Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम् - 11
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

अभयदानप्रशंसनम्

युधिष्ठिर  उवाच  

प्राणिनां रक्षणे पुण्यं  सर्वलोकप्रदायकम्  |
एवं वदन्ति धर्मिष्ठं मुनयो मुनिकीर्तन  ॥  11-1
तस्य धर्मफलं देव दर्शयाद्य यदूत्तम  |
मम प्रीत्या वद श्रीमन्भूयो भूयो नमाम्यहम्  ॥  11-2

श्रीभगवानुवाच  

यो ददात्यभयं भूप भयविह्वलचेतसां  |
तस्य पुण्यफलं वक्तुं नालं वर्षशतैरपि  ॥  11-3
एकतः क्रतवः सर्वे समग्रवरदक्षिणाः  |
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम्  ॥  11-4
संरक्षति महीपाल भयविह्वलचेतसम्  |
स स्नातोऽब्दशतं साग्रं गङ्गायां नात्र संशयः  ॥  11-5
कपोतस्याभयं दत्त्वा शिबिर्नाम जनेश्वरः  |
प्राप्तवान्  वैष्णवं लोकं सत्यं सत्यं  मयोदितम्  ॥  11-6

युधिष्ठिर उवाच  

शिबिर्नाम महातेजा राजा धर्मपरायणः  |
कपोतस्याभयं दत्त्वा कथं मुक्तिमवाप्तवान्  ॥  11-7
त्वमेव वेत्सि तत्सर्वं लोकनाथ नमोऽस्तु ते  |
मयि कारुण्यभावेन कृष्ण संप्रति कथ्यतां  ॥  11-8

श्रीभगवानुवाच  

आसीत्पुरा महाराजः सत्यवादी दृढव्रतः  |
शिबिर्नाम महातेजाः सर्वैश्वर्यसमन्वितः  ॥  11-9
वर्तमाने महायज्ञे शिबेस्तस्य महात्मनः  |
देवलोकेऽथ गन्धर्वा गायन्ति स्म हि तद्यशः  ॥  11-10
तत्परीक्षां करोमीति वृत्रारिः समचिन्तयत्  |
सखायं वरयामास वैश्वानरमरिंदम  |  
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा तत्रोपजग्मतुः  ॥  11-11
कपोतो भीतिसंयुक्तः शेय्नात्तस्मान्महामते  |
राजानं शरणं गत्वा प्रणिपत्येदमब्रवीत्  ॥  11-12
भो भो राजन्महाराज शोभनं चरितं तव  |
श्येनो हिंसितुमुद्युक्तो मां पालय कृपालय  ॥  11-13
इत्युक्त्वा सहसा राजन् राजानं शरणं ययौ  |
राजापि भयसंविग्नं कंपमानं वचोऽब्रवीत्  ॥  11-14
इत एहि कपोत त्वं भयशोकौ विमुञ्च ह  |
मृत्युतोऽपि भयं नास्ति मत्समीपे स्थितस्य ते  |
किमुतान्यन्महाबुद्धे त्यज कम्पं सुखी भव  ॥  11-15
एवमुक्ते तु राजेन्द्रे श्येनरूपी सुरेश्वरः  |
आजगाम  नृपस्याशु यज्ञवाटं महामते  |
नृपस्य निकटं प्राप्य  इदं वचनमब्रवीत्   ॥  11-16
राजन् धर्मभृतां श्रेष्ठ प्रसिद्धोऽसि जगत्रये  |
कथं धर्मविरुद्धं त्वं कर्म कर्तुमिहार्हसि  ॥  11-17
कपोतोऽयं ममाहारस्त्वया संरक्षितः खलु  |
क्षुदया पीडितोऽहं वै मोचयस्व कपोतकम्  ॥   11-18
न मुञ्चसि यदि त्वं तु राजन्द्विजमनुत्तमम्  |
मम प्राणा हि यास्यन्ति  प्राणन् रक्ष नृपोत्तम  ॥  11-19
    
राजोवाच  

प्रानार्थी रक्ष रक्षेति कओप्तः शरणं गतः  |
कथं त्यजेयमेनं ते वद द्विजकुलोत्तम  ॥  11-20
शरणागतं तु यो राजा विसृजेत्स तु पातकी  |
प्रायश्चित्तं  न तस्याहुः  शरणागतघातिनः  ॥  11-21
ब्रह्महत्यादिपापानां  कथंचिन्निष्कृतिर्भवेत्  |
शरणागतहन्तुस्तु नेहामुत्र च निष्कृतिः  ॥  11-22
अनय्द्यथेष्टं मांसं ते दास्ये खगकुलोत्तम  |
तन्मांसं भक्षय त्वं हि पुत्रपौत्रेर्यथासुखम्  ॥  11-23

श्येन उवाच  

कपोतोऽयम् ममाहारो ह्यान्यापेक्षा न मे नृप  |
श्येनाः कपोतान्खादन्ति श्रुतिरेषा सनातनि  ॥  11-24
ब्रह्मणा हि पुरा सृष्टं श्येनानां तु कपोतकम्  |
तस्मादेनं ददस्व त्वं मां पालय सबान्धवम्  ॥  11-25
किं प्रयोजनमस्तीह यज्ञैर्विपुलदक्षिणैः  |
प्राणीनां rakSHaNaM श्रेष्ठं देहं त्य्क्त्वापि मानद  ॥  11-26
एकं रक्षति बह्वर्थे स मूढो यो नृपोत्तम  |
एकं हित्वा तथा राजन्बहून्रक्षन्सुखीभवेत्  ॥  11-27
तस्माद्त्त्वं राजशार्दूल पुत्रपौत्रादिसंयुतं  |
मां रक्ष त्यज्यतामेष लोके कीर्तिं गमिष्यति  ॥  11-28

राजोवाच  

धनराज्यशरीरेच्छा पुत्रदारस्पृहा न च  |
यथैकस्य तु रक्षार्थे स्पृहा गुरुतरायते  ॥  11-29
शरीरं वापि संत्यक्ष्ये दुस्त्यजं सर्वदेहिनाम्  |
शरणागतमेनं तु न त्यजेयं खगोत्तम  ॥  11-30

शेयन उवाच  

तथा कुरु महाभाग तदभावे स्वकां तनुम्  |
कपोतदेहमात्रं त्वं प्रयच्छ तुलया धृतम्  ॥  11-31

राजोवाच 

कृतार्थोऽस्मि महाभाग आत्ममंसं ददामि ते  |
आत्मा हि परतुष्ट्यर्थमभूदिति महत्प्रियं  ॥  11-32
एवमुक्त्वा महाराज राजा सत्यपरायणः  |
प्रगृह्य विपुलं खड्गं स देहं प्रत्यकृन्तत  ॥  11-33
प्रगृह्य माम्सं बहुशोणितस्रवं
तुलान्तरे चैव समागतस्य  |
समं द्विजस्य  प्रददौ महात्मा
तृणं करोतीति महान्महत्सुखम्  ॥  11-34
कपोतेन स्थितं पार्श्वं  तन्मात्रादतिरिच्यते  |
पुनश्चोत्कृत्य मांसानि तुलायामक्षिपत्प्रभुः  ॥  11-35
अधिकं तेन मांसेन कपोतस्तुलया धृतः  |
मांसाभावे निरीक्ष्यैनां स्वयमेव तुलां गतः  |
त्यक्त्वा कपोतरूपं तु तदारादग्निरास्थितः  ॥   11-36

इन्द्र उवाच  

साधु साधु महाराज  धैर्यं ते ह्यन्यदुर्लभम्  |
त्वय्येव दृष्टमेतद्धि न दृष्टं  prAkr^iteShu च  ॥  11-37
इन्द्रोऽहं खलु राजेन्द्र कपोतो ह्यव्यवाडयम्  |
त्वद्परीक्षापरौ राजंस्तव दास्यावहे वयम्  |
वरं वृणीष्व धर्मज्ञ कीर्तिस्ते शाश्वती भवेत्  ॥  11-38

राजोवाच  

युष्मद्सेवापरोऽहम् वै दानयज्ञादिसम्भवः  |
यो धर्मो विद्यते मेऽद्य तत्सर्वं सफलं कुरुः  ॥  11-39
दिवस्पते त्वदर्थं तु ह्ययं यज्ञ प्रवर्तते  |
अविघ्नं कुरु कल्याण  भूयो भूयो नमाम्यहम्  ॥  11-40
विभवसो नमस्तेऽस्तु  गृह्यताम् मन्त्रवद्धविः  |
काले पुण्ये महाभाग पालयस्व नमोऽस्तु ते  ॥  11-41
कर्मेप्सोर्यजमानस्य वाचं श्रुत्वा मनोरमाम्  |
प्रादादग्निश्च शक्रश्च वरं लोके बहुश्रुतम्  ॥  11-42
यावत्कालं चन्द्रसूर्यौ दिवि देव निषेवितौ  |
तावत्ते कीर्तिरतुला लोके ख्यातिं  गमिष्यति  ॥  11-43
दिव्यरूपधरौ भूत्व भुक्त्वा भोगान्यथेच्छया  |
ब्रह्मलोकं व्रज श्रीमान्नित्युक्त्वान्तरधीयत  ॥  11-44
तस्मात्त्वमपि राजेन्द्र पौरुषं कुरु सर्वदा  |
पुरुषार्थाद्दिवं यान्ति बहवोऽन्ये  नरोत्तमाः  ॥  11-45
प्राणेन मनसा वाचा कर्मणा कुरुनन्दन  |
परेषां दुःखितानां तु साहाय्यं कुरु सर्वदा  ॥  11-46
अप्यहं भक्तवर्गाणां मयि संन्यस्तकर्मणाम्  |
करोम्यहर्निशं पार्थ  योगक्षेमं महात्मनाम्  ॥  11-47
परेषां हितकृन्नित्यं यो वा को वापि  भूपते  |
मद्भृत्यः स हि विज्ञेयस्तस्याहं  सुलभोऽनिशम्  ॥  11-48
य इदं पुण्यमाख्यानं शृणुयाद्भक्तिमान्नरः  |
यथा ययौ शिबिर्लोकम् ब्रह्मणोऽभ्येति सोऽपि च  ॥  11-49



November 30,2008