तं भवता तत्र किंचिच्छेषं भवेद्यति  l
विमृश्य च भवान्नूनं सूक्ष्मं धर्म्ये बहुप्रदम्  ल्ल्  1-10
ब्रूहि मे कृपया विप्र लोकस्यास्य विशुद्धये  l
यद्यद्रहस्यमाचष्ट पाण्डूनां वृष्णिनन्दनः  ल्ल्  
तत्तद्संगृह्य  कृपया  वद मे भूसुरोत्तम  ल्ल्  1-11

सूत उवाच

इत्युक्तो राजसिंहेन भारतेन महात्मना  l
ध्यात्वा मुहूर्तं विप्रेन्द्रो ह्यपश्यद्धर्मसंहिताम्  ल्ल्  1-12

वैशंपायन उवाच

शृणु राजन्महाश्चर्यं गदितं धर्मवित्तमैः  l
कृष्णामृतमिति ख्यातं साक्षाद्भगवतोदितम्   ल्ल्  1-13
धर्माणि च विचित्राणि सर्वेषां सुलभानि च  l
नरकाणि च सर्वाणि  यातना बहुविस्तराः  l  1-14
देवदेवस्य कर्माणि विष्णोः सर्वात्मनः प्रभोः  l
मुक्तिप्रदानि भक्तानां चरितानि महात्मनाम्  ल्ल्  1-15
अन्नगोभूमिदानानि सत्सङ्गात्प्राप्यते तु यत्  l
साळग्रामशिलायां तु यत्फलम् प्रोच्यते बुधैः  ल्ल्  1-16
एकादशीव्रते चैव गङ्गास्नाने च यत्फलम्  l
अन्नपानीयदाने तु ह्यतिथीनां च पूजने  ल्ल्  1-17
विष्णोः प्रदक्षिणे यच्च नमस्कारे महात्मनाम्  l
गर्भे जनन्या यद्घोरं संसारस्य च कष्टताम् ल्ल्  1-18
ऋणिनां धनिनां चैव नरकं स्वर्गमेव च  l
कावेर्या महिमां चैव पम्पायाः फलमुत्तमम्  ल्ल्  1-19
कुम्भकोणे च कावेर्याश्चन्द्रपुष्करिणीतटे  l
रन्गनाथस्य माहात्म्यं कावेर्याः स्नानवैभवम्  ल्ल्  1-20
श्रीशैलशिखरे यच्च वेङ्कटाद्रौ  महागिरौ  l
श्रीहस्थिशिखरे पुण्यं प्रविष्तानं महात्मनाम्  ल्ल्  1-21
सिंहाद्रौ हेमकूटे च विरूपाक्षस्य दर्शने  l
जयन्त्या महिमा चैव नवम्या महिमा तथा  ल्ल्  1-22
शिवार्चनेन यत्पुण्यं शिवराथ्रिव्रते तथा  l
चातुर्मास्य व्रते पुण्यं चैत्रादौ मासि यत्फलम्  ल्ल्  1-23
रवीन्दुवारयोः पुण्यं धनुर्मासप्रपूजनम्  l
पूजने यत्तु  महतां यतीनां ब्रह्मचारिणाम्   ल्ल्  1-24
विचित्राणि च दानानि फलानि विविधानि च  l
मार्गाणि नरकाम्भोधेः पपिनां दुर्गगामिनाम्  ल्ल्  
पथि भोगम् च यानानि मार्गाणि स्वर्गगामिनाम्  ल्ल्  1-25
एताननन्यान् महाभागो धर्मपुत्रः सहानुजः  l  
द्रौपद्या सह धर्मात्मा यदवेन्द्रात्प्रशुश्रुवे  ल्ल्  1-26
देवतानमृषीणां च द्विजानाम् यज्ञशीलिनाम्  l
मध्ये धर्मान्प्रशुश्राव कृष्णे वदति धर्मवित्  ल्ल्  1-27

जमनेजय उवाच

कदा प्रोवाच भगवान् कस्मिन्देशे यदूत्तमः  l
एतदाचक्ष्व विप्रेन्द्र कृष्णवाक्यामृतं हि मे  ल्ल्  1-28

वैशंपायन उवाच

राज्यद्भ्रस्ःटो महातेज धर्मपुत्रः सहानुजः  l
पाञ्चाल्या सह धर्मात्मा काम्यकं वनमाविशत्  ल्ल्  1-29
दुःखिते समनुप्राप्ते धर्मपुत्रे महावनम्  l
एतद्ज्ञात्वा यदुश्रेष्ठो ह्यन्थर्यामी जगत्पतिः  ल्ल्  1-30
पत्तीनां शतसाहस्रैः काञ्चनाढ्यैर्महारथैः  l
नियुतैः  पताकसंयुक्तै किंकिणीदामशोभितैः  ल्ल्  1-31
सप्तभिः सप्तसाहस्रैर्रश्वैः काश्मीरजैर्वृतः  l   
नीलजीमूतसंकाशैर्मत्तद्विरदकोटिभिः  ल्ल्  1-32
सैन्यैस्तु संवृतः शूरः श्याममूर्तिः प्रतापवान्  l
आययौ हस्तिनपुरं विदुरेण समागतः  ल्ल्  1-33
समागतं हरिं ज्ञात्व भीष्मो वै भीतिसंयुत  l
द्रुतमागत्य भवनात्स्वगृहं समुपानयत्  ल्ल्  1-34
कल्पवित्कल्पयामास ह्यर्घे पाद्यं महात्मने  1  
स्वागतं ते जगन्नाथ कृतार्थोऽहं तवागमात्  ल्ल्  1-35
तव संस्मरणादेव सर्वपापक्षयो भवेत्  l
असंस्थवे वा स्वप्ने वा  कीर्तिस्तव सुखप्रदा  ल्ल्  1-36
दृष्टमत्रे  जगत्योनौ  किं संपन्नं भवेन्मम  l
तवैव चरणम्भोजं योगिनामपि दुर्लभम्  ल्ल्  1-37
पुरा संचितपुण्येन लब्धमेतन्मयानघ  l
भवान्तरेहं निष्पापो  भवेयम् जगदीश्वर  ल्ल्  1-38
अन्यथा दुर्लभं ह्यद्य कथं त्वद्दर्शनं मम  l
इत्येवं प्रभुरव्यक्त्वः स्वप्रकाशो निरञ्जनः   ल्ल्  1-39
गाङ्गेयेन महाभागो बभाषे वदतां वरः  l
उभाभ्यां  सत्कृतो नाथो लोकानां प्रभुरव्ययः  ल्ल्  1-40
भासयन्तं दिशो भाभिर्विचित्रमणिमण्डपम्  l
सस्मितं विदुरं दृश्त्वा भीष्मं चेदमुवाच ह  ल्ल्  1-41
गाङ्गेय शृणु मद्वाक्यं पाण्डवा धर्मतत्पराः  l
स्थितेपि त्वयि धर्मिष्ठे किमर्थं वनवासिनः  ल्ल्  1-42
मद्भक्तान् पाण्डवान्विद्धि तेषां स्युः कथमापदः  l  
साधूनां वै कृतः क्लेशस्तेषां भवति शाश्वतम्   ल्ल्  1-43
इत्युक्त्वा तूर्णमुत्थाय गृहीत्वा करपल्लवम्  l
भीष्मस्यभीतिमुत्पाद्य गान्धार्यास्तनयस्य च  ल्ल्  1-44
आपृच्छय विदुरं कृष्णः प्रययौ काम्यकं वनम्  l
गाङ्गेयसहितो धीमान्कृष्णो यदुकुलोत्तमः  ल्ल्  1-45
अपश्याद्भ्रातृभिर्दीप्तै  सेव्यमानम्ं युधिष्ठिरम्  l
एकस्त्रस्थमुदाराङ्गं यज्वभि परिवेष्टितम्  ल्ल्  1-46
ऋषिविप्रगणैः साधैर्धर्मसंवादतत्परैः  l
पुराणधर्मशास्त्रज्ञैस्तथा वेदान्तवेदिभिः  ल्ल्  1-47
साब्दिकैस्तार्किकैश्चैव ज्योतिःशास्त्रविशारदैः  1
ऋग्यजुःसामाथर्वज्ञैः श्रौ  तस्मार्तविशारदै  ल्ल्  1-48
काव्यालंकारतत्वज्ञैः षद्भाषानिरतैर्द्विजैः  l
काव्यकर्तृभिरन्यैश्च नाटकेषुविशारदैः  ल्ल्  1-49
गान्धर्वशास्त्रनिपुणैर्लक्षणज्ञैर्महात्मभिः  l
एतैरन्यैर्महाभागैः सेव्यमानं ददर्श ह  ल्ल्  1-50
तस्मिन्नवसरे धीमान् धर्मपुत्रः प्रतापवान्  l
भ्रातृभिर्बोधितो दृप्तैर्बलिभिर्युद्धकाञ्क्षिभिः  ल्ल्  1-51
युद्धमेव वरं ज्ञात्वा कौरवेन्द्रेण शत्रुणा  l
दिग्दन्तिसदृशैः सूरैः खड्गशूलधरैः शुभैः  ल्ल्  1-52
रक्ताक्षैर्भीमवदनैर् गददण्डभयंकरैः  l
सुयोधनमहं हन्मि पास्यामि रुधिरम् भृशम्  ल्ल्  1-53
इति वादिभिरत्युग्रैर्भ्रातृभिः सहितोत्थितः  l
गमनाय मतिं चक्रे धर्मपुत्रः प्रतापवान्  ल्ल्  1-54
सञ्गात्संजायते कमः कमाद्क्रोधोऽभिजायते  l
क्रोधाद्भवति संमोहः संमोहाद्स्मृतिविभ्रमः  ल्ल्  1-55
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशद् प्रनश्यति l
एतज्ज्ञात्वा तु मतिमान् सञ्गं परिहरेद्बुधः  ल्ल्  1-56    
श्रीकृष्ण जगतामीश धर्मबन्धो महेस्वर  l
पाहि सत्यं प्रतिज्ञां च लोकनाथ नमोस्तु ते  ल्ल्  1-57
इत्येवम् धर्मजो विद्वन्धर्मलोपभयाद्सुधीः  l
चिन्तयामास गोविन्दं सर्वगं भक्तवल्सलम्  ल्ल्  1-58
तर्षस्तथा हि सुकृतन्न लोपयति किंचन  l
सुरवृक्षो यथा काममीप्सितानां प्रयश्चति  ल्ल्  1-59
दूरे निवेशितबलौ कृष्णगङ्गसुतावुभौ  l
ददर्श धर्मजः  श्रीमान्सुकृती भ्रातृभिः सह  ल्ल्  1-60
तदा विप्रान् पुरस्कृत्य कन्दमूलफलै सह l
आलिञ्गनं  नमस्कारमर्घ्यपाद्यं चकार ह  ल्ल्  1-61
मध्ये तु पर्णशालायामुपवेश्य तु विष्तरे  l
पप्रच्छ कुशलं राजा  कृष्णगङ्गासुतावुभौ  ल्ल्  1-62
स्वागतं ते यदुश्रेष्ठ किमिहागमनं प्रभो  l
बन्धुहीनान्कृशानस्मान्बन्धुभिः परिवर्जितान्  ल्ल्  1-63
पश्य कृष्ण महाभाग प्रीतिर्ननु तवैव हि  l
सकामो भविता तन्न प्रज्ञाचक्षुस्तदात्मजाः  ल्ल्  1-64
तात प्रियमिदं सर्वमस्माकं चरितं तव  l
एवमुक्त्वा धर्मसुतो बाष्पव्याकुललोचनः  ल्ल्  1-65
कृष्णं तु सर्वगं ज्ञात्व तन्मायां च दुरत्ययाम्  l
अतिष्टन्मौनमाश्रित्य भ्रातृभिः परिवेष्टितः  ल्ल्  1-66
कृष्णो भक्तप्रियः श्रीमान् भक्तानां दुःखनाशनः  l
भक्तानां चरितं दृष्ट्वा प्राह भीष्मं महामनाः  ल्ल्  1-67
पश्य भीष्म महाभागान्सत्यशीलान्दृढव्रतान्  l
मत्प्रियान्धर्मनिरतान्मयि  संसक्तमानसान्  ल्ल्  
निरसूयापरानेतानहंकारविवर्जितान्  ल्ल्  1-68

भीष्म उवाच

किमाश्चर्यमिदं देव त्वद्भक्तानां महात्मनाम्  l
त्वय्यावेशितचित्तानामाश्रमाचारचारिणाम्  ल्ल्  1-69
त्वाम् विना देवदेवेश गतिमन्याम् न लक्षये  l
तस्मादेतान्महाभाग रक्ष त्वम् भक्तवत्सल  ल्ल्  1-70
कृषानामपि भक्तानां सायूज्यं हि प्रयच्छसि  l
तेजस्विनामभक्तानां ध्रुवं निरयमेव हि  1-71

श्रीभगवानुवाच

भीष्म त्वमेतनाश्वस्य सत्यशीलान्महाबलान्  l
बोधयस्व मम ज्ञानं मयि भक्तिं सुखप्रदाम्  ल्ल्  1-72
मन्निवेशितचित्तानां मय्यावेशितकर्मणाम्  l
इह लोके परत्रापि नास्ति नास्ति महद्भयम्  ल्ल्  1-73
वैशंपायन उवाच
ततस्तु लोकस्य चराचरस्य
त्रातारमीशं प्रभुमप्रमेयम्  l
सृष्ट्यन्तकं तं प्रणमय्य मूर्ध्ना
ga~NgAsuto vaktumupakrame cha  ll   1-74     
              
November 12, 2008