Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् - 11 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com अभयदानप्रशंसनम् युधिष्ठिर उवाच प्राणिनां रक्षणे पुण्यं सर्वलोकप्रदायकम् । एवं वदन्ति धर्मिष्ठं मुनयो मुनिकीर्तन ॥ 11-1 तस्य धर्मफलं देव दर्शयाद्य यदूत्तम । मम प्रीत्या वद श्रीमन्भूयो भूयो नमाम्यहम् ॥ 11-2 श्रीभगवानुवाच यो ददात्यभयं भूप भयविह्वलचेतसां । तस्य पुण्यफलं वक्तुं नालं वर्षशतैरपि ॥ 11-3 एकतः क्रतवः सर्वे समग्रवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ 11-4 संरक्षति महीपाल भयविह्वलचेतसम् । स स्नातोऽब्दशतं साग्रं गङ्गायां नात्र संशयः ॥ 11-5 कपोतस्याभयं दत्त्वा शिबिर्नाम जनेश्वरः । प्राप्तवान् वैष्णवं लोकं सत्यं सत्यं मयोदितम् ॥ 11-6 युधिष्ठिर उवाच शिबिर्नाम महातेजा राजा धर्मपरायणः । कपोतस्याभयं दत्त्वा कथं मुक्तिमवाप्तवान् ॥ 11-7 त्वमेव वेत्सि तत्सर्वं लोकनाथ नमोऽस्तु ते । मयि कारुण्यभावेन कृष्ण संप्रति कथ्यतां ॥ 11-8 श्रीभगवानुवाच आसीत्पुरा महाराजः सत्यवादी दृढव्रतः । शिबिर्नाम महातेजाः सर्वैश्वर्यसमन्वितः ॥ 11-9 वर्तमाने महायज्ञे शिबेस्तस्य महात्मनः । देवलोकेऽथ गन्धर्वा गायन्ति स्म हि तद्यशः ॥ 11-10 तत्परीक्षां करोमीति वृत्रारिः समचिन्तयत् । सखायं वरयामास वैश्वानरमरिंदम । इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा तत्रोपजग्मतुः ॥ 11-11 कपोतो भीतिसंयुक्तः शेय्नात्तस्मान्महामते । राजानं शरणं गत्वा प्रणिपत्येदमब्रवीत् ॥ 11-12 भो भो राजन्महाराज शोभनं चरितं तव । श्येनो हिंसितुमुद्युक्तो मां पालय कृपालय ॥ 11-13 इत्युक्त्वा सहसा राजन् राजानं शरणं ययौ । राजापि भयसंविग्नं कंपमानं वचोऽब्रवीत् ॥ 11-14 इत एहि कपोत त्वं भयशोकौ विमुञ्च ह । मृत्युतोऽपि भयं नास्ति मत्समीपे स्थितस्य ते । किमुतान्यन्महाबुद्धे त्यज कम्पं सुखी भव ॥ 11-15 एवमुक्ते तु राजेन्द्रे श्येनरूपी सुरेश्वरः । आजगाम नृपस्याशु यज्ञवाटं महामते । नृपस्य निकटं प्राप्य इदं वचनमब्रवीत् ॥ 11-16 राजन् धर्मभृतां श्रेष्ठ प्रसिद्धोऽसि जगत्रये । कथं धर्मविरुद्धं त्वं कर्म कर्तुमिहार्हसि ॥ 11-17 कपोतोऽयं ममाहारस्त्वया संरक्षितः खलु । क्षुदया पीडितोऽहं वै मोचयस्व कपोतकम् ॥ 11-18 न मुञ्चसि यदि त्वं तु राजन्द्विजमनुत्तमम् । मम प्राणा हि यास्यन्ति प्राणन् रक्ष नृपोत्तम ॥ 11-19 राजोवाच प्रानार्थी रक्ष रक्षेति कओप्तः शरणं गतः । कथं त्यजेयमेनं ते वद द्विजकुलोत्तम ॥ 11-20 शरणागतं तु यो राजा विसृजेत्स तु पातकी । प्रायश्चित्तं न तस्याहुः शरणागतघातिनः ॥ 11-21 ब्रह्महत्यादिपापानां कथंचिन्निष्कृतिर्भवेत् । शरणागतहन्तुस्तु नेहामुत्र च निष्कृतिः ॥ 11-22 अनय्द्यथेष्टं मांसं ते दास्ये खगकुलोत्तम । तन्मांसं भक्षय त्वं हि पुत्रपौत्रेर्यथासुखम् ॥ 11-23 श्येन उवाच कपोतोऽयम् ममाहारो ह्यान्यापेक्षा न मे नृप । श्येनाः कपोतान्खादन्ति श्रुतिरेषा सनातनि ॥ 11-24 ब्रह्मणा हि पुरा सृष्टं श्येनानां तु कपोतकम् । तस्मादेनं ददस्व त्वं मां पालय सबान्धवम् ॥ 11-25 किं प्रयोजनमस्तीह यज्ञैर्विपुलदक्षिणैः । प्राणीनां rakSHaNaM श्रेष्ठं देहं त्य्क्त्वापि मानद ॥ 11-26 एकं रक्षति बह्वर्थे स मूढो यो नृपोत्तम । एकं हित्वा तथा राजन्बहून्रक्षन्सुखीभवेत् ॥ 11-27 तस्माद्त्त्वं राजशार्दूल पुत्रपौत्रादिसंयुतं । मां रक्ष त्यज्यतामेष लोके कीर्तिं गमिष्यति ॥ 11-28 राजोवाच धनराज्यशरीरेच्छा पुत्रदारस्पृहा न च । यथैकस्य तु रक्षार्थे स्पृहा गुरुतरायते ॥ 11-29 शरीरं वापि संत्यक्ष्ये दुस्त्यजं सर्वदेहिनाम् । शरणागतमेनं तु न त्यजेयं खगोत्तम ॥ 11-30 शेयन उवाच तथा कुरु महाभाग तदभावे स्वकां तनुम् । कपोतदेहमात्रं त्वं प्रयच्छ तुलया धृतम् ॥ 11-31 राजोवाच कृतार्थोऽस्मि महाभाग आत्ममंसं ददामि ते । आत्मा हि परतुष्ट्यर्थमभूदिति महत्प्रियं ॥ 11-32 एवमुक्त्वा महाराज राजा सत्यपरायणः । प्रगृह्य विपुलं खड्गं स देहं प्रत्यकृन्तत ॥ 11-33 प्रगृह्य माम्सं बहुशोणितस्रवं तुलान्तरे चैव समागतस्य । समं द्विजस्य प्रददौ महात्मा तृणं करोतीति महान्महत्सुखम् ॥ 11-34 कपोतेन स्थितं पार्श्वं तन्मात्रादतिरिच्यते । पुनश्चोत्कृत्य मांसानि तुलायामक्षिपत्प्रभुः ॥ 11-35 अधिकं तेन मांसेन कपोतस्तुलया धृतः । मांसाभावे निरीक्ष्यैनां स्वयमेव तुलां गतः । त्यक्त्वा कपोतरूपं तु तदारादग्निरास्थितः ॥ 11-36 इन्द्र उवाच साधु साधु महाराज धैर्यं ते ह्यन्यदुर्लभम् । त्वय्येव दृष्टमेतद्धि न दृष्टं prAkr^iteShu च ॥ 11-37 इन्द्रोऽहं खलु राजेन्द्र कपोतो ह्यव्यवाडयम् । त्वद्परीक्षापरौ राजंस्तव दास्यावहे वयम् । वरं वृणीष्व धर्मज्ञ कीर्तिस्ते शाश्वती भवेत् ॥ 11-38 राजोवाच युष्मद्सेवापरोऽहम् वै दानयज्ञादिसम्भवः । यो धर्मो विद्यते मेऽद्य तत्सर्वं सफलं कुरुः ॥ 11-39 दिवस्पते त्वदर्थं तु ह्ययं यज्ञ प्रवर्तते । अविघ्नं कुरु कल्याण भूयो भूयो नमाम्यहम् ॥ 11-40 विभवसो नमस्तेऽस्तु गृह्यताम् मन्त्रवद्धविः । काले पुण्ये महाभाग पालयस्व नमोऽस्तु ते ॥ 11-41 कर्मेप्सोर्यजमानस्य वाचं श्रुत्वा मनोरमाम् । प्रादादग्निश्च शक्रश्च वरं लोके बहुश्रुतम् ॥ 11-42 यावत्कालं चन्द्रसूर्यौ दिवि देव निषेवितौ । तावत्ते कीर्तिरतुला लोके ख्यातिं गमिष्यति ॥ 11-43 दिव्यरूपधरौ भूत्व भुक्त्वा भोगान्यथेच्छया । ब्रह्मलोकं व्रज श्रीमान्नित्युक्त्वान्तरधीयत ॥ 11-44 तस्मात्त्वमपि राजेन्द्र पौरुषं कुरु सर्वदा । पुरुषार्थाद्दिवं यान्ति बहवोऽन्ये नरोत्तमाः ॥ 11-45 प्राणेन मनसा वाचा कर्मणा कुरुनन्दन । परेषां दुःखितानां तु साहाय्यं कुरु सर्वदा ॥ 11-46 अप्यहं भक्तवर्गाणां मयि संन्यस्तकर्मणाम् । करोम्यहर्निशं पार्थ योगक्षेमं महात्मनाम् ॥ 11-47 परेषां हितकृन्नित्यं यो वा को वापि भूपते । मद्भृत्यः स हि विज्ञेयस्तस्याहं सुलभोऽनिशम् ॥ 11-48 य इदं पुण्यमाख्यानं शृणुयाद्भक्तिमान्नरः । यथा ययौ शिबिर्लोकम् ब्रह्मणोऽभ्येति सोऽपि cha ॥ 11-49 November 30,2008