Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com श्रीकृष्णयुधिष्ठिरसंवादः अथ ते मुनयः सर्वे शौनकाद्या महौजसः l सूतं धर्मविदां श्रेष्ठं पप्रच्छूरिदमाधृताः ल्ल् 1-1 सूत सूत महाभाग सर्वशास्त्रविशारदः l व्यासप्रसादात्सर्वं त्वं वेत्सि धर्ममशेषतः ल्ल् 1-2 भारतीयानि शस्त्राणि विचित्र फलवन्ति च l विचित्र कथयोपेता भारतीयाः श्रुताः कथाः ल्ल् 1-3 श्रीकृष्णचरिते दिव्ये हरिवंशे यदद्भुतम् 1 धर्मे धर्मविदां श्रेष्ठ तं नः शम्सितुमर्हसि ल्ल् 1-4 सूत उवाच एतदर्थे महाप्रज्ञो जनमेजयभूपतिः l पृष्टवान् मुनिशार्दूलं वैशंपायनमर्थवित् ल्ल् 1-5 जनमेजय उवाच भारते सर्वशास्त्राणि श्रुतानि विविधानि च l धर्माणि च विचित्राणि प्रथितानि महात्मनाम् ल्ल् 1-6 पाण्डूनां कौरवेन्द्राणां कथाः पुण्यार्थदायिकाः 1 यादवेन्द्रस्य कृष्णस्य चरितं महदद्भुतम् ल्ल् 1-7 हरिवंशे भगवता पितृदेवोद्भवाः कथाः l यादवेन्द्रस्य चरितं भौमकंसनिबर्हणम् ल्ल् 1-8 कैलासयात्रप्रमुखाश्चरिताः सर्वतः शुभाः 1 प्रोक्ताश्च बहवो धर्माः श्रुताः परमपावनाः ल्ल् 1-9 अनुक्तं भवता तत्र किंचिच्छेषं भवेद्यति l विमृश्य च भवान्नूनं सूक्ष्मं धर्म्ये बहुप्रदम् ल्ल् 1-10 ब्रूहि मे कृपया विप्र लोकस्यास्य विशुद्धये l यद्यद्रहस्यमाचष्ट पाण्डूनां वृष्णिनन्दनः ल्ल् तत्तद्संगृह्य कृपया वद मे भूसुरोत्तम ल्ल् 1-11 सूत उवाच इत्युक्तो राजसिंहेन भारतेन महात्मना l ध्यात्वा मुहूर्तं विप्रेन्द्रो ह्यपश्यद्धर्मसंहिताम् ल्ल् 1-12 वैशंपायन उवाच शृणु राजन्महाश्चर्यं गदितं धर्मवित्तमैः l कृष्णामृतमिति ख्यातं साक्षाद्भगवतोदितम् ल्ल् 1-13 धर्माणि च विचित्राणि सर्वेषां सुलभानि च l नरकाणि च सर्वाणि यातना बहुविस्तराः l 1-14 देवदेवस्य कर्माणि विष्णोः सर्वात्मनः प्रभोः l मुक्तिप्रदानि भक्तानां चरितानि महात्मनाम् ल्ल् 1-15 अन्नगोभूमिदानानि सत्सङ्गात्प्राप्यते तु यत् l साळग्रामशिलायां तु यत्फलम् प्रोच्यते बुधैः ल्ल् 1-16 एकादशीव्रते चैव गङ्गास्नाने च यत्फलम् l अन्नपानीयदाने तु ह्यतिथीनां च पूजने ल्ल् 1-17 विष्णोः प्रदक्षिणे यच्च नमस्कारे महात्मनाम् l गर्भे जनन्या यद्घोरं संसारस्य च कष्टताम् ल्ल् 1-18 ऋणिनां धनिनां चैव नरकं स्वर्गमेव च l कावेर्या महिमां चैव पम्पायाः फलमुत्तमम् ल्ल् 1-19 कुम्भकोणे च कावेर्याश्चन्द्रपुष्करिणीतटे l रन्गनाथस्य माहात्म्यं कावेर्याः स्नानवैभवम् ल्ल् 1-20 श्रीशैलशिखरे यच्च वेङ्कटाद्रौ महागिरौ l श्रीहस्थिशिखरे पुण्यं प्रविष्तानं महात्मनाम् ल्ल् 1-21 सिंहाद्रौ हेमकूटे च विरूपाक्षस्य दर्शने l जयन्त्या महिमा चैव नवम्या महिमा तथा ल्ल् 1-22 शिवार्चनेन यत्पुण्यं शिवराथ्रिव्रते तथा l चातुर्मास्य व्रते पुण्यं चैत्रादौ मासि यत्फलम् ल्ल् 1-23 रवीन्दुवारयोः पुण्यं धनुर्मासप्रपूजनम् l पूजने यत्तु महतां यतीनां ब्रह्मचारिणाम् ल्ल् 1-24 विचित्राणि च दानानि फलानि विविधानि च l मार्गाणि नरकाम्भोधेः पपिनां दुर्गगामिनाम् ल्ल् पथि भोगम् च यानानि मार्गाणि स्वर्गगामिनाम् ल्ल् 1-25 एताननन्यान् महाभागो धर्मपुत्रः सहानुजः l द्रौपद्या सह धर्मात्मा यदवेन्द्रात्प्रशुश्रुवे ल्ल् 1-26 देवतानमृषीणां च द्विजानाम् यज्ञशीलिनाम् l मध्ये धर्मान्प्रशुश्राव कृष्णे वदति धर्मवित् ल्ल् 1-27 जमनेजय उवाच कदा प्रोवाच भगवान् कस्मिन्देशे यदूत्तमः l एतदाचक्ष्व विप्रेन्द्र कृष्णवाक्यामृतं हि मे ल्ल् 1-28 वैशंपायन उवाच राज्यद्भ्रस्ःटो महातेज धर्मपुत्रः सहानुजः l पाञ्चाल्या सह धर्मात्मा काम्यकं वनमाविशत् ल्ल् 1-29 दुःखिते समनुप्राप्ते धर्मपुत्रे महावनम् l एतद्ज्ञात्वा यदुश्रेष्ठो ह्यन्थर्यामी जगत्पतिः ल्ल् 1-30 पत्तीनां शतसाहस्रैः काञ्चनाढ्यैर्महारथैः l नियुतैः पताकसंयुक्तै किंकिणीदामशोभितैः ल्ल् 1-31 सप्तभिः सप्तसाहस्रैर्रश्वैः काश्मीरजैर्वृतः l नीलजीमूतसंकाशैर्मत्तद्विरदकोटिभिः ल्ल् 1-32 सैन्यैस्तु संवृतः शूरः श्याममूर्तिः प्रतापवान् l आययौ हस्तिनपुरं विदुरेण समागतः ल्ल् 1-33 समागतं हरिं ज्ञात्व भीष्मो वै भीतिसंयुत l द्रुतमागत्य भवनात्स्वगृहं समुपानयत् ल्ल् 1-34 कल्पवित्कल्पयामास ह्यर्घे पाद्यं महात्मने 1 स्वागतं ते जगन्नाथ कृतार्थोऽहं तवागमात् ल्ल् 1-35 तव संस्मरणादेव सर्वपापक्षयो भवेत् l असंस्थवे वा स्वप्ने वा कीर्तिस्तव सुखप्रदा ल्ल् 1-36 दृष्टमत्रे जगत्योनौ किं संपन्नं भवेन्मम l तवैव चरणम्भोजं योगिनामपि दुर्लभम् ल्ल् 1-37 पुरा संचितपुण्येन लब्धमेतन्मयानघ l भवान्तरेहं निष्पापो भवेयम् जगदीश्वर ल्ल् 1-38 अन्यथा दुर्लभं ह्यद्य कथं त्वद्दर्शनं मम l इत्येवं प्रभुरव्यक्त्वः स्वप्रकाशो निरञ्जनः ल्ल् 1-39 गाङ्गेयेन महाभागो बभाषे वदतां वरः l उभाभ्यां सत्कृतो नाथो लोकानां प्रभुरव्ययः ल्ल् 1-40 भासयन्तं दिशो भाभिर्विचित्रमणिमण्डपम् l सस्मितं विदुरं दृश्त्वा भीष्मं चेदमुवाच ह ल्ल् 1-41 गाङ्गेय शृणु मद्वाक्यं पाण्डवा धर्मतत्पराः l स्थितेपि त्वयि धर्मिष्ठे किमर्थं वनवासिनः ल्ल् 1-42 मद्भक्तान् पाण्डवान्विद्धि तेषां स्युः कथमापदः l साधूनां वै कृतः क्लेशस्तेषां भवति शाश्वतम् ल्ल् 1-43 इत्युक्त्वा तूर्णमुत्थाय गृहीत्वा करपल्लवम् l भीष्मस्यभीतिमुत्पाद्य गान्धार्यास्तनयस्य च ल्ल् 1-44 आपृच्छय विदुरं कृष्णः प्रययौ काम्यकं वनम् l गाङ्गेयसहितो धीमान्कृष्णो यदुकुलोत्तमः ल्ल् 1-45 अपश्याद्भ्रातृभिर्दीप्तै सेव्यमानम्ं युधिष्ठिरम् l एकस्त्रस्थमुदाराङ्गं यज्वभि परिवेष्टितम् ल्ल् 1-46 ऋषिविप्रगणैः साधैर्धर्मसंवादतत्परैः l पुराणधर्मशास्त्रज्ञैस्तथा वेदान्तवेदिभिः ल्ल् 1-47 साब्दिकैस्तार्किकैश्चैव ज्योतिःशास्त्रविशारदैः 1 ऋग्यजुःसामाथर्वज्ञैः श्रौ तस्मार्तविशारदै ल्ल् 1-48 काव्यालंकारतत्वज्ञैः षद्भाषानिरतैर्द्विजैः l काव्यकर्तृभिरन्यैश्च नाटकेषुविशारदैः ल्ल् 1-49 गान्धर्वशास्त्रनिपुणैर्लक्षणज्ञैर्महात्मभिः l एतैरन्यैर्महाभागैः सेव्यमानं ददर्श ह ल्ल् 1-50 तस्मिन्नवसरे धीमान् धर्मपुत्रः प्रतापवान् l भ्रातृभिर्बोधितो दृप्तैर्बलिभिर्युद्धकाञ्क्षिभिः ल्ल् 1-51 युद्धमेव वरं ज्ञात्वा कौरवेन्द्रेण शत्रुणा l दिग्दन्तिसदृशैः सूरैः खड्गशूलधरैः शुभैः ल्ल् 1-52 रक्ताक्षैर्भीमवदनैर् गददण्डभयंकरैः l सुयोधनमहं हन्मि पास्यामि रुधिरम् भृशम् ल्ल् 1-53 इति वादिभिरत्युग्रैर्भ्रातृभिः सहितोत्थितः l गमनाय मतिं चक्रे धर्मपुत्रः प्रतापवान् ल्ल् 1-54 सञ्गात्संजायते कमः कमाद्क्रोधोऽभिजायते l क्रोधाद्भवति संमोहः संमोहाद्स्मृतिविभ्रमः ल्ल् 1-55 स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशद् प्रनश्यति l एतज्ज्ञात्वा तु मतिमान् सञ्गं परिहरेद्बुधः ल्ल् 1-56 श्रीकृष्ण जगतामीश धर्मबन्धो महेस्वर l पाहि सत्यं प्रतिज्ञां च लोकनाथ नमोस्तु ते ल्ल् 1-57 इत्येवम् धर्मजो विद्वन्धर्मलोपभयाद्सुधीः l चिन्तयामास गोविन्दं सर्वगं भक्तवल्सलम् ल्ल् 1-58 तर्षस्तथा हि सुकृतन्न लोपयति किंचन l सुरवृक्षो यथा काममीप्सितानां प्रयश्चति ल्ल् 1-59 दूरे निवेशितबलौ कृष्णगङ्गसुतावुभौ l ददर्श धर्मजः श्रीमान्सुकृती भ्रातृभिः सह ल्ल् 1-60 तदा विप्रान् पुरस्कृत्य कन्दमूलफलै सह l आलिञ्गनं नमस्कारमर्घ्यपाद्यं चकार ह ल्ल् 1-61 मध्ये तु पर्णशालायामुपवेश्य तु विष्तरे l पप्रच्छ कुशलं राजा कृष्णगङ्गासुतावुभौ ल्ल् 1-62 स्वागतं ते यदुश्रेष्ठ किमिहागमनं प्रभो l बन्धुहीनान्कृशानस्मान्बन्धुभिः परिवर्जितान् ल्ल् 1-63 पश्य कृष्ण महाभाग प्रीतिर्ननु तवैव हि l सकामो भविता तन्न प्रज्ञाचक्षुस्तदात्मजाः ल्ल् 1-64 तात प्रियमिदं सर्वमस्माकं चरितं तव l एवमुक्त्वा धर्मसुतो बाष्पव्याकुललोचनः ल्ल् 1-65 कृष्णं तु सर्वगं ज्ञात्व तन्मायां च दुरत्ययाम् l अतिष्टन्मौनमाश्रित्य भ्रातृभिः परिवेष्टितः ल्ल् 1-66 कृष्णो भक्तप्रियः श्रीमान् भक्तानां दुःखनाशनः l भक्तानां चरितं दृष्ट्वा प्राह भीष्मं महामनाः ल्ल् 1-67 पश्य भीष्म महाभागान्सत्यशीलान्दृढव्रतान् l मत्प्रियान्धर्मनिरतान्मयि संसक्तमानसान् ल्ल् निरसूयापरानेतानहंकारविवर्जितान् ल्ल् 1-68 भीष्म उवाच किमाश्चर्यमिदं देव त्वद्भक्तानां महात्मनाम् l त्वय्यावेशितचित्तानामाश्रमाचारचारिणाम् ल्ल् 1-69 त्वाम् विना देवदेवेश गतिमन्याम् न लक्षये l तस्मादेतान्महाभाग रक्ष त्वम् भक्तवत्सल ल्ल् 1-70 कृषानामपि भक्तानां सायूज्यं हि प्रयच्छसि l तेजस्विनामभक्तानां ध्रुवं निरयमेव हि 1-71 श्रीभगवानुवाच भीष्म त्वमेतनाश्वस्य सत्यशीलान्महाबलान् l बोधयस्व मम ज्ञानं मयि भक्तिं सुखप्रदाम् ल्ल् 1-72 मन्निवेशितचित्तानां मय्यावेशितकर्मणाम् l इह लोके परत्रापि नास्ति नास्ति महद्भयम् ल्ल् 1-73 वैशंपायन उवाच ततस्तु लोकस्य चराचरस्य त्रातारमीशं प्रभुमप्रमेयम् l सृष्ट्यन्तकं तं प्रणमय्य मूर्ध्ना गङ्गासुतो vaktumupakrame cha ll 1-74 November 12, 2008